Occurrences

Carakasaṃhitā
Mahābhārata
Amarakośa
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Viṣṇusmṛti

Carakasaṃhitā
Ca, Śār., 1, 143.1 satām upāsanaṃ samyagasatāṃ parivarjanam /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Mahābhārata
MBh, 12, 138, 36.1 pratyupasthitakālasya sukhasya parivarjanam /
MBh, 13, 116, 19.1 duṣkaraṃ hi rasajñena māṃsasya parivarjanam /
Amarakośa
AKośa, 2, 580.2 nistarhaṇaṃ nihananaṃ kṣaṇanaṃ parivarjanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 21.1 pratyupasthitakālasya sukhasya parivarjanam /
Suśrutasaṃhitā
Su, Utt., 1, 25.1 saṃkṣepataḥ kriyāyogo nidānaparivarjanam /
Viṣṇusmṛti
ViSmṛ, 28, 11.1 śrāddhakṛtalavaṇaśuktaparyuṣitanṛtyagītastrīmadhumāṃsāñjanocchiṣṭaprāṇihiṃsāślīlaparivarjanam //