Occurrences
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 1.0 om ity upapattyanupapattiparyālocanaparihāreṇa yady etad aṅgīkriyate kāmam avatiṣṭhatāṃ na tu prāmāṇikarītyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 3.0 kaḥ kilānudbhrāntamatiḥ puraḥprasphuradrūpe sad iti pratyayakāriṇi ghaṭādau nāyam astīti buddhiṃ kuryād asati ca tasmin prakhyopākhyāvirahiṇi sattāṃ niścinuyāt vidhiniṣedharūpayor bhāvābhāvayoḥ parasparaparihāreṇaivātmalābhāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 3.2 yatra syād ubhayordoṣaḥ parihāraśca vā samaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 2.0 atra parihāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 5.0 atha dvitīyasya parihāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.1, 3.0 atra parihāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 5.0 atra parihāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 3.0 abhivyaktir api kim asatkāryam uta netyevam ādikutārkikakuvikalpaparihāro granthavistarabhīrutvānna likhitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 5.0 atra parihāraḥ //