Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Rājanighaṇṭu
Āyurvedadīpikā
Parāśaradharmasaṃhitā

Baudhāyanadharmasūtra
BaudhDhS, 1, 12, 7.0 pakṣiṇas tittirikapotakapiñjalavārdhrāṇasamayūravāraṇā vāraṇavarjāḥ pañca viṣkirāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 53.1 khaḍgamṛgamahiṣameṣavarāhapṛṣataśaśarohitaśārṅgatittirikapotakapiñjalavārdhrāṇasānām akṣayyaṃ tilamadhusaṃsṛṣṭam //
Jaiminīyabrāhmaṇa
JB, 2, 154, 3.0 tad yat somapānam āsīt sa kapiñjalo 'bhavat //
Kauśikasūtra
KauśS, 5, 10, 54.2 kapiñjala pradakṣiṇaṃ śatapattrābhi no vada /
KauśS, 5, 10, 54.4 bhadraṃ purastān no vada bhadraṃ paścāt kapiñjala /
KauśS, 5, 10, 54.6 śunaṃ purastān no vada śunaṃ paścāt kapiñjala /
KauśS, 5, 10, 54.12 kapiñjala pradakṣiṇaṃ śatapattrābhi no vada /
Kātyāyanaśrautasūtra
KātyŚS, 20, 6, 6.0 kapiñjalādīn pṛṣatāntāṃs trayodaśa trayodaśa yūpāntareṣu //
KātyŚS, 20, 6, 9.0 kapiñjalādīn utsṛjanti paryagnikṛtān //
KātyŚS, 21, 1, 12.0 kapiñjalādivad utsṛjanti brāhmaṇādīn //
Kāṭhakasaṃhitā
KS, 12, 10, 14.0 tasya yat somapānaṃ śira āsīt sa kapiñjalo 'bhavat //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 1, 14.0 tasya yat somapaṃ śirā āsīt sa kapiñjalo 'bhavat //
Pāraskaragṛhyasūtra
PārGS, 1, 19, 8.0 kapiñjalamāṃsenānnādyakāmasya //
Vārāhaśrautasūtra
VārŚS, 3, 4, 3, 22.1 vasantāya kapiñjalān ity ekaviṃśatyanuvākair āraṇyān upākaroti kumbheṣu pannagān īṣajalajarāsu hastinaḥ pañjareṣu nakhino daṃṣṭriṇaś ca //
Āpastambaśrautasūtra
ĀpŚS, 20, 14, 5.1 vasantāya kapiñjalān ālabhate /
Śatapathabrāhmaṇa
ŚBM, 5, 5, 4, 4.2 tataḥ kapiñjalaḥ samabhavattasmātsa babhruka iva babhruriva hi somo rājā //
ŚBM, 13, 5, 1, 13.0 tasyaite paśavo bhavanti aśvas tūparo gomṛga iti pañcadaśa paryaṅgyās teṣām uktam brāhmaṇam athaita āraṇyā vasantāya kapiñjalān ālabhate grīṣmāya kalaviṅkān varṣābhyas tittirīn iti teṣām v evoktam //
Ṛgvedakhilāni
ṚVKh, 2, 2, 1.2 bhadraṃ purastān no vada bhadram paścāt kapiñjala //
Carakasaṃhitā
Ca, Sū., 1, 9.2 pārikṣirbhikṣur ātreyo bharadvājaḥ kapiñjalaḥ //
Ca, Sū., 5, 5.1 tatra śāliṣaṣṭikamudgalāvakapiñjalaiṇaśaśaśarabhaśambarādīnyāhāradravyāṇi prakṛtilaghūnyapi mātrāpekṣīṇi bhavanti /
Ca, Sū., 6, 25.2 śārabhaṃ śāśam aiṇeyaṃ māṃsaṃ lāvakapiñjalam //
Ca, Sū., 6, 43.1 lāvān kapiñjalān eṇān urabhrāñcharabhān śaśān /
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 27, 68.2 pittaśleṣmavikāreṣu sarakteṣu kapiñjalāḥ //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Cik., 3, 190.2 lāvān kapiñjalāneṇāṃścakorān upacakrakān //
Ca, Cik., 4, 41.2 śaśān kapiñjalāneṇān hariṇānkālapucchakān //
Mahābhārata
MBh, 5, 9, 35.2 kapiñjalāstittirāśca kalaviṅkāśca sarvaśaḥ //
MBh, 5, 9, 36.2 tasmād vaktrād viniṣpetuḥ kṣipraṃ tasya kapiñjalāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 44.2 kapiñjalopacakrākhyacakorakurubāhavaḥ //
AHS, Sū., 7, 43.1 tadvat tittiripattrāḍhyagodhālāvakapiñjalāḥ /
AHS, Cikitsitasthāna, 7, 21.2 śāliṣaṣṭikam aśnīyācchaśājaiṇakapiñjalaiḥ //
AHS, Cikitsitasthāna, 9, 88.2 kapiñjalarasāśī vā lihann ārogyam aśnute //
Kūrmapurāṇa
KūPur, 2, 17, 37.1 mayūraṃ tittiraṃ caiva kapotaṃ ca kapiñjalam /
Matsyapurāṇa
MPur, 118, 51.1 kapiñjalānkalaviṅkāṃstathā kuṅkumacūḍakān /
Suśrutasaṃhitā
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 46, 59.1 lāvatittirikapiñjalavartīravartikāvartakanaptṛkāvārtīkacakorakalaviṅkamayūrakrakaropacakrakukkuṭasāraṅgaśatapatrakutittirikuruvāhakayavālakaprabhṛtayas tryāhalā viṣkirāḥ //
Su, Sū., 46, 62.1 raktapittaharaḥ śīto laghuścāpi kapiñjalaḥ /
Su, Sū., 46, 333.1 lāvatittirisāraṅgakuraṅgaiṇakapiñjalāḥ /
Su, Utt., 39, 153.1 lāvān kapiñjalāneṇān pṛṣatāñcharabhāñchaśān /
Viṣṇusmṛti
ViSmṛ, 51, 31.1 tittirikapiñjalalāvakavarttikāmayūravarjaṃ sarvapakṣimāṃsāśane cāhorātram //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 152.0 hārītakastu hārītas tejalaśca kapiñjalaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 49.2, 2.0 vartīraḥ kapiñjalabhedaḥ //
ĀVDīp zu Ca, Sū., 27, 49.2, 3.0 kapiñjalo gauratittiriḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 8.1 bheruṇḍacāṣabhāsāṃś ca pārāvatakapiñjalau /