Occurrences

Jaiminīyabrāhmaṇa
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Lalitavistara
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa

Jaiminīyabrāhmaṇa
JB, 1, 257, 1.0 sa eṣa prajāpatir agniṣṭomaḥ parimaṇḍalo bhūtvānanto bhūtvā śaye //
JB, 1, 257, 2.0 tadanukṛtīdam apy anyā devatāḥ parimaṇḍalāḥ parimaṇḍala ādityaḥ parimaṇḍalaś candramāḥ parimaṇḍalā dyauḥ parimaṇḍalam antarikṣaṃ parimaṇḍaleyaṃ pṛthivī //
JB, 1, 257, 2.0 tadanukṛtīdam apy anyā devatāḥ parimaṇḍalāḥ parimaṇḍala ādityaḥ parimaṇḍalaś candramāḥ parimaṇḍalā dyauḥ parimaṇḍalam antarikṣaṃ parimaṇḍaleyaṃ pṛthivī //
Vārāhagṛhyasūtra
VārGS, 5, 28.1 ūrdhvakapālo brāhmaṇasya kamaṇḍaluḥ parimaṇḍalaḥ kṣatriyasya nicalkalo vaiśyasya /
Śatapathabrāhmaṇa
ŚBM, 6, 7, 1, 2.2 asau sa ādityaḥ sa hiraṇmayo bhavati jyotirvai hiraṇyaṃ jyotir eṣo 'mṛtaṃ hiraṇyam amṛtam eṣa parimaṇḍalo bhavati parimaṇḍalo hyeṣa ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭān nirbādham bibharti raśmayo vā etasya nirbādhā bāhyata u vā etasya raśmayaḥ //
ŚBM, 6, 7, 1, 2.2 asau sa ādityaḥ sa hiraṇmayo bhavati jyotirvai hiraṇyaṃ jyotir eṣo 'mṛtaṃ hiraṇyam amṛtam eṣa parimaṇḍalo bhavati parimaṇḍalo hyeṣa ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭān nirbādham bibharti raśmayo vā etasya nirbādhā bāhyata u vā etasya raśmayaḥ //
Lalitavistara
LalVis, 7, 97.24 nyagrodhaparimaṇḍalo mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 6, 6, 12.2 parimaṇḍalo mahārāja dvīpo 'sau cakrasaṃsthitaḥ //
MBh, 6, 7, 8.2 parimaṇḍalastayor madhye meruḥ kanakaparvataḥ //
MBh, 6, 12, 7.2 siddhacāraṇasaṃkīrṇaḥ sāgaraḥ parimaṇḍalaḥ //
MBh, 6, 13, 40.1 parimaṇḍalo mahārāja svarbhānuḥ śrūyate grahaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 26, 3.2 payodharāntarālakṣyaḥ śaśīva parimaṇḍalaḥ //
Kūrmapurāṇa
KūPur, 1, 48, 2.3 tāvadeva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ //
Liṅgapurāṇa
LiPur, 1, 53, 23.2 tāvadeva tu vistīrṇaḥ pārśvataḥ parimaṇḍalaḥ //
Matsyapurāṇa
MPur, 122, 45.1 parimaṇḍalastu sumahān dvīpo vai kuśasaṃjñakaḥ /
MPur, 122, 104.1 parimaṇḍalastu dvīpasya cakravatpariveṣṭitaḥ /
MPur, 123, 46.2 svādūdakasya paritaḥ śailastu parimaṇḍalaḥ //
MPur, 124, 82.1 prakāśaścāprakāśaśca parvataḥ parimaṇḍalaḥ /
Viṣṇupurāṇa
ViPur, 2, 4, 75.2 tāvadeva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ //
Garuḍapurāṇa
GarPur, 1, 56, 19.2 tāvaccaiva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ //