Occurrences

Arthaśāstra
Kāmasūtra
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya
Ayurvedarasāyana
Mṛgendraṭīkā
Rājamārtaṇḍa
Sarvāṅgasundarā
Āyurvedadīpikā

Arthaśāstra
ArthaŚ, 2, 10, 20.1 padasamūho vākyam arthaparisamāptau //
Kāmasūtra
KāSū, 2, 7, 12.1 mandopakramaṃ vardhamānarāgam ā parisamāpteḥ //
KāSū, 2, 7, 19.2 rāgāvasānakāle jaghanapārśvayostāḍanam ityatitvarayā ca ā parisamāpteḥ //
KāSū, 2, 9, 16.1 puruṣābhiprāyād eva giret pīḍayecca ā parisamāpteḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 49.0 padāt padaṃ sūtrāt sūtraṃ prakaraṇāt prakaraṇam adhyāyād adhyāyam ā bodhād ā parisamāpter iti maryādāvasthasyaiva ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 1, 38, 5.0 evam adhyāyaparisamāptiṃ kṛtvā yuktaṃ vaktum //
PABh zu PāśupSūtra, 2, 6, 12.0 itiśabdo'rthānāṃ nirvacanatvāt prakaraṇaparisamāptyarthaḥ //
PABh zu PāśupSūtra, 2, 20, 15.0 evaṃ parisamāptiṃ kṛtvā yuktaṃ vaktum //
PABh zu PāśupSūtra, 3, 19, 13.0 evamadhyāyaparisamāptiṃ kṛtvā yuktaṃ vaktum //
PABh zu PāśupSūtra, 4, 7.1, 36.0 asanmānaprakaraṇasya vā parisamāptiḥ kimasti neti //
PABh zu PāśupSūtra, 4, 8, 5.0 itiśabdo'rthānāṃ nirvacanatvāt prakaraṇaparisamāptyarthaḥ //
PABh zu PāśupSūtra, 4, 20, 16.0 evam adhyāyaparisamāptiṃ kṛtvā yuktaṃ vaktum //
PABh zu PāśupSūtra, 5, 39, 81.0 evamadhyāyaparisamāptiṃ kṛtvā yuktaṃ vaktum //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 56.2, 1.1 ityeṣa parisamāptau nirdeśe ca /
Ayurvedarasāyana
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 23.0 yathā caitad indrasyomāpatinā upadiṣṭaṃ tadgranthaparisamāptau yady api granthe evāsti tathāpi vyākhyānopakrame sambandhāder avaśyābhidheyatvāt kiṃcid ucyate //
Rājamārtaṇḍa
RājMār zu YS, 3, 50.1, 2.1 puruṣasya guṇānām adhikāraparisamāpteḥ svarūpaniṣṭhatvam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 12.1, 1.0 iti parisamāptau dravyaṃ prati yad vaktavyaṃ tan niṣpannam ityarthaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 66.2, 3.0 karmaniṣṭhayeti karmaṇo niṣṭhā niṣpattiḥ karmaniṣṭhā kriyāparisamāptiḥ rasopayoge sati yo 'ntyāhārapariṇāmakṛtaḥ karmaviśeṣaḥ kaphaśukrābhivṛddhyādilakṣaṇaḥ tena vipāko niścīyate //