Occurrences

Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Haribhaktivilāsa

Bhāradvājagṛhyasūtra
BhārGS, 2, 31, 5.1 anubhavaṃ paribhavaṃ parivādaṃ parikṣavam /
Gautamadharmasūtra
GautDhS, 1, 2, 13.1 varjayen madhumāṃsagandhamālyadivāsvapnābhyañjanayānopānacchatrakāmakrodhalobhamohavādavādanasnānadantadhāvanaharṣanṛtyagītaparivādabhayāni //
Mahābhārata
MBh, 1, 2, 150.3 parivādaśca pāṇḍūnāṃ śvodarśanavilambanam /
MBh, 1, 74, 11.7 akāraṇād vidviṣanti parivādaṃ vadanti ca /
MBh, 1, 98, 17.32 akīrtiḥ parivādaśca nityakālaṃ bhavantu vai /
MBh, 1, 213, 12.17 parivādabhayān muktā tvatprasādād bhavāmyaham /
MBh, 3, 297, 32.3 maraṇaṃ mānuṣo bhāvaḥ parivādo 'satām iva //
MBh, 5, 34, 71.1 ākrośaparivādābhyāṃ vihiṃsantyabudhā budhān /
MBh, 5, 36, 27.1 brāhmaṇānāṃ paribhavāt parivādācca bhārata /
MBh, 12, 115, 14.1 parivādaṃ bruvāṇo hi durātmā vai mahātmane /
MBh, 12, 130, 12.1 na vācyaḥ parivādo vai na śrotavyaḥ kathaṃcana /
MBh, 12, 130, 13.1 na vai satāṃ vṛttam etat parivādo na paiśunam /
MBh, 12, 184, 14.3 parivādopaghātau ca pāruṣyaṃ cātra garhitam //
MBh, 12, 185, 15.1 sopadhaṃ nikṛtiḥ steyaṃ parivādo 'bhyasūyatā /
MBh, 13, 33, 17.1 parivādaṃ ca ye kuryur brāhmaṇānām acetasaḥ /
MBh, 13, 33, 23.1 parivādo dvijātīnāṃ na śrotavyaḥ kathaṃcana /
MBh, 13, 107, 55.2 ākrośaṃ parivādaṃ ca paiśunyaṃ ca vivarjayet //
MBh, 13, 107, 122.1 parivādaṃ na ca brūyāt pareṣām ātmanastathā /
MBh, 13, 107, 122.2 parivādo na dharmāya procyate bharatarṣabha //
MBh, 14, 36, 17.2 parivādakathā nityaṃ devabrāhmaṇavaidikāḥ //
Manusmṛti
ManuS, 2, 179.1 dyūtaṃ ca janavādaṃ ca parivādaṃ tathānṛtam /
ManuS, 2, 200.1 guror yatra parivādo nindā vāpi pravartate /
ManuS, 7, 47.1 mṛgayākṣo divāsvapnaḥ parivādaḥ striyo madaḥ /
Pāśupatasūtra
PāśupSūtra, 3, 7.0 apahatapāpmā pareṣāṃ parivādāt //
Rāmāyaṇa
Rām, Ār, 15, 34.2 parivādaṃ jananyās tam asahan rāghavo 'bravīt //
Daśakumāracarita
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
Kirātārjunīya
Kir, 14, 11.2 ayātapūrvā parivādagocaraṃ satāṃ hi vāṇī guṇam eva bhāṣate //
Kāmasūtra
KāSū, 6, 1, 7.1 nāyikā punarbuddhiśīlācāra ārjavaṃ kṛtajñatā dīrghadūradarśitvaṃ avisaṃvāditā deśakālajñatā nāgarakatā dainyātihāsapaiśunyaparivādakrodhalobhastambhacāpalavarjanaṃ pūrvābhibhāṣitā kāmasūtrakauśalaṃ tadaṅgavidyāsu ceti sādhāraṇaguṇāḥ /
Kūrmapurāṇa
KūPur, 1, 9, 47.1 mā maivaṃ vada kalyāṇa parivādaṃ mahātmanaḥ /
KūPur, 2, 27, 19.1 parivādaṃ mṛṣāvādaṃ nidrālasyaṃ vivarjayet /
Liṅgapurāṇa
LiPur, 1, 20, 69.1 mā maivaṃ vada kalyāṇa parivādaṃ mahātmanaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 271.0 yasmād avamānaparibhavaparivādādyair apahatapāpmā bhavati ityātmaśaucaṃ tantre siddham //
PABh zu PāśupSūtra, 3, 18, 3.0 gacched ityavamānaparibhavaparivādāḥ prāptavyā ityarthaḥ //
PABh zu PāśupSūtra, 4, 13, 6.0 avamānaparibhavaparivādādyā nindetyarthaḥ //
PABh zu PāśupSūtra, 5, 7, 11.0 paraparivādādivacanād uccairubhayathā pramukhe dvir adhiṣṭhāne saṃniviṣṭaṃ sāmantācchabdavyañjanasamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 39, 78.0 tasmāt prasādāt sarvaduḥkhāpoho guṇāvāptiś cadim upādhyantarāt paraparivādādivacanāt śuddhiriva yugapadityarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 25.0 apamānaparibhavaparivādaniṣpādanadvāreṇa pūrvotpannayor dharmādharmayor āyavyayanimittatvāditi kramaḥ svarūpaṃ caiṣāṃ bhāṣya eva prapañcitam //
Suśrutasaṃhitā
Su, Cik., 24, 90.1 na rājadviṣṭaparuṣapaiśunyānṛtāni vadet na devabrāhmaṇapitṛparivādāṃśca na narendradviṣṭonmattapatitakṣudranīcānupāsīta //
Viṣṇupurāṇa
ViPur, 3, 12, 7.1 tathātivyayaśīlaiśca parivādarataiḥ śaṭhaiḥ /
Viṣṇusmṛti
ViSmṛ, 28, 26.1 yatrāsya nindāparivādau syātāṃ na tatra tiṣṭhet //
ViSmṛ, 71, 83.1 devabrāhmaṇaśāstramahātmanāṃ parivādaṃ pariharet //
Yājñavalkyasmṛti
YāSmṛ, 1, 33.2 bhāskarālokanāślīlaparivādādi varjayet //
Śatakatraya
ŚTr, 1, 104.2 paraparivādanivṛttaiḥ kvacit kvacin maṇḍitā vasudhā //
Haribhaktivilāsa
HBhVil, 2, 143.1 yatra yatra parivādo mātsaryācchrūyate guroḥ /