Occurrences

Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Mahābhārata
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Garuḍapurāṇa
Śārṅgadharasaṃhitādīpikā
Skandapurāṇa (Revākhaṇḍa)

Jaiminīyabrāhmaṇa
JB, 1, 257, 2.0 tadanukṛtīdam apy anyā devatāḥ parimaṇḍalāḥ parimaṇḍala ādityaḥ parimaṇḍalaś candramāḥ parimaṇḍalā dyauḥ parimaṇḍalam antarikṣaṃ parimaṇḍaleyaṃ pṛthivī //
JB, 1, 257, 3.0 api yad idaṃ puruṣe divyaṃ tat parimaṇḍalam //
Pañcaviṃśabrāhmaṇa
PB, 5, 5, 17.0 parimaṇḍalaṃ carma bhavaty ādityasyaiva tad rūpaṃ kriyate //
Mahābhārata
MBh, 12, 204, 8.1 avyaktanābhaṃ vyaktāraṃ vikāraparimaṇḍalam /
Vaiśeṣikasūtra
VaiśSū, 7, 1, 26.1 nityaṃ parimaṇḍalam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 14, 17.2 ślakṣṇapītābhaparyantaṃ maṇḍalaṃ parimaṇḍalam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 1, 26.1, 1.0 paramāṇuparimāṇaṃ parimaṇḍalam tannityam //
Viṣṇupurāṇa
ViPur, 6, 4, 26.1 parimaṇḍalaṃ tat suṣiram ākāśaṃ śabdalakṣaṇam /
Garuḍapurāṇa
GarPur, 1, 64, 1.2 yasyāstu kuñcitāḥ keśā mukhaṃ ca parimaṇḍalam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 15.2 atiriktaṃ ca dīptaṃ ca vidrumaṃ parimaṇḍalam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 91.1 kadambagolakākāraṃ triguṇaṃ parimaṇḍalam /