Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Liṅgapurāṇa
Garuḍapurāṇa
Rasaratnākara
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
Mahābhārata
MBh, 12, 93, 9.2 sahaiva parivāreṇa kṣipram evāvasīdati //
MBh, 13, 83, 2.2 parivāreṇa vai duḥkhaṃ durdharaṃ cākṛtātmabhiḥ /
Rāmāyaṇa
Rām, Ay, 14, 16.2 saha tvaṃ parivāreṇa sukham āssva ramasva ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 611.1 narendraparivāreṇa pratītenāvṛtas tataḥ /
BKŚS, 26, 24.2 saśiṣyaparivāreṇa tarantī prekṣitā śilā //
Daśakumāracarita
DKCar, 1, 4, 22.1 dvāḥsthakathitāsmadāgamanena sādaraṃ vihitābhyudgatinā tena dvāropāntanivāritāśeṣaparivāreṇa madanvitā bālacandrikā saṅketāgāram anīyata /
Divyāvadāna
Divyāv, 2, 595.0 tataḥ sūrpārakādhipatī rājā āyuṣmān pūrṇo dārukarṇī stavakarṇī trapukarṇī te ca saptadaśa putrāḥ svakasvakena parivāreṇa yena bhagavāṃstenopasaṃkrāntāḥ anekāni ca prāṇiśatasahasrāṇi //
Harivaṃśa
HV, 27, 20.1 śvetena parivāreṇa kiśorapratimo mahān /
Liṅgapurāṇa
LiPur, 2, 21, 3.2 parivāreṇa saṃyuktaṃ bahuśobhāsamanvitam //
Garuḍapurāṇa
GarPur, 1, 6, 73.1 sūryādiparivāreṇa manvādyā ījire harim //
Rasaratnākara
RRĀ, Ras.kh., 8, 115.1 divyaṃ kanyāpañcaśataṃ parivāreṇa svīkuru /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.12 śakreṇa ca devānāmindreṇa sārdhaṃ viṃśatidevaputrasahasraparivāreṇa /
SDhPS, 1, 2.18 brahmaṇā ca sahāṃpatinā sārdhaṃ dvādaśabrahmakāyikadevaputrasahasraparivāreṇa /