Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Khādiragṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 3.1 yathaitad anupetena saha bhojanaṃ striyā saha bhojanaṃ paryuṣitabhojanaṃ mātulapitṛsvasṛduhitṛgamanam iti //
BaudhDhS, 1, 12, 14.0 paryuṣitaṃ śākayūṣamāṃsasarpiḥśṛtadhānāguḍadadhimadhusaktuvarjam //
BaudhDhS, 2, 1, 23.1 surādhāne tu yo bhāṇḍe apaḥ paryuṣitāḥ pibet /
BaudhDhS, 3, 1, 23.1 tad yathā sarpirmiśraṃ dadhimiśram akṣāralavaṇam apiśitam aparyuṣitam //
Gautamadharmasūtra
GautDhS, 2, 8, 16.1 paryuṣitam aśākabhakṣasnehamāṃsamadhūni //
Gobhilagṛhyasūtra
GobhGS, 3, 5, 9.0 na paryuṣitam //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 55.0 na paryuṣitam anyatra śākamāṃsayavapiṣṭānnapṛthukaphāṇitadadhimadhughṛtebhyaḥ //
Khādiragṛhyasūtra
KhādGS, 3, 1, 36.0 aparayā dvārā prapannadviḥpakvaparyuṣitāni nāśnīyāt //
Vasiṣṭhadharmasūtra
VasDhS, 14, 27.1 annaṃ paryuṣitaṃ bhāvaduṣṭaṃ sahṛllekhaṃ punaḥsiddham āmamāṃsaṃ pakvaṃ ca //
Āpastambadharmasūtra
ĀpDhS, 1, 11, 4.0 paryuṣitais taṇḍulair āmamāṃsena ca nānadhyāyāḥ //
ĀpDhS, 1, 17, 17.0 kṛtānnaṃ paryuṣitam akhādyāpeyānādyam //
Carakasaṃhitā
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 26, 84.18 madhusarpiṣī samadhṛte cāntarikṣaṃ samadhṛtaṃ madhu puṣkarabījaṃ madhu pītvoṣṇodakaṃ bhallātakoṣṇodakaṃ takrasiddhaḥ kampillakaḥ paryuṣitā kākamācī aṅgāraśūlyo bhāsaśceti viruddhāni /
Ca, Nid., 4, 15.1 yasya paryuṣitaṃ mūtraṃ sāndrībhavati bhājane /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 4, 78.2 balājale paryuṣitāḥ kaṣāyā raktaṃ sapittaṃ śamayantyudīrṇam //
Mahābhārata
MBh, 1, 158, 17.5 aparyuṣitapāpāste nadīḥ sapta pibanti ye //
MBh, 3, 71, 13.2 na ca paryuṣitaṃ vākyaṃ svaireṣvapi mahātmanaḥ //
MBh, 6, BhaGī 17, 10.1 yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat /
MBh, 12, 37, 24.1 vāryamāṇāhṛtaṃ cānnaṃ śuktaṃ paryuṣitaṃ ca yat /
MBh, 13, 107, 85.2 varjayecchuṣkamāṃsaṃ ca tathā paryuṣitaṃ ca yat //
Manusmṛti
ManuS, 4, 211.2 śuktaṃ paryuṣitaṃ caiva śūdrasyocchiṣṭam eva ca //
ManuS, 5, 24.2 tat paryuṣitam apy ādyaṃ haviḥśeṣaṃ ca yad bhavet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 3.2 cireṇa pacyate pakvo bhavet paryuṣitopamaḥ //
AHS, Sū., 26, 49.2 vyamlībhavet paryuṣitaṃ tasmāt tat srāvayet punaḥ //
AHS, Nidānasthāna, 10, 10.1 sāndrībhavet paryuṣitaṃ sāndramehena mehati /
AHS, Nidānasthāna, 11, 1.3 bhuktaiḥ paryuṣitātyuṣṇarūkṣaśuṣkavidāhibhiḥ /
AHS, Cikitsitasthāna, 2, 32.1 balājale paryuṣitaiḥ kaṣāyo raktapittahā /
AHS, Cikitsitasthāna, 8, 45.1 niśāṃ paryuṣitaṃ peyam icchadbhir gudajakṣayam /
AHS, Cikitsitasthāna, 11, 8.2 toyena kalkaṃ drākṣāyāḥ pibet paryuṣitena vā //
Kūrmapurāṇa
KūPur, 2, 14, 19.1 kṛtaṃ ca lavaṇaṃ sarvaṃ varjyaṃ paryuṣitaṃ ca yat /
KūPur, 2, 17, 27.2 anarcitaṃ paryuṣitaṃ paryāyānnaṃ ca nityaśaḥ //
KūPur, 2, 33, 42.1 śuṣkaparyuṣitādīni gavādipratidūṣitam /
Liṅgapurāṇa
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 12, 1.2 cārthe dvaṃdvasamāsaḥ atra mūtraṃ nāma yad etad udaraparyuṣitaṃ niḥsarati bahiḥ sravati tan mūtram //
Suśrutasaṃhitā
Su, Sū., 18, 14.1 na ca paryuṣitaṃ lepaṃ kadācidavacārayet /
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Sū., 45, 41.2 na ca paryuṣitaṃ deyaṃ kadācidvāri jānatā //
Su, Sū., 45, 199.2 alpauṣadhaṃ paryuṣitamatyacchaṃ picchilaṃ ca yat //
Su, Sū., 45, 202.2 tathā paryuṣitaṃ cāpi vidyādanilakopanam //
Su, Sū., 46, 339.1 aparyuṣitam annaṃ tu saṃskṛtaṃ mātrayā śubham /
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 24, 99.1 na bhuñjītoddhṛtasnehaṃ naṣṭaṃ paryuṣitaṃ payaḥ /
Su, Ka., 1, 46.2 sadyaḥ paryuṣitānīva vigandhāni bhavanti ca //
Su, Utt., 39, 183.2 nidadhyād apsu cāloḍya niśāparyuṣitaṃ tataḥ //
Su, Utt., 40, 99.1 niśāparyuṣitaṃ peyaṃ sakṣaudraṃ madhukānvitam /
Su, Utt., 58, 31.2 rātriparyuṣitaṃ prātastathā sukhamavāpnuyāt //
Su, Utt., 58, 38.2 pibet paryuṣitaṃ rātrau śītaṃ mūtrarujāpaham //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.3 bahūdakās tridaṇḍakamaṇḍalukāṣāyadhātuvastragrahaṇaveṣadhāriṇo brahmarṣigṛheṣu cānyeṣu sādhuvṛtteṣu māṃsalavaṇaparyuṣitānnaṃ varjayantaḥ saptāgāreṣu bhaikṣaṃ kṛtvā mokṣam eva prārthayante /
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Viṣṇupurāṇa
ViPur, 3, 11, 83.1 mantrābhimantritaṃ śastaṃ na ca paryuṣitaṃ nṛpa /
ViPur, 3, 16, 15.2 na caivābhiṣavairmiśramannaṃ paryuṣitaṃ tathā //
Viṣṇusmṛti
ViSmṛ, 28, 11.1 śrāddhakṛtalavaṇaśuktaparyuṣitanṛtyagītastrīmadhumāṃsāñjanocchiṣṭaprāṇihiṃsāślīlaparivarjanam //
ViSmṛ, 51, 35.1 yavagodhūmapayovikāraṃ snehāktaṃ śuktaṃ khāṇḍavaṃ ca varjayitvā yat paryuṣitaṃ tat prāśyopavaset //
ViSmṛ, 79, 18.1 rājamāṣamasūraparyuṣitakṛtalavaṇāni ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 167.2 śuktaṃ paryuṣitocchiṣṭaṃ śvaspṛṣṭaṃ patitekṣitam //
YāSmṛ, 1, 169.1 annaṃ paryuṣitaṃ bhojyaṃ snehāktaṃ cirasaṃsthitam /
Bhāratamañjarī
BhāMañj, 13, 517.1 api klinnasirājālaṃ pūtiparyuṣitaṃ śavam /
Garuḍapurāṇa
GarPur, 1, 96, 65.1 bhaktaṃ paryuṣitocchiṣṭaṃ śvaspṛṣṭaṃ patitokṣitam /
GarPur, 1, 96, 67.2 annaṃ paryuṣitaṃ bhojyaṃ snehāktaṃ cirasaṃbhṛtam //
GarPur, 1, 109, 9.2 puṣpaṃ paryuṣitaṃ tyajanti madhupāḥ dagdhaṃ vanāntaṃ mṛgāḥ sarvaḥ kāryavaśājjano hi ramate kasyāsti ko vallabhaḥ //
GarPur, 1, 159, 22.1 sāndrībhavet paryuṣitaṃ sāndramehena mehati /
GarPur, 1, 160, 1.3 bhuktaiḥ paryuṣitātyuṣṇaśuṣkarūkṣavidāhibhiḥ //
Kālikāpurāṇa
KālPur, 55, 103.2 yācitaṃ parakīyaṃ ca tathā paryuṣitaṃ ca yat /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 182.0 kāmabhakṣaḥ paryuṣitādibhakṣaṇam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 656.3 anupanītena bhāryayā ca sahabhojanaṃ paryuṣitabhojanaṃ mātuladuhitṛpitṛṣvasṛduhitṛpariṇayanam iti /
Rasahṛdayatantra
RHT, 3, 7.2 paryuṣitamāranālaṃ gaganādiṣu bhāvane śastam //
RHT, 19, 46.2 paryuṣitaṃ phalamūlaṃ bhakṣyaṃ naivātra nirdiṣṭam //
Rasārṇava
RArṇ, 6, 21.1 dhānyāmlake paryuṣitaṃ niculakṣāravāriṇi /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 97.2 etad vātaharaṃ tu vātajananaṃ jāḍyapratiśyāyadaṃ proktaṃ paryuṣitaṃ kaphānilakaraṃ pānīyam ikṣadbhavam //
RājNigh, Kṣīrādivarga, 97.1 annodajaḥ śivarasas tryahāt paryuṣite rase /
RājNigh, Sattvādivarga, 13.1 nidrālurbahubhāṣakaḥ sukuṭilaḥ krūrāśayo nāstikaḥ prāyaḥ paryuṣitātiśītavirasāhāraikaniṣṭho 'lasaḥ /
Ānandakanda
ĀK, 1, 4, 102.1 kṣiptvāranālaṃ tridinaṃ kuryātparyuṣitaṃ yathā /
Āryāsaptaśatī
Āsapt, 2, 477.2 paryuṣitam api sutīkṣṇaśvāsakaduṣṇaṃ vadhūr annam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 81, 10.0 kālaviruddhaṃ yathā paryuṣitā kākamācī maraṇāya //
Śyainikaśāstra
Śyainikaśāstra, 5, 45.1 haridrāṃ lepayed yuktyā sekaḥ paryuṣitāmbunā /
Śyainikaśāstra, 5, 74.2 klinnātparyuṣitāccaiva durjarādāmiṣāśanāt //
Gheraṇḍasaṃhitā
GherS, 5, 30.1 kāṭhinyaṃ duritaṃ pūtim uṣṇaṃ paryuṣitaṃ tathā /
Haribhaktivilāsa
HBhVil, 2, 179.2 paryuṣitādiduṣṭānām annādīnāṃ nivedanam //
HBhVil, 3, 222.2 mukhe paryuṣite yasmād bhaved aśucibhāg naraḥ /
Mugdhāvabodhinī
MuA zu RHT, 3, 9.2, 4.0 tridinaṃ yāvattāvatparyuṣitaṃ saṃdhānīkaraṇaṃ kuryāt //
MuA zu RHT, 19, 46.2, 1.1 dagdhaṃ dravyaṃ rasāyane neṣṭaṃ apakvaṃ ca neṣṭaṃ amadhuraṃ kaṭutiktakaṣāyāmlalavaṇaṃ ca neṣṭaṃ uṣṇaṃ vahnitaptamiti tu punaḥ naṣṭamāṃsaṃ ninditamāṃsaṃ neṣṭaṃ punaḥ paryuṣitaṃ saṃdhānīkṛtaṃ evaṃvidhaṃ phalamūlaṃ phalaṃ mūlaṃ ca atra rasāyane bhakṣyaṃ na nirdiṣṭaṃ kathitaṃ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 16.2 annaṃ paryuṣitaṃ vipre dadānaḥ klībatāṃ vrajet //
Uḍḍāmareśvaratantra
UḍḍT, 8, 11.5 agnim adivase śilāyāṃ piṣṭvā paryuṣitajalena yā strī ṛtusnānadine pītvā rātrau bhartrā saha saṃyogaṃ kuryād avaśyaṃ sā garbhavatī bhavati /