Occurrences

Suśrutasaṃhitā
Bhāratamañjarī

Suśrutasaṃhitā
Su, Sū., 18, 14.1 na ca paryuṣitaṃ lepaṃ kadācidavacārayet /
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Utt., 58, 31.2 rātriparyuṣitaṃ prātastathā sukhamavāpnuyāt //
Su, Utt., 58, 38.2 pibet paryuṣitaṃ rātrau śītaṃ mūtrarujāpaham //
Bhāratamañjarī
BhāMañj, 13, 517.1 api klinnasirājālaṃ pūtiparyuṣitaṃ śavam /