Occurrences

Baudhāyanadharmasūtra
Aṣṭasāhasrikā
Mahābhārata
Bṛhatkathāślokasaṃgraha
Sāṃkhyatattvakaumudī
Śatakatraya
Tantrasāra
Tantrāloka
Śivasūtravārtika

Baudhāyanadharmasūtra
BaudhDhS, 3, 2, 19.2 mṛgaiḥ saha parispandaḥ saṃvāsas tebhir eva ca /
BaudhDhS, 3, 3, 23.1 mṛgaiḥ saha parispandaḥ saṃvāsas tebhir eva ca /
Aṣṭasāhasrikā
ASāh, 10, 20.12 teṣāmapi śāriputra mahārthiko mahānuśaṃso mahāphalo mahāvipākaśca sa pariśramaḥ parispandaśca bhaviṣyati /
Mahābhārata
MBh, 1, 55, 3.2 guror vaktuṃ parispando mudā protsahatīva mām /
MBh, 13, 128, 49.2 agnihotraparispando dānādhyayanam eva ca //
MBh, 13, 128, 53.2 agnihotraparispando dānādhyayanam eva ca //
MBh, 13, 129, 49.1 agnihotraparispando dharmarātrisamāsanam /
MBh, 13, 130, 6.2 agnihotraparispanda iṣṭihomavidhistathā //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 41.2 mandamandaparispandas tāmramaṇḍalatām ayāt //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 10.2, 1.8 tathā hi buddhyādaya upāttam upāttaṃ dehaṃ tyajanti dehāntaraṃ copādadata iti teṣāṃ parispandaḥ /
STKau zu SāṃKār, 10.2, 1.9 śarīrapṛthivyādīnāṃ ca parispandaḥ prasiddha eva /
STKau zu SāṃKār, 10.2, 1.30 ahetuman nityaṃ vyāpi niṣkriyaṃ yadyapyavyaktasyāsti pariṇāmalakṣaṇā kriyā tathāpi parispando nāsti ekam anāśritam aliṅgaṃ niravayavaṃ svatantram /
Śatakatraya
ŚTr, 2, 6.1 smitakiṃcinmugdhaṃ saralataralo dṛṣṭivibhavaḥ parispando vācām abhinavavilāsoktisarasaḥ /
Tantrasāra
TantraS, 8, 19.0 tatra loliko 'pūrṇaṃmanyatārūpaḥ parispandaḥ akarmakam abhilāṣamātram eva bhaviṣyadavacchedayogyateti na malaḥ puṃsas tattvāntaram //
Tantrāloka
TĀ, 11, 50.2 tatra śaktiparispandastāvān prāk ca nirūpitaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 5.1, 2.1 udyamo 'ntaḥparispandaḥ pūrṇāhambhāvanātmakaḥ /