Occurrences

Aṣṭasāhasrikā
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Rasādhyāya
Śivasūtravārtika
Haribhaktivilāsa

Aṣṭasāhasrikā
ASāh, 10, 20.12 teṣāmapi śāriputra mahārthiko mahānuśaṃso mahāphalo mahāvipākaśca sa pariśramaḥ parispandaśca bhaviṣyati /
Buddhacarita
BCar, 7, 25.2 prājñaiḥ samānena pariśrameṇa kāryaṃ tu tadyatra punarna kāryam //
BCar, 9, 2.1 tamāśramaṃ jātapariśramau tāvupetya kāle sadṛśānuyātrau /
Mahābhārata
MBh, 1, 138, 14.4 pītodakāste sarve 'pi pariśramavaśāt punaḥ /
MBh, 1, 182, 15.10 pariśramād eva babhūva loke jīvanti pārthā iti niścayo 'sya /
MBh, 3, 104, 3.3 kathaṃ samudraḥ pūrṇaśca bhagīrathapariśramāt //
MBh, 3, 280, 21.2 upavāsān na me glānir nāsti cāpi pariśramaḥ /
MBh, 3, 281, 23.1 nānātmavantastu vane caranti dharmaṃ ca vāsaṃ ca pariśramaṃ ca /
MBh, 3, 281, 45.3 pariśramaste na bhaven nṛpātmaje nivarta dūraṃ hi pathas tvam āgatā //
MBh, 4, 5, 6.2 vasāmeha parāṃ rātriṃ balavānme pariśramaḥ /
MBh, 5, 99, 1.3 vikrame gamane bhāre naiṣām asti pariśramaḥ //
MBh, 11, 25, 12.1 āsāṃ sarvānavadyānām ātapena pariśramāt /
MBh, 12, 18, 9.2 śakyam adya tvayā bhartuṃ moghaste 'yaṃ pariśramaḥ //
MBh, 12, 63, 15.1 kṛtakṛtyo vayo'tīto rājñaḥ kṛtapariśramaḥ /
Rāmāyaṇa
Rām, Ay, 17, 27.1 upavāsaiś ca yogaiś ca bahubhiś ca pariśramaiḥ /
Rām, Ay, 27, 10.1 na ca me bhavitā tatra kaścit pathi pariśramaḥ /
Rām, Ay, 45, 11.1 yo mantratapasā labdho vividhaiś ca pariśramaiḥ /
Rām, Ay, 80, 12.1 mahatā tapasā labdho vividhaiś ca pariśramaiḥ /
Rām, Ār, 58, 35.2 aniṣṭhitāśaḥ sa cakāra mārgaṇe punaḥ priyāyāḥ paramaṃ pariśramam //
Rām, Ki, 48, 21.1 te muhūrtaṃ samāśvastāḥ kiṃcid bhagnapariśramāḥ /
Rām, Su, 52, 4.1 durge vināśite karma bhavet sukhapariśramam /
Rām, Yu, 76, 34.1 atha samarapariśramaṃ nihantuṃ samaramukheṣvajitasya lakṣmaṇasya /
Rām, Yu, 103, 8.2 sugrīvasya sasainyasya saphalo 'dya pariśramaḥ //
Rām, Yu, 103, 9.2 vibhīṣaṇasya bhaktasya saphalo 'dya pariśramaḥ //
Rām, Yu, 103, 15.1 viditaścāstu bhadraṃ te yo 'yaṃ raṇapariśramaḥ /
Rām, Utt, 10, 14.2 kiṃ te kāmaṃ karomyadya na vṛthā te pariśramaḥ //
Saundarānanda
SaundĀ, 6, 5.1 tataścirasthānapariśrameṇa sthitaiva paryaṅkatale papāta /
SaundĀ, 18, 2.2 pariśramaste saphalo mayīti yato didṛkṣāsya munau babhūva //
SaundĀ, 18, 56.2 acintayitvātmagataṃ pariśramaṃ śamaṃ parebhyo 'pyupadeṣṭumicchati //
Bodhicaryāvatāra
BoCA, 8, 82.2 kāyasyārthe kṛto yo 'yaṃ sarvakālaṃ pariśramaḥ //
Divyāvadāna
Divyāv, 8, 305.0 athavā yadyapyahaṃ lokahitārthe pratipadyeyam saphalo me pariśramaḥ syāt //
Divyāv, 13, 171.1 sa ca mārgapariśramakhinnena kṣudhārtena na śakyate kartum //
Divyāv, 13, 486.1 so 'dhvapariśramāddhātuvaiṣamyācca glānaḥ piṇḍārthī tadudyānaṃ praviṣṭaḥ //
Divyāv, 18, 181.1 sa gṛhapatistacchrutvā durmanā vyavasthitaḥ kaṣṭam evamasmākaṃ viphalaḥ pariśramo jātaḥ //
Kirātārjunīya
Kir, 4, 8.2 cakāsayantīm aravindajaṃ rajaḥ pariśramāmbhaḥpulakena sarpatā //
Kir, 4, 17.1 sa mantharāvalgitapīvarastanīḥ pariśramaklāntavilocanotpalāḥ /
Kir, 7, 15.1 pratyārdrīkṛtatilakās tuṣārapātaiḥ prahlādaṃ śamitapariśramā diśantaḥ /
Kir, 8, 7.1 karau dhunānā navapallavākṛtī vṛthā kṛthā mānini mā pariśramam /
Kir, 10, 60.2 sthitam urujaghanasthalātibhārād uditapariśramajihmitekṣaṇaṃ vā //
Kir, 12, 50.2 vyastaśukanibhaśilākusumaḥ praṇudan vavau vanasadāṃ pariśramam //
Kumārasaṃbhava
KumSaṃ, 5, 32.1 vidhiprayuktāṃ parigṛhya satkriyāṃ pariśramaṃ nāma vinīya ca kṣaṇam /
Kāmasūtra
KāSū, 2, 8, 1.1 nāyakasya saṃtatābhyāsāt pariśramam upalabhya rāgasya cānupaśamam anumatā tena tam adho 'vapātya puruṣāyitena sāhāyyaṃ dadyāt /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 2.2 tad eva pratisaṃskartum ayam asmatpariśramaḥ //
Kūrmapurāṇa
KūPur, 2, 29, 42.2 na te paśyanti taṃ devaṃ vṛthā teṣāṃ pariśramaḥ //
KūPur, 2, 34, 10.2 śocanti pitarastaṃ vai vṛthā tasya pariśramaḥ //
KūPur, 2, 37, 130.2 vihāya sāṃkhyaṃ vimalamakurvanta pariśramam //
Liṅgapurāṇa
LiPur, 1, 88, 34.2 pariśramo hi yajñānāṃ mahatārthena vartate //
Matsyapurāṇa
MPur, 141, 7.2 pracaskanda tataḥ somamarcayitvā pariśramāt //
Suśrutasaṃhitā
Su, Sū., 4, 3.1 adhigatam apy adhyayanam aprabhāṣitam arthataḥ kharasya candanabhāra iva kevalaṃ pariśramakaraṃ bhavati //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 18.1 anyāściraṃ suratakelipariśrameṇa khedaṃ gatāḥ praśithilīkṛtagātrayaṣṭyaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 231.2 dainyaṃ kārpaṇyaṃ śramastu klamaḥ kleśaḥ pariśramaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 3.2 siddhe 'nyathārthe na yateta tatra pariśramaṃ tatra samīkṣamāṇaḥ //
Garuḍapurāṇa
GarPur, 1, 109, 22.1 yadarjitaṃ prāṇaharaiḥ pariśramairmṛtasya taṃ vai vibhajanti rikthinaḥ /
GarPur, 1, 168, 10.1 dāhoṣmapādasaṃkledakoparāgapariśramāḥ /
Kathāsaritsāgara
KSS, 1, 4, 89.1 tato 'haṃ gṛham āgaccham ajñātādhvapariśramaḥ /
Rasādhyāya
RAdhy, 1, 6.2 gurūnupekṣya no kāryo dhātuvāde pariśramaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 16.1, 3.0 yogī parihṛtadhyānadhāraṇādipariśramaḥ //
Haribhaktivilāsa
HBhVil, 1, 222.2 na vā prayāsabāhulyaṃ sādhane na pariśramaḥ //