Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 6, 27, 1.1 devāḥ kapota iṣito yad icchan dūto nirṛtyā idam ājagāma /
AVŚ, 6, 27, 2.1 śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛhaṃ naḥ /
AVŚ, 6, 27, 3.2 śivo gobhya uta puruṣebhyo no astu mā no devā iha hiṃsīt kapota //
AVŚ, 6, 28, 1.1 ṛcā kapotaṃ nudata praṇodam iṣaṃ madantaḥ pari gāṃ nayāmaḥ /
AVŚ, 6, 29, 1.2 yad vā kapotaḥ padam agnau kṛṇoti //
AVŚ, 6, 29, 2.2 kapotolūkābhyām apadaṃ tad astu //
Baudhāyanadharmasūtra
BaudhDhS, 1, 12, 7.0 pakṣiṇas tittirikapotakapiñjalavārdhrāṇasamayūravāraṇā vāraṇavarjāḥ pañca viṣkirāḥ //
BaudhDhS, 3, 2, 15.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatrāṅgulībhyām ekaikām oṣadhim uñchayitvā saṃdaṃśanāt kapotavad iti kāpotā //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 53.1 khaḍgamṛgamahiṣameṣavarāhapṛṣataśaśarohitaśārṅgatittirikapotakapiñjalavārdhrāṇasānām akṣayyaṃ tilamadhusaṃsṛṣṭam //
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
Bhāradvājagṛhyasūtra
BhārGS, 2, 32, 2.1 kuptvāṃ kapota upāvekṣīt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 17, 5.2 kuptvā kapota upāvikṣat /
Jaiminigṛhyasūtra
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān vā divam ullikhed anagnau vā dhūmo jāyetānagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
Kauśikasūtra
KauśS, 5, 10, 7.0 mantroktāni patitebhyo devāḥ kapotarcā kapotam amūn hetir iti mahāśāntim āvapate //
KauśS, 5, 10, 7.0 mantroktāni patitebhyo devāḥ kapotarcā kapotam amūn hetir iti mahāśāntim āvapate //
Kāṭhakagṛhyasūtra
KāṭhGS, 56, 1.0 āyūtike kapote bhayārte saktuṣu bhasmani vā padaṃ dṛṣṭvā devaḥ kapota ity aṣṭarcena sthālīpākasya juhoti //
KāṭhGS, 56, 1.0 āyūtike kapote bhayārte saktuṣu bhasmani vā padaṃ dṛṣṭvā devaḥ kapota ity aṣṭarcena sthālīpākasya juhoti //
Mānavagṛhyasūtra
MānGS, 2, 17, 1.1 ayūthike bhayārte kapote gṛhān praviṣṭe tasyāgnau padaṃ dṛśyeta dadhani saktuṣu ghṛte vā devāḥ kapota iti pratyṛcaṃ japej juhuyād vā /
MānGS, 2, 17, 1.1 ayūthike bhayārte kapote gṛhān praviṣṭe tasyāgnau padaṃ dṛśyeta dadhani saktuṣu ghṛte vā devāḥ kapota iti pratyṛcaṃ japej juhuyād vā /
MānGS, 2, 17, 1.2 devāḥ kapota iṣito yad icchan dūto nirṛtyā idam ājagāma /
MānGS, 2, 17, 1.4 śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛheṣu agnirhi vipro juṣatāṃ havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu /
MānGS, 2, 17, 1.6 śaṃ no gobhyaś ca puruṣebhyaś cāstu mā no hiṃsīd iha devāḥ kapotaḥ /
MānGS, 2, 17, 1.7 yad ulūko vadati mogham etad yat kapotaḥ padam agnau kṛṇoti /
MānGS, 2, 17, 1.9 ṛcā kapotaṃ nudata pramodam iṣaṃ madantaḥ pari gāṃ nayadhvam /
Vasiṣṭhadharmasūtra
VasDhS, 14, 47.1 śakunānāṃ ca viṣuviṣkarajālapādakalaviṅkaplavahaṃsacakravākabhāsavāyasapārāvatakurarasāraṅgapāṇḍukapotakrauñcakrakarakaṅkagṛdhraśyenabakabalākamadguṭiṭṭibhamāndhālanaktañcaradārvāghāṭacaṭakarailātakāhārītakhañjarīṭagrāmyakukkuṭaśukaśārikakokilakravyādo grāmacāriṇaś ca grāmacāriṇaś ceti //
Āpastambagṛhyasūtra
ĀpGS, 23, 9.1 āgārasthūṇāvirohaṇe madhuna upaveśane kuptvāṃ kapotapadadarśane 'mātyānāṃ śarīrareṣaṇe 'nyeṣu cādbhutotpāteṣv amāvāsyāyāṃ niśāyāṃ yatrāpāṃ na śṛṇuyāt tad agner upasamādhānādyājyabhāgānta uttarā āhutīr hutvā jayādi pratipadyate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 7, 7.0 kapotaś ced agāram upahanyād anupated vā devāḥ kapota iti pratyṛcaṃ juhuyāj japed vā //
ĀśvGS, 3, 7, 7.0 kapotaś ced agāram upahanyād anupated vā devāḥ kapota iti pratyṛcaṃ juhuyāj japed vā //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 5, 1.0 kapotolūkābhyām upaveśane //
ŚāṅkhGS, 5, 5, 2.0 devāḥ kapota iti pratyṛcaṃ juhuyāt //
Ṛgveda
ṚV, 1, 30, 4.1 ayam u te sam atasi kapota iva garbhadhim /
ṚV, 10, 165, 1.1 devāḥ kapota iṣito yad icchan dūto nirṛtyā idam ājagāma /
ṚV, 10, 165, 2.1 śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛheṣu /
ṚV, 10, 165, 3.2 śaṃ no gobhyaś ca puruṣebhyaś cāstu mā no hiṃsīd iha devāḥ kapotaḥ //
ṚV, 10, 165, 4.1 yad ulūko vadati mogham etad yat kapotaḥ padam agnau kṛṇoti /
ṚV, 10, 165, 5.1 ṛcā kapotaṃ nudata praṇodam iṣam madantaḥ pari gāṃ nayadhvam /
Arthaśāstra
ArthaŚ, 2, 11, 83.1 kālikā kapilā kapotavarṇā vā //
ArthaŚ, 2, 12, 6.1 śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ //
ArthaŚ, 2, 12, 13.1 kākamecakaḥ kapotarocanāvarṇaḥ śvetarājinaddho vā visraḥ sīsadhātuḥ //
ArthaŚ, 14, 1, 15.1 śārikākapotabakabalākāleṇḍam arkākṣipīlukasnuhikṣīrapiṣṭam andhīkaraṇam añjanam udakadūṣaṇaṃ ca //
Carakasaṃhitā
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 26, 84.3 na pauṣkaraṃ rohiṇīkaṃ śākaṃ kapotān vā sarṣapatailabhraṣṭān madhupayobhyāṃ sahābhyavaharet tanmūlaṃ hi śoṇitābhiṣyandadhamanīpravicayāpasmāraśaṅkhakagalagaṇḍarohiṇīnām anyatamaṃ prāpnotyathavā maraṇamiti /
Ca, Sū., 27, 52.1 kapotaśukasāraṅgāś ciraṭīkaṅkuyaṣṭikāḥ /
Ca, Sū., 27, 73.1 vipāke madhurāścaiva kapotā gṛhavāsinaḥ /
Ca, Sū., 27, 73.2 tebhyo laghutarāḥ kiṃcitkapotā vanavāsinaḥ //
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Indr., 1, 15.1 svarādhikārastu haṃsakrauñcanemidundubhikalaviṅkakākakapotajarjarānukārāḥ prakṛtisvarā bhavanti yāṃścāparān upekṣamāṇo'pi vidyād anūkato'nyathā vāpi nirdiśyamānāṃstajjñaiḥ /
Ca, Indr., 3, 6.6 tasya ceccakṣuṣī prakṛtihīne vikṛtiyukte 'tyutpiṇḍite 'tipraviṣṭe 'tijihme 'tiviṣame 'timuktabandhane 'tiprasrute satatonmiṣite satatanimiṣite nimiṣonmeṣātipravṛtte vibhrāntadṛṣṭike viparītadṛṣṭike hīnadṛṣṭike vyastadṛṣṭike nakulāndhe kapotāndhe 'lātavarṇe kṛṣṇapītanīlaśyāvatāmraharitahāridraśuklavaikārikāṇāṃ varṇānām anyatamenātiplute vā syātāṃ tadā parāsuriti vidyāt /
Ca, Cik., 4, 41.1 pārāvatān kapotāṃśca lāvān raktākṣavartakān /
Mahābhārata
MBh, 1, 2, 115.3 indraḥ śyenaḥ kapoto 'gnir bhūtvā yajñe 'bhijagmatuḥ //
MBh, 3, 130, 19.2 indraḥ śyenaḥ kapoto 'gnir bhūtvā yajñe 'bhijagmatuḥ //
MBh, 3, 130, 20.1 ūruṃ rājñaḥ samāsādya kapotaḥ śyenajād bhayāt /
MBh, 3, 131, 4.1 evam abhyāgatasyeha kapotasyābhayārthinaḥ /
MBh, 3, 131, 5.1 praspandamānaḥ saṃbhrāntaḥ kapotaḥ śyena lakṣyate /
MBh, 3, 131, 9.2 rakṣamāṇaḥ kapotaṃ tvaṃ bahūn prāṇān naśiṣyasi //
MBh, 3, 131, 18.2 tam utsṛja mahīpāla kapotam imam eva me //
MBh, 3, 131, 19.1 śyenāḥ kapotān khādanti sthitir eṣā sanātanī /
MBh, 3, 131, 22.2 uśīnara kapote te yadi sneho narādhipa /
MBh, 3, 131, 22.3 ātmano māṃsam utkṛtya kapotatulayā dhṛtam //
MBh, 3, 131, 23.1 yadā samaṃ kapotena tava māṃsaṃ bhaven nṛpa /
MBh, 3, 131, 25.3 tulayāmāsa kaunteya kapotena sahābhibho //
MBh, 3, 131, 26.1 dhriyamāṇas tu tulayā kapoto vyatiricyate /
MBh, 3, 131, 27.1 na vidyate yadā māṃsaṃ kapotena samaṃ dhṛtam /
MBh, 3, 131, 28.2 indro 'ham asmi dharmajña kapoto havyavāḍ ayam /
MBh, 3, 246, 5.2 kapotavṛttyā pakṣeṇa vrīhidroṇam upārjayat //
MBh, 5, 99, 13.1 gurubhāraḥ kapotaśca sūryanetraścirāntakaḥ /
MBh, 7, 164, 142.2 sarvān ekaikaśo droṇaḥ kapotābhān ajīghanat //
MBh, 10, 7, 19.2 harivaktrāḥ krauñcamukhāḥ kapotebhamukhāstathā //
MBh, 12, 141, 4.1 śrūyate hi kapotena śatruḥ śaraṇam āgataḥ /
MBh, 12, 141, 5.2 kathaṃ kapotena purā śatruḥ śaraṇam āgataḥ /
MBh, 12, 141, 8.2 iyaṃ yathā kapotena siddhiḥ prāptā narādhipa //
MBh, 12, 142, 38.2 harṣeṇa mahatā yuktaḥ kapotaḥ punar abravīt //
MBh, 12, 143, 1.3 kapotam agnau patitaṃ vākyaṃ punar uvāca ha //
MBh, 12, 143, 4.2 dattaḥ svamāṃsaṃ dadatā kapotena mahātmanā //
MBh, 12, 143, 5.2 upadiṣṭo hi me dharmaḥ kapotenātidharmiṇā //
MBh, 12, 143, 10.2 tāṃśca baddhā kapotān sa sampramucyotsasarja ha //
MBh, 12, 145, 14.1 evaṃ khalu kapotaśca kapotī ca pativratā /
MBh, 12, 145, 16.2 kapotasya ca dharmiṣṭhā gatiḥ puṇyena karmaṇā //
MBh, 13, 17, 94.1 āśramasthaḥ kapotastho viśvakarmā patir varaḥ /
MBh, 13, 32, 19.2 kapotavṛttayo nityaṃ tānnamasyāmi yādava //
MBh, 13, 66, 9.2 prāṇān dattvā kapotāya yat prāptaṃ śibinā purā //
MBh, 13, 107, 107.1 uddīpakāśca gṛdhrāśca kapotā bhramarāstathā /
MBh, 13, 112, 99.2 rājataṃ bhājanaṃ hṛtvā kapotaḥ samprajāyate //
MBh, 14, 93, 5.1 kapotadharmiṇastasya durbhikṣe sati dāruṇe /
MBh, 16, 3, 6.2 vṛṣṇyandhakānāṃ geheṣu kapotā vyacaraṃstadā //
Rāmāyaṇa
Rām, Ay, 111, 6.2 kapotāṅgāruṇo dhūmo dṛśyate pavanoddhataḥ //
Rām, Ki, 13, 22.2 veṣṭayann iva vṛkṣāgrān kapotāṅgāruṇo ghanaḥ //
Rām, Yu, 12, 11.1 śrūyate hi kapotena śatruḥ śaraṇam āgataḥ /
Rām, Yu, 12, 12.2 kapoto vānaraśreṣṭha kiṃ punar madvidho janaḥ //
Rām, Yu, 26, 28.2 rākṣasānāṃ vināśāya kapotā vicaranti ca //
Amarakośa
AKośa, 2, 234.2 pārāvataḥ kalaravaḥ kapoto 'tha śaśādanaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 47.1 laṭvākokilahārītakapotacaṭakādayaḥ /
AHS, Sū., 6, 60.1 guruḥ salavaṇaḥ kāṇakapotaḥ sarvadoṣakṛt /
AHS, Sū., 7, 8.1 mastuni syāt kapotābhā rājī kṛṣṇā tuṣodake /
AHS, Sū., 7, 16.2 kapotaparabhṛddakṣacakravākā jahaty asūn //
AHS, Sū., 30, 17.2 ślakṣṇaṃ śakṛd dakṣaśikhigṛdhrakaṅkakapotajam //
AHS, Sū., 30, 46.1 pakvatālakapotābhaṃ surohaṃ nātivedanam /
AHS, Śār., 5, 8.1 kapotābhe alātābhe srute lulitapakṣmaṇī /
AHS, Nidānasthāna, 15, 19.2 kapota iva kūjecca niḥsaṃjñaḥ so 'patantrakaḥ //
AHS, Utt., 25, 6.1 śyāvaḥ kṛṣṇo 'ruṇo bhasmakapotāsthinibho 'pi vā /
AHS, Utt., 25, 22.2 kapotavarṇapratimā yasyāntāḥ kledavarjitāḥ //
AHS, Utt., 25, 37.1 guggulvatasigodantasvarṇakṣīrīkapotaviṭ /
AHS, Utt., 37, 78.1 kusumbhapuṣpaṃ godantaḥ svarṇakṣīrī kapotaviṭ /
AHS, Utt., 38, 2.1 aruṇaḥ śabaraḥ śvetaḥ kapotaḥ palitonduraḥ /
AHS, Utt., 39, 141.2 kulatthān kākamācīṃ ca kapotāṃśca sadā tyajet //
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kumārasaṃbhava
KumSaṃ, 4, 27.2 yad idaṃ kaṇaśaḥ prakīryate pavanair bhasma kapotakarburam //
Kāmasūtra
KāSū, 1, 2, 23.1 varam adya kapotaḥ śvo mayūrāt //
Kūrmapurāṇa
KūPur, 2, 17, 32.3 kapotaṃ ṭiṭṭibhaṃ caiva grāmakukkuṭameva ca //
KūPur, 2, 17, 37.1 mayūraṃ tittiraṃ caiva kapotaṃ ca kapiñjalam /
KūPur, 2, 33, 12.1 kapotaṃ ṭiṭṭibhaṃ caiva śukaṃ sārasameva ca /
KūPur, 2, 43, 37.1 manaḥśilābhās tvanye ca kapotasadṛśāḥ pare /
Liṅgapurāṇa
LiPur, 1, 63, 31.1 gṛdhrī gṛdhrān kapotāṃś ca pārāvatī vihaṃgamān /
LiPur, 1, 65, 118.2 āśramasthaḥ kapotastho viśvakarmā patirvirāṭ //
LiPur, 1, 72, 22.1 talāḥ kapotāḥ kāpotāḥ sarve talanivāsinaḥ /
LiPur, 1, 89, 46.1 kākolūkakapotānāṃ pakṣiṇāmapi ghātane /
LiPur, 1, 91, 8.1 kākaḥ kapoto gṛdhro vā nilīyedyasya mūrdhani /
Matsyapurāṇa
MPur, 6, 32.1 gṛdhrī gṛdhrānkapotāṃśca pārāvatavihaṃgamān /
Nāṭyaśāstra
NāṭŚ, 2, 82.1 supīṭhadhāriṇīyuktaṃ kapotālīsamākulam /
Suśrutasaṃhitā
Su, Sū., 12, 8.1 tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasaṃnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṃdhyasthidagdhe //
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 22, 12.1 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sāṃnipātika iti //
Su, Sū., 23, 19.1 kapotavarṇapratimā yasyāntāḥ kledavarjitāḥ /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 37, 10.2 kapotagṛdhrakaṅkāṇāṃ purīṣāṇi ca dāraṇam /
Su, Sū., 46, 67.1 kapotapārāvatabhṛṅgarājaparabhṛtakoyaṣṭikakuliṅgagṛhakuliṅgagokṣveḍakaḍiṇḍimāṇavakaśatapatrakamātṛnindakabhedāśiśukasārikāvalgulīgiriśālaṭvālaṭṭūṣakasugṛhākhañjarīṭahārītadātyūhaprabhṛtayaḥ pratudāḥ //
Su, Nid., 6, 26.1 yathā hi varṇānāṃ pañcānāmutkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa śabalababhrukapilakapotamecakādīnāṃ varṇānāmanekeṣāmutpattirbhavati evam eva doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa pramehāṇāṃ nānākaraṇaṃ bhavati //
Su, Cik., 13, 19.1 tadbhāvitaḥ kapotāṃśca kulatthāṃśca vivarjayet /
Su, Cik., 18, 36.1 kapotapārāvataviḍvimiśraiḥ sakāṃsyanīlaiḥ śukalāṅgalākhyaiḥ /
Su, Ka., 7, 26.2 mahatā kapilenāsṛk kapotena catuṣṭayam //
Su, Utt., 50, 29.1 kapotapārāvatalāvaśakaśvadaṃṣṭragodhāvṛṣadaṃśajān rasān /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 7.2, 1.16 yathā mudgarāśau mudgaḥ kṣiptaḥ kuvalayāmalakamadhye kuvalayāmalake kṣipte kapotamadhye kapoto nopalabhyante samānadravyamadhyāhṛtatvāt /
SKBh zu SāṃKār, 7.2, 1.16 yathā mudgarāśau mudgaḥ kṣiptaḥ kuvalayāmalakamadhye kuvalayāmalake kṣipte kapotamadhye kapoto nopalabhyante samānadravyamadhyāhṛtatvāt /
Viṣṇusmṛti
ViSmṛ, 94, 11.1 kapotavṛttir māsanicayaḥ saṃvatsaranicayo vā //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 14.1 mṛtyudūtaḥ kapoto 'yam ulūkaḥ kampayan manaḥ /
BhāgPur, 11, 7, 33.2 kapoto 'jagaraḥ sindhuḥ pataṃgo madhukṛd gajaḥ //
BhāgPur, 11, 7, 52.2 kurvan vindeta saṃtāpaṃ kapota iva dīnadhīḥ //
BhāgPur, 11, 7, 53.1 kapotaḥ kaścanāraṇye kṛtanīḍo vanaspatau /
BhāgPur, 11, 7, 54.1 kapotau snehaguṇitahṛdayau gṛhadharmiṇau /
BhāgPur, 11, 7, 64.1 kapotaś ca kapotī ca prajāpoṣe sadotsukau /
BhāgPur, 11, 7, 67.1 kapotaḥ svātmajān baddhān ātmano 'py adhikān priyān /
BhāgPur, 11, 7, 72.1 taṃ labdhvā lubdhakaḥ krūraḥ kapotaṃ gṛhamedhinam /
Bhāratamañjarī
BhāMañj, 13, 616.1 skande viṭapinastasya kapotaḥ kṛtasaṃśrayaḥ /
BhāMañj, 13, 625.1 kapote tridivaṃ yāte vimānenārkavarcasā /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 136.2 kapotaṃ yāmuneyaṃ ca srotojaṃ sāritaṃ tathā //
Garuḍapurāṇa
GarPur, 1, 166, 19.1 kapota iva kūjecca niḥsaṅgaḥ sopatantrakaḥ /
Hitopadeśa
Hitop, 1, 5.3 asminn eva kāle citragrīvanāmā kapotarājaḥ saparivāro viyati visarpaṃs taṇḍulakaṇān avalokayāmāsa /
Hitop, 1, 5.4 tataḥ kapotarājas taṇḍulakaṇalubdhān kapotān prāha /
Hitop, 1, 5.4 tataḥ kapotarājas taṇḍulakaṇalubdhān kapotān prāha /
Hitop, 1, 6.1 kapotā ūcuḥ /
Hitop, 1, 23.1 etad vacanaṃ śrutvā kaścit kapotaḥ sadarpam āhāḥ kim evam ucyate vṛddhasya vacanaṃ grāhyam āpatkāle hy upasthite /
Hitop, 1, 26.1 etac chrutvā taṇḍulakaṇalobhena nabhomaṇḍalād avatīrya sarve kapotās tatropaviṣṭāḥ /
Hitop, 1, 38.2 atha lubdhakaṃ nivṛttaṃ dṛṣṭvā kapotā ūcuḥ svāmin kim idānīṃ kartum ucitam /
Hitop, 1, 39.4 tato hiraṇyakaḥ kapotāvapātabhayāc cakitaḥ tūṣṇīṃ sthitaḥ /
Hitop, 1, 50.3 evam uktvā tena sarveṣāṃ kapotānāṃ bandhanāni chinnāni /
Hitop, 1, 53.4 paśya mūṣikamitreṇa kapotā muktabandhanāḥ //
Hitop, 4, 52.1 bahuśatrus tu saṃtrastaḥ śyenamadhye kapotavat /
Kathāsaritsāgara
KSS, 1, 7, 89.2 māyākapotavapuṣaṃ dharmam anvapatad drutam //
KSS, 1, 7, 90.1 kapotaśca bhayādgatvā śiberaṅkamaśiśriyat /
KSS, 1, 7, 91.1 rājan bhakṣyam idaṃ muñca kapotaṃ kṣudhitasya me /
KSS, 1, 7, 94.2 tathā tathā tulāyāṃ sa kapoto 'bhyadhiko 'bhavat //
KSS, 1, 7, 96.1 indradharmau tatastyaktvā rūpaṃ śyenakapotayoḥ /
Rasaratnasamuccaya
RRS, 1, 63.1 kapotarūpiṇaṃ prāptaṃ himavatkandare 'nalam /
RRS, 5, 178.1 raktaṃ tajjāyate bhasma kapotacchāyameva vā /
RRS, 9, 21.1 sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā /
RRS, 9, 55.1 vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam /
RRS, 10, 87.1 pārāvatasya cāṣasya kapotasya kalāpinaḥ /
Rasaratnākara
RRĀ, R.kh., 7, 14.1 viṣṭhayā mardayetkhalve mārjārakapotayoḥ /
RRĀ, V.kh., 2, 7.1 kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ /
RRĀ, V.kh., 6, 111.1 kapotākhye puṭe pacyātpunarmardyaṃ punaḥ pacet /
RRĀ, V.kh., 12, 38.2 kapotākhye puṭe pacyāt kṣīrairyāmaṃ vimardayet //
RRĀ, V.kh., 12, 44.2 kapotākhye puṭe pacyādevaṃ vārāṃścaturdaśa //
RRĀ, V.kh., 12, 50.3 mardyaṃ mardyaṃ nirudhyātha kapotākhye puṭe pacet //
RRĀ, V.kh., 12, 76.1 kapotākhyapuṭaikena tamādāyātha mardayet /
RRĀ, V.kh., 15, 48.1 kapotākhyaṃ puṭaṃ deyaṃ svāṃgaśītaṃ samuddharet /
Rasendracintāmaṇi
RCint, 3, 213.1 kapotān kāñjikaṃ caiva takrabhaktaṃ ca varjayet /
Rasendracūḍāmaṇi
RCūM, 5, 50.2 vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam //
RCūM, 9, 21.1 pārāvatasya cāṣasya kapotasya kalāpinaḥ /
RCūM, 14, 153.1 raktaṃ tajjāyate bhasma kapotacchāyameva ca /
RCūM, 15, 6.1 kapotarūpiṇaṃ prāptaṃ himavatkandare'nalam /
Rasendrasārasaṃgraha
RSS, 1, 197.2 viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ //
Rasārṇava
RArṇ, 4, 12.1 sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā /
RArṇ, 4, 50.1 vaṅge jvālā kapotābhā nāge malinadhūmakā /
RArṇ, 5, 38.0 kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ //
RArṇ, 11, 30.0 āraṇyagomayenaiva kapotākhyaṃ puṭaṃ tataḥ //
RArṇ, 17, 125.1 athavā viṭkapotasya rājāvartakasaindhavam /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 50.0 vardhanaṃ vīryabalayostadvadeva kapotajam //
RājNigh, Siṃhādivarga, 138.1 syātkapotaḥ kokadevo dhūsaro dhūmralocanaḥ /
Ānandakanda
ĀK, 1, 1, 11.2 kapotarūpamāsthāya vahniḥ prāgād gavākṣataḥ //
ĀK, 1, 4, 104.2 nirudhya saṃpuṭe pacyātkapotākhye puṭe punaḥ //
ĀK, 1, 4, 110.2 tadabhraṃ saṃpuṭe ruddhvā kapotākhyapuṭe pacet //
ĀK, 1, 4, 116.2 ruddhvā pacetkapotākhye puṭe caivaṃ tu saptadhā //
ĀK, 1, 4, 129.1 kapotākhye puṭe pacyādevaṃ viṃśativārakam /
ĀK, 1, 4, 142.1 tataḥ snukkṣīrato mardyaṃ kapotākhye puṭe dahet /
ĀK, 1, 12, 137.1 astyuttare puṣpagiriḥ kapoteśaśca vidyate /
ĀK, 1, 26, 50.2 vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam //
ĀK, 2, 1, 249.2 viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ //
ĀK, 2, 7, 3.2 gurvī mṛdvī ca pītākapotābhā sārāṅgī tāḍanakṣamā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 81, 7.0 saṃskārato viruddhaṃ yathā na kapotān sarṣapatailabhṛṣṭān ityādi //
ĀVDīp zu Ca, Sū., 27, 88.1, 9.0 kapotā gṛhavāsina iti pārāvatāḥ //
ĀVDīp zu Ca, Cik., 1, 3, 67, 4.0 kecit tu yāvajjīvaṃ kulatthavarjanam āhuḥ yaduktaṃ suśrute tadbhāvitaḥ kapotāṃśca kulatthāṃśca vivarjayet iti //
Śyainikaśāstra
Śyainikaśāstra, 4, 16.1 kalaviṅkakapotādipatatrigrahaṇaṃ punaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 58.2 viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 59.2, 2.0 mārjārakakapotayoriti mārjārako biḍālaḥ kapotaḥ prasiddhaḥ anayoḥ purīṣaṃ tvanumānato grāhyam ṭaṅkaṇaṃ saubhāgyakṣāraṃ daśāṃśamiti tutthakaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 59.2, 2.0 mārjārakakapotayoriti mārjārako biḍālaḥ kapotaḥ prasiddhaḥ anayoḥ purīṣaṃ tvanumānato grāhyam ṭaṅkaṇaṃ saubhāgyakṣāraṃ daśāṃśamiti tutthakaparimāṇāt //
Bhāvaprakāśa
BhPr, 7, 3, 117.1 viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 10, 71.1 kāśyapo 'pi muniśreṣṭhaḥ kapotākhyo mahāmuniḥ /
Haribhaktivilāsa
HBhVil, 5, 170.14 kapotaśukaśārikāparabhṛtādibhiḥ patribhir virāṇitam itas tato bhujagaśatrunṛtyākulam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 57.1 pārāvatakapotābhaṃ bhinnaṃ vahnisamaprabham /
Kokilasaṃdeśa
KokSam, 1, 16.2 ādhatte yat kanakavalabhīnīḍalīnaiḥ kapotair adyāpyambhoruhabhavamakhālagnadhūmābhiśaṅkām //
Mugdhāvabodhinī
MuA zu RHT, 18, 46.2, 10.0 pārāvatasya viṣṭhā kapotaśakṛt strīpayo nārīkṣīraṃ etatsarvaṃ mākṣikādistrīkṣīrāntam ekataḥ kṛtvā miśritaṃ vidhāya ca punaretatkrāmaṇakalkaṃ raktapītagaṇaiḥ kiṃśukādiharidrādyaiḥ śatavārān bhāvayedityāgāmiślokasaṃbandhāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 4.1 vṛkakākakapotānāṃ śāritittirighātakaḥ /
Rasakāmadhenu
RKDh, 1, 1, 97.1 vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam /
RKDh, 1, 2, 15.1 vaṃge jvālā kapotābhā nāge malinadhūmakā /
RKDh, 1, 5, 8.1 araṇyagomayenaiva kapotākhyaṃ puṭaṃ tataḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 55.2, 4.0 golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 178.2, 6.0 tena vidhinā nāgabhasma raktavarṇaṃ kapotacchāyaṃ kṛṣṇamiśraraktavarṇaṃ vā bhavet //
Rasārṇavakalpa
RAK, 1, 328.2 pītaṃ caiva tathā śvetaṃ kapotaṃ vai tṛtīyakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 42.1 gomāyurgṛdhramadhye tu kapotaiḥ samamāviśat /
SkPur (Rkh), Revākhaṇḍa, 103, 202.2 kākā bakāḥ kapotāśca hyulūkāḥ paśavas tathā //
Uḍḍāmareśvaratantra
UḍḍT, 5, 17.1 kapotaviṣṭhā sindhūtthamadhukaiḥ samabhāgikaiḥ /
UḍḍT, 13, 6.2 śmaśāne gatvā ulūkakapotakāñjīrāṇām atisatvaraṃ stanyaṃ gṛhītvā japet saptāhena //
Yogaratnākara
YRā, Dh., 189.1 viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ /