Occurrences

Śatapathabrāhmaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Spandakārikānirṇaya

Śatapathabrāhmaṇa
ŚBM, 13, 8, 1, 16.2 nāśvatthasyāntikaṃ kuryān na vibhītakasya na tilvakasya na sphūrjakasya na haridror na nyagrodhasya ye cānye pāpanāmāno maṅgalopepsayā nāmnām eva parihārāya //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 121.1 vidāhaparihārāya paraṃ śītānulepanaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 138.2 tṛtīyaparihārāya tyajāmi pṛthivīm iti //
Daśakumāracarita
DKCar, 2, 4, 139.0 tatra kācidindukaleva svalāvaṇyena rasātalāndhakāraṃ nirdhunānā vigrahiṇīva devī viśvaṃbharā haragṛhiṇīvāsuravijayāyāvatīrṇā pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā candanalateva malayamārutena maddarśanenodakampata //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 8.0 mīmāṃsakaparihārāya tu etad itthaṃ vyākhyātavyam //