Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Kauśikasūtra
Vasiṣṭhadharmasūtra
Āpastambagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇusmṛti
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 6, 29, 2.2 kapotolūkābhyām apadaṃ tad astu //
Baudhāyanadharmasūtra
BaudhDhS, 1, 12, 7.0 pakṣiṇas tittirikapotakapiñjalavārdhrāṇasamayūravāraṇā vāraṇavarjāḥ pañca viṣkirāḥ //
BaudhDhS, 3, 2, 15.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatrāṅgulībhyām ekaikām oṣadhim uñchayitvā saṃdaṃśanāt kapotavad iti kāpotā //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 53.1 khaḍgamṛgamahiṣameṣavarāhapṛṣataśaśarohitaśārṅgatittirikapotakapiñjalavārdhrāṇasānām akṣayyaṃ tilamadhusaṃsṛṣṭam //
Kauśikasūtra
KauśS, 5, 10, 7.0 mantroktāni patitebhyo devāḥ kapotarcā kapotam amūn hetir iti mahāśāntim āvapate //
Vasiṣṭhadharmasūtra
VasDhS, 14, 47.1 śakunānāṃ ca viṣuviṣkarajālapādakalaviṅkaplavahaṃsacakravākabhāsavāyasapārāvatakurarasāraṅgapāṇḍukapotakrauñcakrakarakaṅkagṛdhraśyenabakabalākamadguṭiṭṭibhamāndhālanaktañcaradārvāghāṭacaṭakarailātakāhārītakhañjarīṭagrāmyakukkuṭaśukaśārikakokilakravyādo grāmacāriṇaś ca grāmacāriṇaś ceti //
Āpastambagṛhyasūtra
ĀpGS, 23, 9.1 āgārasthūṇāvirohaṇe madhuna upaveśane kuptvāṃ kapotapadadarśane 'mātyānāṃ śarīrareṣaṇe 'nyeṣu cādbhutotpāteṣv amāvāsyāyāṃ niśāyāṃ yatrāpāṃ na śṛṇuyāt tad agner upasamādhānādyājyabhāgānta uttarā āhutīr hutvā jayādi pratipadyate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 5, 1.0 kapotolūkābhyām upaveśane //
Arthaśāstra
ArthaŚ, 2, 11, 83.1 kālikā kapilā kapotavarṇā vā //
ArthaŚ, 2, 12, 6.1 śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ //
ArthaŚ, 2, 12, 13.1 kākamecakaḥ kapotarocanāvarṇaḥ śvetarājinaddho vā visraḥ sīsadhātuḥ //
ArthaŚ, 14, 1, 15.1 śārikākapotabakabalākāleṇḍam arkākṣipīlukasnuhikṣīrapiṣṭam andhīkaraṇam añjanam udakadūṣaṇaṃ ca //
Carakasaṃhitā
Ca, Sū., 27, 52.1 kapotaśukasāraṅgāś ciraṭīkaṅkuyaṣṭikāḥ /
Ca, Indr., 1, 15.1 svarādhikārastu haṃsakrauñcanemidundubhikalaviṅkakākakapotajarjarānukārāḥ prakṛtisvarā bhavanti yāṃścāparān upekṣamāṇo'pi vidyād anūkato'nyathā vāpi nirdiśyamānāṃstajjñaiḥ /
Ca, Indr., 3, 6.6 tasya ceccakṣuṣī prakṛtihīne vikṛtiyukte 'tyutpiṇḍite 'tipraviṣṭe 'tijihme 'tiviṣame 'timuktabandhane 'tiprasrute satatonmiṣite satatanimiṣite nimiṣonmeṣātipravṛtte vibhrāntadṛṣṭike viparītadṛṣṭike hīnadṛṣṭike vyastadṛṣṭike nakulāndhe kapotāndhe 'lātavarṇe kṛṣṇapītanīlaśyāvatāmraharitahāridraśuklavaikārikāṇāṃ varṇānām anyatamenātiplute vā syātāṃ tadā parāsuriti vidyāt /
Mahābhārata
MBh, 3, 131, 22.3 ātmano māṃsam utkṛtya kapotatulayā dhṛtam //
MBh, 3, 246, 5.2 kapotavṛttyā pakṣeṇa vrīhidroṇam upārjayat //
MBh, 7, 164, 142.2 sarvān ekaikaśo droṇaḥ kapotābhān ajīghanat //
MBh, 10, 7, 19.2 harivaktrāḥ krauñcamukhāḥ kapotebhamukhāstathā //
MBh, 13, 17, 94.1 āśramasthaḥ kapotastho viśvakarmā patir varaḥ /
MBh, 13, 32, 19.2 kapotavṛttayo nityaṃ tānnamasyāmi yādava //
MBh, 14, 93, 5.1 kapotadharmiṇastasya durbhikṣe sati dāruṇe /
Rāmāyaṇa
Rām, Ay, 111, 6.2 kapotāṅgāruṇo dhūmo dṛśyate pavanoddhataḥ //
Rām, Ki, 13, 22.2 veṣṭayann iva vṛkṣāgrān kapotāṅgāruṇo ghanaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 47.1 laṭvākokilahārītakapotacaṭakādayaḥ /
AHS, Sū., 7, 8.1 mastuni syāt kapotābhā rājī kṛṣṇā tuṣodake /
AHS, Sū., 7, 16.2 kapotaparabhṛddakṣacakravākā jahaty asūn //
AHS, Sū., 30, 17.2 ślakṣṇaṃ śakṛd dakṣaśikhigṛdhrakaṅkakapotajam //
AHS, Sū., 30, 46.1 pakvatālakapotābhaṃ surohaṃ nātivedanam /
AHS, Śār., 5, 8.1 kapotābhe alātābhe srute lulitapakṣmaṇī /
AHS, Utt., 25, 6.1 śyāvaḥ kṛṣṇo 'ruṇo bhasmakapotāsthinibho 'pi vā /
AHS, Utt., 25, 22.2 kapotavarṇapratimā yasyāntāḥ kledavarjitāḥ //
AHS, Utt., 25, 37.1 guggulvatasigodantasvarṇakṣīrīkapotaviṭ /
AHS, Utt., 37, 78.1 kusumbhapuṣpaṃ godantaḥ svarṇakṣīrī kapotaviṭ /
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kumārasaṃbhava
KumSaṃ, 4, 27.2 yad idaṃ kaṇaśaḥ prakīryate pavanair bhasma kapotakarburam //
Kūrmapurāṇa
KūPur, 2, 43, 37.1 manaḥśilābhās tvanye ca kapotasadṛśāḥ pare /
Liṅgapurāṇa
LiPur, 1, 65, 118.2 āśramasthaḥ kapotastho viśvakarmā patirvirāṭ //
Nāṭyaśāstra
NāṭŚ, 2, 82.1 supīṭhadhāriṇīyuktaṃ kapotālīsamākulam /
Suśrutasaṃhitā
Su, Sū., 12, 8.1 tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasaṃnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṃdhyasthidagdhe //
Su, Sū., 22, 12.1 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sāṃnipātika iti //
Su, Sū., 23, 19.1 kapotavarṇapratimā yasyāntāḥ kledavarjitāḥ /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 37, 10.2 kapotagṛdhrakaṅkāṇāṃ purīṣāṇi ca dāraṇam /
Su, Sū., 46, 67.1 kapotapārāvatabhṛṅgarājaparabhṛtakoyaṣṭikakuliṅgagṛhakuliṅgagokṣveḍakaḍiṇḍimāṇavakaśatapatrakamātṛnindakabhedāśiśukasārikāvalgulīgiriśālaṭvālaṭṭūṣakasugṛhākhañjarīṭahārītadātyūhaprabhṛtayaḥ pratudāḥ //
Su, Nid., 6, 26.1 yathā hi varṇānāṃ pañcānāmutkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa śabalababhrukapilakapotamecakādīnāṃ varṇānāmanekeṣāmutpattirbhavati evam eva doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa pramehāṇāṃ nānākaraṇaṃ bhavati //
Su, Cik., 18, 36.1 kapotapārāvataviḍvimiśraiḥ sakāṃsyanīlaiḥ śukalāṅgalākhyaiḥ /
Su, Utt., 50, 29.1 kapotapārāvatalāvaśakaśvadaṃṣṭragodhāvṛṣadaṃśajān rasān /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 7.2, 1.16 yathā mudgarāśau mudgaḥ kṣiptaḥ kuvalayāmalakamadhye kuvalayāmalake kṣipte kapotamadhye kapoto nopalabhyante samānadravyamadhyāhṛtatvāt /
Viṣṇusmṛti
ViSmṛ, 94, 11.1 kapotavṛttir māsanicayaḥ saṃvatsaranicayo vā //
Hitopadeśa
Hitop, 1, 5.3 asminn eva kāle citragrīvanāmā kapotarājaḥ saparivāro viyati visarpaṃs taṇḍulakaṇān avalokayāmāsa /
Hitop, 1, 5.4 tataḥ kapotarājas taṇḍulakaṇalubdhān kapotān prāha /
Hitop, 1, 39.4 tato hiraṇyakaḥ kapotāvapātabhayāc cakitaḥ tūṣṇīṃ sthitaḥ /
Hitop, 4, 52.1 bahuśatrus tu saṃtrastaḥ śyenamadhye kapotavat /
Kathāsaritsāgara
KSS, 1, 7, 89.2 māyākapotavapuṣaṃ dharmam anvapatad drutam //
Rasaratnasamuccaya
RRS, 1, 63.1 kapotarūpiṇaṃ prāptaṃ himavatkandare 'nalam /
RRS, 5, 178.1 raktaṃ tajjāyate bhasma kapotacchāyameva vā /
RRS, 9, 21.1 sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā /
RRS, 9, 55.1 vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam /
Rasaratnākara
RRĀ, V.kh., 2, 7.1 kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ /
RRĀ, V.kh., 6, 111.1 kapotākhye puṭe pacyātpunarmardyaṃ punaḥ pacet /
RRĀ, V.kh., 12, 38.2 kapotākhye puṭe pacyāt kṣīrairyāmaṃ vimardayet //
RRĀ, V.kh., 12, 44.2 kapotākhye puṭe pacyādevaṃ vārāṃścaturdaśa //
RRĀ, V.kh., 12, 50.3 mardyaṃ mardyaṃ nirudhyātha kapotākhye puṭe pacet //
RRĀ, V.kh., 12, 76.1 kapotākhyapuṭaikena tamādāyātha mardayet /
RRĀ, V.kh., 15, 48.1 kapotākhyaṃ puṭaṃ deyaṃ svāṃgaśītaṃ samuddharet /
Rasendracūḍāmaṇi
RCūM, 5, 50.2 vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam //
RCūM, 14, 153.1 raktaṃ tajjāyate bhasma kapotacchāyameva ca /
RCūM, 15, 6.1 kapotarūpiṇaṃ prāptaṃ himavatkandare'nalam /
Rasārṇava
RArṇ, 4, 12.1 sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā /
RArṇ, 4, 50.1 vaṅge jvālā kapotābhā nāge malinadhūmakā /
RArṇ, 5, 38.0 kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ //
RArṇ, 11, 30.0 āraṇyagomayenaiva kapotākhyaṃ puṭaṃ tataḥ //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 50.0 vardhanaṃ vīryabalayostadvadeva kapotajam //
Ānandakanda
ĀK, 1, 1, 11.2 kapotarūpamāsthāya vahniḥ prāgād gavākṣataḥ //
ĀK, 1, 4, 104.2 nirudhya saṃpuṭe pacyātkapotākhye puṭe punaḥ //
ĀK, 1, 4, 110.2 tadabhraṃ saṃpuṭe ruddhvā kapotākhyapuṭe pacet //
ĀK, 1, 4, 116.2 ruddhvā pacetkapotākhye puṭe caivaṃ tu saptadhā //
ĀK, 1, 4, 129.1 kapotākhye puṭe pacyādevaṃ viṃśativārakam /
ĀK, 1, 4, 142.1 tataḥ snukkṣīrato mardyaṃ kapotākhye puṭe dahet /
ĀK, 1, 12, 137.1 astyuttare puṣpagiriḥ kapoteśaśca vidyate /
ĀK, 1, 26, 50.2 vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam //
ĀK, 2, 7, 3.2 gurvī mṛdvī ca pītākapotābhā sārāṅgī tāḍanakṣamā //
Śyainikaśāstra
Śyainikaśāstra, 4, 16.1 kalaviṅkakapotādipatatrigrahaṇaṃ punaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 10, 71.1 kāśyapo 'pi muniśreṣṭhaḥ kapotākhyo mahāmuniḥ /
Haribhaktivilāsa
HBhVil, 5, 170.14 kapotaśukaśārikāparabhṛtādibhiḥ patribhir virāṇitam itas tato bhujagaśatrunṛtyākulam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 57.1 pārāvatakapotābhaṃ bhinnaṃ vahnisamaprabham /
Mugdhāvabodhinī
MuA zu RHT, 18, 46.2, 10.0 pārāvatasya viṣṭhā kapotaśakṛt strīpayo nārīkṣīraṃ etatsarvaṃ mākṣikādistrīkṣīrāntam ekataḥ kṛtvā miśritaṃ vidhāya ca punaretatkrāmaṇakalkaṃ raktapītagaṇaiḥ kiṃśukādiharidrādyaiḥ śatavārān bhāvayedityāgāmiślokasaṃbandhāt //
Rasakāmadhenu
RKDh, 1, 1, 97.1 vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam /
RKDh, 1, 2, 15.1 vaṃge jvālā kapotābhā nāge malinadhūmakā /
RKDh, 1, 5, 8.1 araṇyagomayenaiva kapotākhyaṃ puṭaṃ tataḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 55.2, 4.0 golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 178.2, 6.0 tena vidhinā nāgabhasma raktavarṇaṃ kapotacchāyaṃ kṛṣṇamiśraraktavarṇaṃ vā bhavet //
Uḍḍāmareśvaratantra
UḍḍT, 5, 17.1 kapotaviṣṭhā sindhūtthamadhukaiḥ samabhāgikaiḥ /
UḍḍT, 13, 6.2 śmaśāne gatvā ulūkakapotakāñjīrāṇām atisatvaraṃ stanyaṃ gṛhītvā japet saptāhena //