Occurrences

Āpastambaśrautasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Bhāratamañjarī
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Spandakārikānirṇaya
Ānandakanda
Āyurvedadīpikā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā

Āpastambaśrautasūtra
ĀpŚS, 19, 16, 11.1 paryāriṇīti parihārasūr bhavati //
Arthaśāstra
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 8, 3.1 pracārasamṛddhiścaritrānugrahaścoranigraho yuktapratiṣedhaḥ sasyasampat paṇyabāhulyam upasargapramokṣaḥ parihārakṣayo hiraṇyopāyanam iti kośavṛddhiḥ //
Buddhacarita
BCar, 4, 67.2 tadvrīḍāparihārārthamātmaratyarthameva ca //
Carakasaṃhitā
Ca, Sū., 14, 38.2 vidāhaparihārārthaṃ syāt prakarṣastu śītale //
Ca, Sū., 26, 87.1 parihāropacārābhyāṃ pākāt saṃyogato'pi ca /
Ca, Sū., 26, 98.1 parihāraviruddhaṃ tu varāhādīnniṣevya yat /
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Mahābhārata
MBh, 1, 170, 19.3 etasya parihārārthaṃ tvaṃ tu dharmaṃ samācara //
MBh, 4, 10, 7.1 vṛddho hyahaṃ vai parihārakāmaḥ sarvānmatsyāṃstarasā pālayasva /
Manusmṛti
ManuS, 7, 201.2 pradadyāt parihārārthaṃ khyāpayed abhayāni ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 90.2 tat taskarakarasparśaparihārārtham etayā //
Kāmasūtra
KāSū, 5, 1, 16.10 parihārahīnā /
Kātyāyanasmṛti
KātySmṛ, 1, 776.1 yatra syāt parihārārthaṃ patitas tena kīrtanam /
Liṅgapurāṇa
LiPur, 1, 86, 35.2 kṣudvyādheḥ parihārārthaṃ na sukhāyānnamucyate //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 66.0 aṇḍabhedo nāma dāhatāpadhūmoparodhaparihārārtham agnikaraṇādānasampradānapratinidhānasaṃdhukṣaṇādīni na kuryāt naiva kārayet //
PABh zu PāśupSūtra, 4, 7.1, 16.0 sūnādidoṣaparihārārthatvānnasteyapratigrahādidoṣāt //
PABh zu PāśupSūtra, 5, 29, 3.0 yogavyāsaṅgaparihārārthatvāt //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 18.0 navagaṇānām iti bahuvacane prāpte chandobhaṅgaparihārārthaṃ tatparijñānasya bhinnaphalatvajñāpanārthaṃ vā navagaṇasya ity uktam //
Saṃvitsiddhi
SaṃSi, 1, 41.2 virodhaparihārārthaṃ sattvāsattvāṃśabhaṅgataḥ /
Suśrutasaṃhitā
Su, Cik., 13, 14.1 bhallātakavidhānena parihāravidhiḥ smṛtaḥ /
Su, Cik., 37, 75.2 yathoktena vidhānena parihārakrameṇa ca //
Su, Utt., 64, 11.2 bhūbāṣpaparihārārthaṃ śayīta ca vihāyasi //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.16 tatrādhyātmikasya dvividhasyāpyāyurvedaśāstrakriyayā priyasamāgamāpriyaparihārakaṭutiktakaṣāyādikvāthādibhir dṛṣṭa evādhyātmikopāyaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 3.0 brahmaśabdena ātmā brahmaṇi caraṇamātmamanasor yaḥ saṃyogaḥ stryādiparihārarūpo brahmacaryam //
Viṣṇupurāṇa
ViPur, 4, 12, 30.2 ity ātmerṣyākopakaluṣitavacanamuṣitaviveko bhayād duruktaparihārārtham idam avanīpatir āha //
Bhāratamañjarī
BhāMañj, 5, 596.2 atyajaṃ bhāratakule kalaṅkaparihāradhīḥ //
BhāMañj, 13, 842.2 sphuranniḥsārasaṃsāravikāraparihāradhīḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 33.2, 1.0 śoṇitaprasaṅgenānyeṣām śoṇitasvabhāve garbhasyāpratyakṣasyāpi tadeva nirāhārasyāpi tadetyādi parihāryaparihārārthaṃ tatretyādi //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 10.1, 9.1 yadarthaṃ kṛṣīvalasya pāpmā darśitaḥ tamidānīṃ pāpaparihāraprakāram āha //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 1.0 caḥ śaṅkāṃ dyotayan tatparihārarūpaṃ prameyāntaraṃ samuccinoti //
Ānandakanda
ĀK, 1, 14, 39.1 peyaṃ tatparihārārthaṃ jalairvā taṇḍulīyakam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 29.2, 6.0 tantroktaṃ vidhim iti apathyaparihārapathyopādānarūpam //
ĀVDīp zu Ca, Vim., 8, 7.2, 8.0 svadoṣaparihāraparadoṣapramāṇārtham iti svakīyādhyayanadoṣaparihārārthaṃ parakīyādhyayanadoṣapramāṇārthaṃ parakīyādhyayanadoṣajñānārtham ityarthaḥ //
ĀVDīp zu Ca, Vim., 8, 7.2, 8.0 svadoṣaparihāraparadoṣapramāṇārtham iti svakīyādhyayanadoṣaparihārārthaṃ parakīyādhyayanadoṣapramāṇārthaṃ parakīyādhyayanadoṣajñānārtham ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 13.6, 3.0 mukhadāhaparihārārthaṃ sarpiṣāntar mukham abhyajyeti //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 69.2, 5.0 niyamanaṃ capalatvaparihārapūrvakasthiratvasaṃpādanam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 50.2, 22.0 kiṃca rasasevino varṣaparyantaṃ parihāraviśeṣaḥ //