Occurrences

Baudhāyanaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāmasūtra
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Āyurvedadīpikā
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 20.0 taṃ pariṣvaṅgaparamaṃ prādeśāvamaṃ caṣālasya kāle parivāsayati acchinno rāyaḥ suvīra iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 29, 7.4 na ha smainam pariṣvaṅgāyopalabhate //
JUB, 3, 30, 1.2 na tu tvā pariṣvaṅgāyopalabha iti //
Mahābhārata
MBh, 1, 68, 57.7 putragātrapariṣvaṅgaścandanād api śītalaḥ /
MBh, 5, 33, 79.2 putreṇa ca pariṣvaṅgaḥ saṃnipātaśca maithune //
Rāmāyaṇa
Rām, Ār, 14, 26.2 pradeyo yannimittaṃ te pariṣvaṅgo mayā kṛtaḥ //
Rām, Yu, 1, 12.1 eṣa sarvasvabhūtastu pariṣvaṅgo hanūmataḥ /
Rām, Utt, 33, 19.2 pariṣvaṅgakṛtātithyo lajjamāno visarjitaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 40.1 madamānaroṣatoṣaprabhṛtibhiraribhir nijaiḥ pariṣvaṅgaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 596.1 saṃbhāṣaṇapariṣvaṅgaśātakumbhāsanādibhiḥ /
BKŚS, 20, 18.2 asmadaṅgapariṣvaṅgair nāsyās tāpo nyavartata //
Kirātārjunīya
Kir, 18, 19.2 cakruḥ prayatnena vikīryamāṇair vyomnaḥ pariṣvaṅgam ivāgrapakṣaiḥ //
Kāmasūtra
KāSū, 2, 5, 24.1 pariṣvaṅgacumbananakhadantacūṣaṇapradhānāḥ kṣatavarjitāḥ prahaṇanasādhyā mālavya ābhīryaśca //
KāSū, 2, 10, 1.4 ratyarthaṃ savyena bāhunānuddhataḥ pariṣvaṅgaḥ /
KāSū, 2, 10, 7.1 kīrtanānte ca rāgeṇa pariṣvaṅgaiḥ sacumbanaiḥ /
KāSū, 3, 2, 11.1 aṅgīkṛtapariṣvaṅgāyāśca vadanena tāmbūladānam /
Suśrutasaṃhitā
Su, Sū., 6, 25.2 malaye candanalatāpariṣvaṅgādhivāsite //
Su, Utt., 39, 281.1 tāsām aṅgapariṣvaṅganivāritahimajvaram /
Viṣṇupurāṇa
ViPur, 4, 24, 108.2 tāvat pṛthvīpariṣvaṅge samartho nābhavat kaliḥ //
Śatakatraya
ŚTr, 2, 22.1 adarśane darśanamātrakāmā dṛṣṭvā pariṣvaṅgasukhaikalolā /
ŚTr, 3, 9.1 vivekavyākośe vidadhati same śāmyati tṛṣā pariṣvaṅge tuṅge prasaratitarāṃ sā pariṇatā /
Bhāgavatapurāṇa
BhāgPur, 1, 13, 5.2 abhisaṃgamya vidhivat pariṣvaṅgābhivādanaiḥ //
Bhāratamañjarī
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1396.2 paradārapariṣvaṅgaśaṅkāsaktacitāśayaḥ //
Hitopadeśa
Hitop, 3, 69.8 khaḍgadhārāpariṣvaṅgaṃ labhante te suniścitam //
Kathāsaritsāgara
KSS, 2, 1, 1.1 gaurīnavapariṣvaṅge vibhoḥ svedāmbu pātu vaḥ /
KSS, 3, 3, 7.2 yanna prāpa pariṣvaṅgaṃ tṛṣākrānto mumūrcha tat //
Narmamālā
KṣNarm, 3, 83.2 kṛtāṅganāpariṣvaṅgā visrastakaṭikarpaṭāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 1.0 dhāraṇāddharmaḥ sa cātmasamavetaḥ kāryadarśanānumeyaḥ arthaḥ suvarṇādiḥ kāmyata ita kāmo vanitāpariṣvaṅgādiḥ mokṣaḥ saṃsāravimokṣaḥ //
Haṃsadūta
Haṃsadūta, 1, 22.1 tamevādriṃ cakrāṅkitakarapariṣvaṅgarasikaṃ mahīcakre śaṅkemahi śikhariṇāṃ śekharatayā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 12.2 putragātrapariṣvaṅgaścandanād api śītalaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 14.1 putragātrapariṣvaṅgapātraṃ gātraṃ bhavedyadi //
SkPur (Rkh), Revākhaṇḍa, 103, 129.2 putragātrapariṣvaṅgaścandanādapi śītalaḥ //