Occurrences

Kauṣītakibrāhmaṇa
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 9, 3, 25.0 pari tvā girvaṇo gira iti parivatyā paridadhāti //
Pañcaviṃśabrāhmaṇa
PB, 10, 6, 6.0 parivat prativat saptapadā dvipadā vinārāśaṃsā gomad ṛṣabhavat ṣaṣṭhasyāhno rūpaṃ trayastriṃśasya stomasya sarveṣāṃ chandasāṃ rūpaṃ revatīnāṃ sāmnaḥ //
PB, 12, 5, 3.0 ā sotā pariṣiñcateti parivatyo bhavanti //
PB, 12, 11, 1.0 pari priyā divaḥ kavir iti parivatyo bhavanty anto vai caturtham ahas tasyaitāḥ paryāptyai //
PB, 13, 11, 1.0 parisvāno giriṣṭhā iti parivatyo gāyatryo bhavanti sarvasya paryāptyai //
PB, 15, 3, 3.0 parīto ṣiñcatā sutam iti parivatyo bhavanty anto vai navamam ahas tasyaitāḥ paryāptyai //
PB, 15, 5, 4.0 parityaṃ haryataṃ harim iti parivatyo bhavantyanto vai navamam ahas tasyaitāḥ paryāptyai //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //