Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Agnipurāṇa
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 2, 9, 50.0 vatsaro 'si parivatsaro 'si saṃvatsaro 'sīti //
Atharvaveda (Śaunaka)
AVŚ, 6, 55, 3.1 idāvatsarāya parivatsarāya saṃvatsarāya kṛṇutā bṛhan namaḥ /
AVŚ, 8, 8, 23.1 saṃvatsaro rathaḥ parivatsaro rathopastho virāḍ īṣāgnī rathamukham /
Gopathabrāhmaṇa
GB, 1, 5, 5, 58.4 śataṃ śatāni parivatsarāṇām aṣṭau ca śatāni saṃvatsarasya muhūrtān yān vadanty ahorātrābhyāṃ puruṣaḥ samena kati kṛtvaḥ prāṇiti cāpāniti ca /
Jaiminigṛhyasūtra
JaimGS, 2, 3, 3.1 teṣāṃ haviṣāṃ sthālīpākāvṛtāgnau juhuyād aṣṭakāyai svāhā ekāṣṭakāyai svāhā aṣṭakāyai surādhase svāhā saṃvatsarāya parivatsarāyedāvatsarāyedvatsarāyāvatsarāya kṛṇuta namobhiḥ /
Kauśikasūtra
KauśS, 5, 6, 17.1 idāvatsarāya parivatsarāya saṃvatsarāya prativedayāma enat /
Maitrāyaṇīsaṃhitā
MS, 2, 13, 22, 5.1 prajāṃ dadātu parivatsaro no dhātā dadhātu sumanasyamānaḥ /
Pāraskaragṛhyasūtra
PārGS, 3, 2, 2.6 saṃvatsarāya parivatsarāyedāvatsarāyedvatsarāya vatsarāya kṛṇute bṛhannamaḥ /
Taittirīyasaṃhitā
TS, 5, 5, 7, 19.0 tasmai te rudra parivatsareṇa namaskaromi //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
Vaitānasūtra
VaitS, 7, 1, 26.2 saṃ tvāṃ gandharvāḥ sam u yuñjantv āpo nadyoḥ sāṃvaidye parivatsarāya /
Vārāhaśrautasūtra
VārŚS, 1, 5, 5, 7.8 svasti saṃvatsarāya parivatsarāyedāvatsarāyodvatsarāya kṛṇutā bṛhan namaḥ /
VārŚS, 1, 7, 5, 4.2 yatra māsā ardhamāsā ṛtavaḥ parivatsarāḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 31, 1.1 saṃvatsare sīda parivatsare sīdedāvatsare sīdeduvatsare sīdedvatsare sīda vatsare sīda /
ĀpŚS, 19, 12, 23.1 dhenūḥ kṛtvā yajamānaḥ saṃhāravihārābhyām upatiṣṭhate saṃvatsaro 'si parivatsaro 'sīti //
Ṛgveda
ṚV, 10, 62, 2.1 ya udājan pitaro gomayaṃ vasv ṛtenābhindan parivatsare valam /
Ṛgvedakhilāni
ṚVKh, 4, 5, 28.1 āvartadhvaṃ nivartadhvam ṛtavaḥ parivatsarāḥ /
Mahābhārata
MBh, 1, 71, 18.2 anumanyasva māṃ brahman sahasraṃ parivatsarān //
MBh, 1, 80, 8.2 yauvanaṃ prāpya rājarṣiḥ sahasraparivatsarān /
MBh, 1, 85, 8.1 ṣaṣṭiṃ sahasrāṇi patanti vyomni tathā aśītiṃ parivatsarāṇi /
MBh, 1, 89, 36.1 teṣāṃ nivasatāṃ tatra sahasraṃ parivatsarān /
MBh, 2, 66, 19.1 trayodaśaṃ ca sajane ajñātāḥ parivatsaram /
MBh, 2, 67, 10.1 trayodaśaṃ ca sajane ajñātāḥ parivatsaram /
MBh, 3, 36, 31.2 parimāṇena tān paśya tāvataḥ parivatsarān //
MBh, 3, 75, 12.2 sākṣiṇo rakṣiṇaś cāsyā vayaṃ trīn parivatsarān //
MBh, 3, 107, 13.2 phalamūlāmbubhakṣo 'bhūt sahasraṃ parivatsarān //
MBh, 3, 259, 16.1 atiṣṭhad ekapādena sahasraṃ parivatsarān /
MBh, 4, 4, 8.2 amānitaiḥ sumānārhā ajñātaiḥ parivatsaram //
MBh, 5, 93, 41.2 trayodaśaṃ tathājñātaiḥ sajane parivatsaram //
MBh, 12, 29, 22.2 yasmai hiraṇyaṃ vavṛṣe maghavān parivatsaram //
MBh, 12, 29, 107.2 ayajat sa mahātejāḥ sahasraṃ parivatsarān //
MBh, 12, 29, 108.2 utthāyotthāya vai prādāt sahasraṃ parivatsarān //
Manusmṛti
ManuS, 1, 12.1 tasminn aṇḍe sa bhagavān uṣitvā parivatsaram /
Agnipurāṇa
AgniPur, 17, 9.2 hiraṇyagarbho bhagavānuṣitvā parivatsaram //
Harivaṃśa
HV, 1, 26.1 hiraṇyagarbho bhagavān uṣitvā parivatsaram /
Matsyapurāṇa
MPur, 25, 23.2 anumanyasva māṃ brahmansahasraparivatsarān //
MPur, 72, 7.1 prahlādasya sutaṃ dṛṣṭvā dviraṣṭaparivatsaram /
MPur, 141, 18.1 teṣu saṃvatsaro hyagniḥ sūryastu parivatsaraḥ /
MPur, 167, 52.1 ahamindrapade śakro varṣāṇāṃ parivatsaraḥ /
Viṣṇupurāṇa
ViPur, 2, 8, 72.1 saṃvatsarastu prathamo dvitīyaḥ parivatsaraḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 10, 11.1 tāsvavātsīt svasṛṣṭāsu sahasraṃ parivatsarān /
BhāgPur, 3, 6, 6.1 hiraṇmayaḥ sa puruṣaḥ sahasraparivatsarān /
BhāgPur, 3, 11, 14.1 saṃvatsaraḥ parivatsara iḍāvatsara eva ca /
BhāgPur, 3, 21, 28.1 samāhitaṃ te hṛdayaṃ yatremān parivatsarān /
BhāgPur, 4, 2, 34.1 te 'pi viśvasṛjaḥ satraṃ sahasraparivatsarān /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 12.3 pūrṇe ca śete parivatsarāṇāṃ bhaviṣyatīśānavibhurna citram //
SkPur (Rkh), Revākhaṇḍa, 16, 13.1 saṃvatsaro 'yaṃ parivatsaraśca udvatsaro vatsara eṣa devaḥ /