Occurrences

Pañcaviṃśabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā

Pañcaviṃśabrāhmaṇa
PB, 2, 2, 1.0 tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti sa parācībhiḥ parivartinī triviṣṭutiḥ //
Mahābhārata
MBh, 3, 60, 20.1 sahasābhyāgatāṃ bhaimīm abhyāśaparivartinīm /
MBh, 3, 146, 28.1 saśaṣpakavalaiḥ svasthair adūraparivartibhiḥ /
MBh, 3, 255, 21.1 nakulas tasya nāgasya samīpaparivartinaḥ /
MBh, 15, 44, 15.2 nāthenānugato vidvan priyeṣu parivartinā //
Rāmāyaṇa
Rām, Yu, 22, 38.2 vidyujjihvaṃ mahājihvaṃ samīpaparivartinam //
Rām, Yu, 41, 6.2 uvāca nairṛtāṃstatra samīpaparivartinaḥ //
Rām, Yu, 85, 22.1 ājahāra tadā khaḍgam adūraparivartinam /
Rām, Yu, 100, 8.1 abravīcca tadā rāmaḥ samīpaparivartinam /
Rām, Yu, 103, 24.2 marṣayate ciraṃ sīte svagṛhe parivartinīm //
Viṣṇupurāṇa
ViPur, 2, 13, 22.1 tasya tasminmṛge dūrasamīpaparivartini /
Viṣṇusmṛti
ViSmṛ, 98, 2.2 aham apyanenaiva rūpeṇa bhagavatpādamadhye parivartinī bhavitum icchāmi //
Śatakatraya
ŚTr, 1, 32.1 parivartini saṃsāre mṛtaḥ ko vā na jāyate /
Bhāratamañjarī
BhāMañj, 13, 1681.2 parivartini kāle 'sminpuṇyavānnāpacīyate //
Hitopadeśa
Hitop, 0, 15.2 parivartini saṃsāre mṛtaḥ ko vā na jāyate //
Kathāsaritsāgara
KSS, 3, 6, 39.1 atikramyāṭavīs tās tā viṣamāḥ parivartinīḥ /
KSS, 4, 2, 252.2 ko na prahṛṣyedduḥkhena sukhatvaparivartinā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 2.0 sa muhūrtamāste praharaṃ bhrāmyati ityādipratītir ajasraparivartino yasmād bhavati sa māyāta utpannaḥ paśutvena malena yuktam ātmānaṃ kalayan kāla ityucyate //