Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Guḍ, 21.1 mūrvā tiktakaṣāyoṣṇā hṛdrogakaphavātahṛt /
RājNigh, Guḍ, 24.2 kaphakaṇḍūtikuṣṭhāsṛgjvaradāhārtināśanaḥ //
RājNigh, Guḍ, 27.2 raktadāhajvaraghnī ca kaphaśukravivardhanī //
RājNigh, Guḍ, 39.2 kṣayadāhajvarān hanti kaphavīryavivardhanī //
RājNigh, Guḍ, 49.2 pittavātakaphaghnī ca malādhmānaviśodhinī //
RājNigh, Guḍ, 60.1 devadālī tu tiktoṣṇā kaṭuḥ pāṇḍukaphāpahā /
RājNigh, Guḍ, 63.1 vandhyākarkoṭakī tiktā kaṭūṣṇā ca kaphāpahā /
RājNigh, Guḍ, 65.1 kaṭutuṇḍī kaṭus tiktā kaphavāntiviṣāpahā /
RājNigh, Guḍ, 68.1 ākhukarṇī kaṭūṣṇā ca kaphapittaharā sadā /
RājNigh, Guḍ, 86.1 jyotiṣmatī tiktarasā ca rūkṣā kiṃcit kaṭur vātakaphāpahā ca /
RājNigh, Guḍ, 118.1 vṛddhadārudvayaṃ gaulyaṃ picchilaṃ kaphavātahṛt /
RājNigh, Guḍ, 120.1 kaivartikā laghur vṛṣyā kaṣāyā kaphanāśanī /
RājNigh, Guḍ, 122.1 tāmravallī kaṣāyā syāt kaphadoṣavināśanī /
RājNigh, Guḍ, 128.1 jantukā śiśirā tiktā raktapittakaphāpahā /
RājNigh, Guḍ, 139.1 kaṭvī tu kaṭukā śītā kaphaśvāsārtināśanī /
RājNigh, Guḍ, 143.1 putradātrī tu vātaghnī kaṭur uṣṇā kaphāpahā /
RājNigh, Parp., 18.1 śrāvaṇī tu kaṣāyā syāt kaṭūṣṇā kaphapittanut /
RājNigh, Parp., 27.1 mahāmedā himā rucyā kaphaśukrapravṛddhikṛt /
RājNigh, Parp., 49.1 gṛhakanyā himā tiktā madagandhiḥ kaphāpahā /
RājNigh, Parp., 54.2 krimidoṣakaphaghnī ca pittajvaraharā ca sā //
RājNigh, Parp., 56.1 svarṇakṣīrī himā tiktā krimipittakaphāpahā /
RājNigh, Parp., 59.1 trāyantī śītamadhurā gulmajvarakaphāsranut /
RājNigh, Parp., 61.2 raktapittakaphaśvāsamehahārī rasāyanī //
RājNigh, Parp., 70.1 vandākas tiktaśiśiraḥ kaphapittaśramāpahaḥ /
RājNigh, Parp., 80.1 kuṭumbinī tu madhurā grāhiṇī kaphapittanut /
RājNigh, Parp., 88.1 nāgadantī kaṭus tiktā rūkṣā vātakaphāpahā /
RājNigh, Parp., 89.3 viṣṇukrāntā kaṭus tiktā kaphavātāmayāpahā //
RājNigh, Parp., 102.2 rucikṛd grahaṇīdoṣadurnāmaghnī kaphāpahā //
RājNigh, Parp., 106.2 śophadāhaśramaśvāsavraṇakuṣṭhakaphāsranut //
RājNigh, Parp., 108.1 lajjālur vaiparītyāhvā kaṭur uṣṇā kaphāmanut /
RājNigh, Parp., 116.1 śvetā punarnavā soṣṇā tiktā kaphaviṣāpahā /
RājNigh, Parp., 122.2 hṛdrogapāṇḍuśvayathuśvāsavātakaphāpahā //
RājNigh, Parp., 133.2 brahmadaṇḍī kaṭūṣṇā syāt kaphaśophānilāpahā //
RājNigh, Parp., 138.1 droṇapuṣpī kaṭuḥ soṣṇā rucyā vātakaphāpahā /
RājNigh, Parp., 140.2 kaphamāndyāpahā caiva yuktyā pāradaśodhane //
RājNigh, Pipp., 18.2 kaphaśvāsasamīrārtiśamanī koṣṭhaśodhanī //
RājNigh, Pipp., 26.1 śuṇṭhī kaṭūṣṇā snigdhā ca kaphaśophānilāpahā /
RājNigh, Pipp., 29.2 dīpanaṃ rucidaṃ śophakaphakaṇṭhāmayāpaham //
RājNigh, Pipp., 37.2 jvarakāsatṛṣāchardikaphahāri ca dīpanam //
RājNigh, Pipp., 45.1 citrako 'gnisamaḥ pāke kaṭuḥ śophakaphāpahaḥ /
RājNigh, Pipp., 50.1 viḍaṅgā kaṭur uṣṇā ca laghur vātakaphārtinut /
RājNigh, Pipp., 52.1 vacā tīkṣṇā kaṭūṣṇā ca kaphāmagranthiśophanut /
RājNigh, Pipp., 54.1 śvetavacātiguṇāḍhyā matimedhāyuḥsamṛddhidā kaphanut /
RājNigh, Pipp., 62.1 jaraṇā kaṭur uṣṇā ca kaphaśophanikṛntanī /
RājNigh, Pipp., 71.1 hiṅgupattrī kaṭus tīkṣṇā tiktoṣṇā kaphavātanut /
RājNigh, Pipp., 74.1 hṛdyaṃ hiṅgu kaṭūṣṇaṃ ca krimivātakaphāpaham /
RājNigh, Pipp., 76.1 nāḍīhiṅguḥ kaṭūṣṇā ca kaphavātārtiśāntikṛt /
RājNigh, Pipp., 78.1 syād agnijāraḥ kaṭur uṣṇavīryas tuṇḍāmayo vātakaphāpahaś ca /
RājNigh, Pipp., 87.1 elādvayaṃ śītalatiktam uktaṃ sugandhi pittārtikaphāpahāri /
RājNigh, Pipp., 95.2 dāhakaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt //
RājNigh, Pipp., 99.2 dīpanaṃ kaphavātaghnam arśoghnaṃ koṣṭhaśodhanam //
RājNigh, Pipp., 101.2 vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt param //
RājNigh, Pipp., 105.1 auṣaraṃ tu kaṭu kṣāraṃ tiktaṃ vātakaphāpaham /
RājNigh, Pipp., 110.1 ajamodā kaṭur uṣṇā rūkṣā kaphavātahāriṇī rucikṛt /
RājNigh, Pipp., 116.2 kaphapittāmayān hanti pradarādirujāpaham //
RājNigh, Pipp., 118.1 karcūraḥ kaṭutiktoṣṇaḥ kaphakāsavināśanaḥ /
RājNigh, Pipp., 124.1 vṛkṣāmlam amlaṃ kaṭukaṃ kaṣāyaṃ soṣṇaṃ kaphārśoghnam udīrayanti /
RājNigh, Pipp., 128.2 kaphārśaḥśramagulmaghnam arocakaharaṃ param //
RājNigh, Pipp., 135.1 kaṭūṣṇātiviṣā tiktā kaphapittajvarāpahā /
RājNigh, Pipp., 140.2 pittajvarakaphaghnī ca jñeyā saṃgrahaṇī ca sā //
RājNigh, Pipp., 143.1 tiktā nāgaramustā kaṭuḥ kaṣāyā ca śītalā kaphanut /
RājNigh, Pipp., 154.1 puṣkaraṃ kaṭutiktoṣṇaṃ kaphavātajvarāpaham /
RājNigh, Pipp., 165.2 dīpanaḥ kaphavātaghno jaṭharāmayaśodhanaḥ //
RājNigh, Pipp., 172.1 tvacaṃ tu kaṭukaṃ śītaṃ kaphakāsavināśanam /
RājNigh, Pipp., 175.1 patrakaṃ laghu tiktoṣṇaṃ kaphavātaviṣāpaham /
RājNigh, Pipp., 178.1 nāgakeśaram alpoṣṇaṃ laghu tiktaṃ kaphāpaham /
RājNigh, Pipp., 181.2 kṣayakāsakaphaśvāsanāśanaṃ cāsradoṣanut //
RājNigh, Pipp., 184.1 tālīsapatraṃ tiktoṣṇaṃ madhuraṃ kaphavātanut /
RājNigh, Pipp., 199.1 haridrā kaṭutiktoṣṇā kaphavātāsrakuṣṭhanut /
RājNigh, Pipp., 207.1 alaktakaḥ sutiktoṣṇaḥ kaphavātāmayāpahaḥ /
RājNigh, Pipp., 212.1 lodhradvayaṃ kaṣāyaṃ syāt śītaṃ vātakaphāsranut /
RājNigh, Pipp., 217.2 tridoṣadāvānaladoṣahāri kaphāmayabhrāntivirodhakāri //
RājNigh, Pipp., 219.1 nirviṣā tu kaṭuḥ śītā kaphavātāsradoṣanut /
RājNigh, Pipp., 223.1 vatsanābho 'timadhuraḥ soṣṇo vātakaphāpahaḥ /
RājNigh, Pipp., 228.2 kaphāsrakaṇḍūvraṇadoṣahantrī vaktrāmayadhvaṃsakarī ca soktā //
RājNigh, Pipp., 231.1 gandhapattrā kaṭuḥ svādus tīkṣṇoṣṇā kaphavātajit /
RājNigh, Pipp., 233.2 kaphakaṇṭhāmayaghnaṃ ca rucikṛt karṇarogahṛt //
RājNigh, Pipp., 240.1 kathitaṣ ṭaṅkaṇakṣāraḥ kaṭūṣṇaḥ kaphanāśanaḥ /
RājNigh, Pipp., 242.1 suśvetaṃ ṭaṅkaṇaṃ snigdhaṃ kaṭūṣṇaṃ kaphavātanut /
RājNigh, Pipp., 250.1 svarjikaḥ kaṭur uṣṇaś ca tīkṣṇo vātakaphārtinut /
RājNigh, Pipp., 256.1 yavakṣāraḥ kaṭūṣṇaś ca kaphavātodarārtinut /
RājNigh, Śat., 16.1 miśreyā madhurā snigdhā kaṭuḥ kaphaharā parā /
RājNigh, Śat., 22.2 kaphavātapraśamano dāhakṛd dīpanaḥ paraḥ //
RājNigh, Śat., 32.2 pratiśyāyārtidoṣaghnī kaphavātajvarārtinut //
RājNigh, Śat., 36.1 śvetakaṇṭārikā rucyā kaṭūṣṇā kaphavātanut /
RājNigh, Śat., 46.2 baladīpanakṛt tṛṣṇākaphacchardivisarpajit //
RājNigh, Śat., 49.2 kāmalākaphavaikalyajvaraśvāsakṣayāpahā //
RājNigh, Śat., 61.1 kaṭūṣṇā cāgnidamanī rūkṣā vātakaphāpahā /
RājNigh, Śat., 65.1 vākucī kaṭutiktoṣṇā krimikuṣṭhakaphāpahā /
RājNigh, Śat., 67.1 śaṇapuṣpī rase tiktā kaṣāyā kaphavātajit /
RājNigh, Śat., 75.4 vāntikṛd vātakaphanuj jñeyas tīvrāṅgamardajit //
RājNigh, Śat., 78.1 ambaṣṭhā sā kaṣāyāmlā kaphakaṇṭharujāpahā /
RājNigh, Śat., 82.1 nīlī tu kaṭutiktoṣṇā keśyā kāsakaphāmanut /
RājNigh, Śat., 90.1 apāmārgas tu tiktoṣṇaḥ kaṭuś ca kaphanāśanaḥ /
RājNigh, Śat., 92.1 rakto 'pāmārgakaḥ śītaḥ kaṭukaḥ kaphavātanut /
RājNigh, Śat., 94.2 balavīryapradā puṣṭikapharogaviśodhanī //
RājNigh, Śat., 121.2 kaphavātahare tikte mahāśreṣṭhe rasāyane //
RājNigh, Śat., 122.2 mahatī kaphavātaghnī tiktā śreṣṭhā rasāyane /
RājNigh, Śat., 122.3 kaphapittaharās tiktās tasyā evāṅkurāḥ smṛtāḥ //
RājNigh, Śat., 125.1 elavālukam atyugraṃ kaṣāyaṃ kaphavātanut /
RājNigh, Śat., 129.1 kalikārī kaṭūṣṇā ca kaphavātanikṛntanī /
RājNigh, Śat., 134.1 kākamācī kaṭus tiktā rasoṣṇā kaphanāśanī /
RājNigh, Śat., 140.2 kaphaśophaviṣaghnāś ca tatra nīlo rasāyanaḥ //
RājNigh, Śat., 142.1 kākajaṅghā tu tiktoṣṇā krimivraṇakaphāpahā /
RājNigh, Śat., 151.1 sinduvāraḥ kaṭus tiktaḥ kaphavātakṣayāpahaḥ /
RājNigh, Śat., 171.1 kāsamardaḥ satiktoṣṇo madhuraḥ kaphavātanut /
RājNigh, Śat., 173.1 ādityapattraḥ kaṭur uṣṇavīryaḥ kaphāpaho vātarujāpahaś ca /
RājNigh, Śat., 175.2 nīlāmlī madhurā rucyā kaphavātaharā parā //
RājNigh, Śat., 180.1 ādityabhaktā śiśirā satiktā kaṭus tathogrā kaphahāriṇī ca /
RājNigh, Śat., 182.1 viṣamuṣṭiḥ kaṭus tikto dīpanaḥ kaphavātahṛt /
RājNigh, Śat., 184.1 ḍoḍī tu kaṭutiktoṣṇā dīpanī kaphavātajit /
RājNigh, Śat., 188.1 kārpāsī madhurā śītā stanyā pittakaphāpahā /
RājNigh, Śat., 192.2 vṛṣyaḥ kaphaharo balyo rucyaḥ saṃtarpaṇaḥ paraḥ //
RājNigh, Śat., 194.1 sātalā kaphapittaghnī laghutiktakaṣāyikā /
RājNigh, Śat., 199.1 cakramardaḥ kaṭus tīvro medovātakaphāpahaḥ /
RājNigh, Mūl., 18.2 kaphavātakrimīn gulmaṃ nāśayed grāhakaṃ guru //
RājNigh, Mūl., 20.1 gṛñjanaṃ kaṭukoṣṇaṃ ca kaphavātarujāpaham /
RājNigh, Mūl., 23.1 āmaṃ saṃgrāhi rucyaṃ kaphapavanaharaṃ pakvam etat kaṭūṣṇaṃ bhukteḥ prāgbhakṣitaṃ cet sapadi vitanute pittadāhāsrakopam /
RājNigh, Mūl., 25.1 garjaraṃ madhuraṃ rucyaṃ kiṃcit kaṭu kaphāpaham /
RājNigh, Mūl., 27.1 śigruś ca kaṭutiktoṣṇas tīkṣṇo vātakaphāpahaḥ /
RājNigh, Mūl., 50.1 rasono 'mlarasonaḥ syāt gurūṣṇaḥ kaphavātanut /
RājNigh, Mūl., 54.2 durnāmakuṣṭhānilasādajantukaphāmayān hanti mahārasonaḥ //
RājNigh, Mūl., 57.1 palāṇḍuḥ kaṭuko balyaḥ kaphapittaharo guruḥ /
RājNigh, Mūl., 60.2 kaphahṛd dīpanaś caiva bahunidrākaras tathā //
RājNigh, Mūl., 64.1 śūraṇaḥ kaṭukarucyadīpanaḥ pācanaḥ krimikaphānilāpahaḥ /
RājNigh, Mūl., 79.1 kaṭūṣṇo mahiṣīkandaḥ kaphavātāmayāpahaḥ /
RājNigh, Mūl., 82.1 hastikandaḥ kaṭūṣṇaḥ syāt kaphavātāmayāpahaḥ /
RājNigh, Mūl., 88.1 vārāhī tiktakaṭukā viṣapittakaphāpahā /
RājNigh, Mūl., 92.1 madhuro dhāriṇīkandaḥ kaphapittāmayāpahaḥ /
RājNigh, Mūl., 101.2 jñeyā ca kaphakṛt puṣṭibalyā vīryavivardhanī //
RājNigh, Mūl., 109.1 caṇḍālakando madhuraḥ kaphapittāsradoṣajit /
RājNigh, Mūl., 116.2 picchilā kaphadā pittadāhaśramaharā parā //
RājNigh, Mūl., 131.1 śigrupattrabhavaṃ śākaṃ rucyaṃ vātakaphāpaham /
RājNigh, Mūl., 146.1 kaṭūṣṇaṃ rājikāpattraṃ krimivātakaphāpaham /
RājNigh, Mūl., 148.2 dīpanaṃ kaphavātārśaḥsaṃgrahaṇyatisārajit //
RājNigh, Mūl., 150.1 kṣetrajaṃ lavaṇaṃ rucyam amlaṃ vātakaphāpaham //
RājNigh, Mūl., 155.1 gaurasuvarṇaṃ śiśiraṃ kaphapittajvarāpaham /
RājNigh, Mūl., 172.1 dhārākośātakī snigdhā madhurā kaphapittanut /
RājNigh, Mūl., 177.1 paṭolapattraṃ pittaghnaṃ nālaṃ tasya kaphāpaham /
RājNigh, Mūl., 186.1 kāravallī sutiktoṣṇā dīpanī kaphavātajit /
RājNigh, Mūl., 190.1 bimbī tu madhurā śītā pittaśvāsakaphāpahā /
RājNigh, Mūl., 201.2 vṛṣyaṃ dāhaśramaviśamanaṃ mūtraśuddhiṃ vidhatte pittonmādāpaharakaphadaṃ kharbujaṃ vīryakāri //
RājNigh, Mūl., 203.1 karkaṭī madhurā śītā tvak tiktā kaphapittajit /
RājNigh, Mūl., 212.2 kṣipraṃ karoti khalu pīnasam ardhapakvā pakvā tv atīva madhurā kaphakāriṇī ca //
RājNigh, Mūl., 218.1 śaśāṇḍulī tiktakaṭuś ca komalā kaṭvamlayuktā jaraṭhā kaphāpahā /
RājNigh, Mūl., 218.2 pāke tu sāmlā madhurā vidāhakṛt kaphaś ca śuṣkā rucikṛc ca dīpanī //
RājNigh, Śālm., 11.1 tadrasas tadguṇo grāhī kaṣāyaḥ kaphanāśanaḥ /
RājNigh, Śālm., 13.1 mocarasas tu kaṣāyaḥ kaphavātaharo rasāyano yogāt /
RājNigh, Śālm., 20.1 pāribhadraḥ kaṭūṣṇaḥ syāt kaphavātanikṛntanaḥ /
RājNigh, Śālm., 23.1 khadiras tu rase tiktaḥ śītaḥ pittakaphāpahaḥ /
RājNigh, Śālm., 25.2 kaṇḍūtibhūtakuṣṭhaghnaḥ kaphavātavraṇāpahaḥ //
RājNigh, Śālm., 32.1 kaṭukaḥ khādiraḥ sāras tiktoṣṇaḥ kaphavātahṛt /
RājNigh, Śālm., 38.1 barburas tu kaṣāyoṣṇaḥ kaphakāsāmayāpahaḥ /
RājNigh, Śālm., 40.2 pittakṛc ca kaṣāyoṣṇaḥ kaphahṛd dāhakārakaḥ //
RājNigh, Śālm., 46.2 rasāyanī hanti jantuvātāmayakaphavraṇān //
RājNigh, Śālm., 48.1 karīram ādhmānakaraṃ kaṣāyaṃ kaṭūṣṇam etat kaphakāri bhūri /
RājNigh, Śālm., 54.1 kanthārī kaṭutiktoṣṇā kaphavātanikṛntanī /
RājNigh, Śālm., 58.1 śvetairaṇḍaḥ sakaṭukarasas tikta uṣṇaḥ kaphārtidhvaṃsaṃ dhatte jvaraharamarutkāsahārī rasārhaḥ /
RājNigh, Śālm., 58.2 raktairaṇḍaḥ śvayathupacanaḥ vāntiraktārtipāṇḍubhrāntiśvāsajvarakaphaharo 'rocakaghno laghuś ca //
RājNigh, Śālm., 63.1 latākarañjapattraṃ tu kaṭūṣṇaṃ kaphavātanut /
RājNigh, Śālm., 68.1 madanaḥ kaṭutiktoṣṇaḥ kaphavātavraṇāpahaḥ /
RājNigh, Śālm., 70.2 chardanau kaphahṛdrogapakvāmāśayaśodhanau //
RājNigh, Śālm., 73.2 taraṭī tiktamadhurā gurur balyā kaphāpahṛt //
RājNigh, Śālm., 75.1 śrīvallī kaṭukāmlā ca vātaśophakaphāpahā /
RājNigh, Śālm., 78.2 rase cāmlakaṣāyaś ca pittakṛt kaphavātahṛt //
RājNigh, Śālm., 83.1 śaradvayaṃ syān madhuraṃ sutiktaṃ koṣṇaṃ kaphabhrāntimadāpahāri /
RājNigh, Śālm., 86.1 muñjas tu madhuraḥ śītaḥ kaphapittajadoṣajit /
RājNigh, Śālm., 98.1 kutṛṇaṃ daśanāmāḍhyaṃ kaṭutiktakaphāpaham /
RājNigh, Śālm., 100.1 dīrgharohiṣakaṃ tiktaṃ kaṭūṣṇaṃ kaphavātajit /
RājNigh, Śālm., 108.2 raktapittātisāraghnī kaphavātajvarāpahā //
RājNigh, Śālm., 112.4 pittadoṣapraśamanī kaphavāntitṛṣāpahā //
RājNigh, Śālm., 123.2 snigdhaṃ madhuraśītaṃ ca kaphapittaśramāpaham //
RājNigh, Śālm., 126.2 kaphapittaharā rucyā laghuḥ saṃtarpaṇī smṛtā //
RājNigh, Śālm., 143.1 guṇḍās tu madhurāḥ śītāḥ kaphapittātisārahāḥ /
RājNigh, Śālm., 152.1 paripellaṃ kaṭūṣṇaṃ ca kaphamārutanāśanam /
RājNigh, Prabh, 10.1 prabhadrakaḥ prabhavati śītatiktakaḥ kaphavraṇakṛmivamiśophaśāntaye /
RājNigh, Prabh, 16.1 bhūnimbo vātalas tiktaḥ kaphapittajvarāpahaḥ /
RājNigh, Prabh, 23.1 tarkārī kaṭur uṣṇā ca tiktānilakaphāpahā /
RājNigh, Prabh, 31.1 ṭeṇṭuphalaṃ kaṭūṣṇaṃ ca kaphavātaharaṃ laghu /
RājNigh, Prabh, 33.1 ajaśṛṅgī kaṭus tiktā kaphārśaḥśūlaśophajit /
RājNigh, Prabh, 34.1 ajaśṛṅgīphalaṃ tiktaṃ kaṭūṣṇaṃ kaphavātajit /
RājNigh, Prabh, 38.1 kāśmarī kaṭukā tiktā gurūṣṇā kaphaśophanut /
RājNigh, Prabh, 43.1 karṇikāro rase tiktaḥ kaṭūṣṇaḥ kaphaśūlahṛt /
RājNigh, Prabh, 47.2 jvarakaṇḍūkuṣṭhamehakaphaviṣṭambhanāśanaḥ //
RājNigh, Prabh, 57.1 indrayavā kaṭus tiktā śītā kaphavātaraktapittaharā /
RājNigh, Prabh, 72.2 kaphaghnaḥ kuṣṭhakaṇḍūtiviṣavisphoṭanāśanaḥ //
RājNigh, Prabh, 75.2 kaphānilaharaḥ sūtaśuddhikṛt recanīyakaḥ //
RājNigh, Prabh, 85.2 saraś ca kaphapittaghno madakṛd dāhaśoṣanut //
RājNigh, Prabh, 87.2 pittajit kaphakārī ca vātam īṣat prakopayet //
RājNigh, Prabh, 90.1 hintālo madhurāmlaś ca kaphakṛt pittadāhanut /
RājNigh, Prabh, 94.2 dāhapraśamanaṃ vṛṣyaṃ kaṣāyaṃ kaphanāśanam //
RājNigh, Prabh, 96.2 kaphapittatṛṣādāhaśramabhrāntikaraḥ paraḥ //
RājNigh, Prabh, 98.2 śītalaḥ kaphapittārtināśanaḥ śukravardhanaḥ //
RājNigh, Prabh, 104.2 pittāsrakaphadoṣaghnaḥ saṃgrāhī ca kaṣāyakaḥ //
RājNigh, Prabh, 105.2 kumbhī kaṭuḥ kaṣāyoṣṇo grāhī vātakaphāpahaḥ //
RājNigh, Prabh, 109.1 dhavaḥ kaṣāyaḥ kaṭukaḥ kaphaghno 'nilanāśanaḥ /
RājNigh, Prabh, 111.1 dhanvanaḥ kaṭukoṣṇaś ca kaṣāyaḥ kaphanāśanaḥ /
RājNigh, Prabh, 115.1 tiniśas tu kaṣāyoṣṇaḥ kapharaktātisārajit /
RājNigh, Prabh, 118.1 arjunas tu kaṣāyoṣṇaḥ kaphaghno vraṇanāśanaḥ /
RājNigh, Prabh, 122.1 dagdhā kaṭukaṣāyoṣṇā kaphavātanikṛntanī /
RājNigh, Prabh, 125.2 kaphaghnaṃ madhuraṃ rucyaṃ kaṣāyaṃ śākavalkalam //
RājNigh, Prabh, 127.1 śyāmādiśiṃśapā tiktā kaṭūṣṇā kaphavātanut /
RājNigh, Prabh, 143.2 vātāmayāsrakaṇḍūtikaphāmārśovraṇāpahaḥ //
RājNigh, Prabh, 146.2 vātakaphājīrṇarujāśamanī śvetā ca tatra guṇayuktā //
RājNigh, Prabh, 148.2 bhūtagrahādidoṣaghnaḥ kaphavātanikṛntanaḥ //
RājNigh, Prabh, 150.1 devasarṣapanāmā tu kaṭūṣṇaḥ kaphanāśanaḥ /
RājNigh, Prabh, 152.2 kaphadoṣaharo dāhī malasaṃgrahadāyakaḥ //
RājNigh, Kar., 25.2 dīpanaḥ kaphavātaghno mūtrakṛcchranibarhaṇaḥ //
RājNigh, Kar., 32.1 rājārkaḥ kaṭutiktoṣṇaḥ kaphamedoviṣāpahaḥ /
RājNigh, Kar., 44.1 tilako madhuraḥ snigdho vātapittakaphāpahaḥ /
RājNigh, Kar., 50.1 pāṭalī tu rase tiktā kaṭūṣṇā kaphavātajit /
RājNigh, Kar., 52.2 vamihikkākaphaghnī ca śramaśoṣāpahārikā //
RājNigh, Kar., 62.1 vanacampakaḥ kaṭūṣṇo vātakaphadhvaṃsano varṇyaḥ /
RājNigh, Kar., 71.1 tasyāḥ stano 'tiśiśiraḥ kaṭuḥ pittakaphāpahaḥ /
RājNigh, Kar., 75.3 mālatī śītatiktā syāt kaphaghnī mukhapākanut /
RājNigh, Kar., 85.2 kaphavātaviṣasphoṭakrimidoṣāmanāśanī //
RājNigh, Kar., 98.2 tiktahimapittakaphāmayajvaraghnyo vraṇādidoṣaharāḥ //
RājNigh, Kar., 101.1 kubjakaḥ surabhiḥ śīto raktapittakaphāpahaḥ /
RājNigh, Kar., 103.1 mucakundaḥ kaṭutiktaḥ kaphakāsavināśanaś ca kaṇṭhadoṣaharaḥ /
RājNigh, Kar., 105.1 karuṇī kaṭutiktoṣṇā kaphamārutanāśinī /
RājNigh, Kar., 112.2 kaphapittaharaś caiva saro dīpanapācanaḥ //
RājNigh, Kar., 114.2 pittadāhakaphaśvāsaśramahārī ca dīpanaḥ //
RājNigh, Kar., 120.2 kaphakāsaharā rucyā tvagdoṣaśamanī parā //
RājNigh, Kar., 128.1 vijñeyā rājataruṇī kaṣāyā kaphakāriṇī /
RājNigh, Kar., 133.1 kiṅkirātaḥ kaṣāyoṣṇas tiktaś ca kaphavātajit /
RājNigh, Kar., 135.1 ārtagalā kaṭus tiktā kaphamārutaśūlanut /
RājNigh, Kar., 138.2 vātakaphaśophakāsatvagdoṣavināśakāriṇyaḥ //
RājNigh, Kar., 159.1 trayo 'rjakāḥ kaṭūṣṇāḥ syuḥ kaphavātāmayāpahāḥ /
RājNigh, Kar., 170.2 dīpanaṃ kaphavātaghnaṃ varṇyaṃ bālahitaṃ tathā //
RājNigh, Kar., 179.2 pittakaphavātaśamanaṃ saṃtarpaṇakāraṇaṃ vṛṣyam //
RājNigh, Kar., 191.1 śālūkaṃ kaṭu viṣṭambhi rūkṣaṃ rucyaṃ kaphāpaham /
RājNigh, Kar., 197.1 kumudaṃ śītalaṃ svādu pāke tiktaṃ kaphāpaham /
RājNigh, Kar., 201.2 tāpakaphakāsatṛṣṇāśramavamiśamanī ca vijñeyā //
RājNigh, Kar., 203.2 tṛṣṇārtipittakaphadoṣaharaḥ saraś ca saṃtarpaṇaś ciram arocakahārakaś ca //
RājNigh, Āmr, 13.1 bālaṃ pittānilakaphakaraṃ tac ca baddhāsthi tādṛk pakvaṃ doṣatritayaśamanaṃ svādu puṣṭiṃ guruṃ ca /
RājNigh, Āmr, 15.1 kośāmram amlam anilāpaharaṃ kaphārttipittapradaṃ guru vidāhaviśophakāri /
RājNigh, Āmr, 22.1 bālaṃ rājaphalaṃ kaphāsrapavanaśvāsārtipittapradaṃ madhyaṃ tādṛśam eva doṣabahulaṃ bhūyaḥ kaṣāyāmlakam /
RājNigh, Āmr, 25.2 śvāsātisārakaphakāsavināśanī ca viṣṭambhinī bhavati rocanapācanī ca //
RājNigh, Āmr, 27.2 vidhatte viṣṭambhaṃ śamayati ca śoṣaṃ vitanute śramātīsārārttiśvasitakaphakāsapraśamanam //
RājNigh, Āmr, 39.2 sadyaḥ śukravivṛddhidaṃ klamaharaṃ tṛṣṇāpahaṃ kāntidaṃ dīptāgnau sukhadaṃ kaphāmayakaraṃ saṃtarpaṇaṃ durjaram //
RājNigh, Āmr, 46.2 tṛṣṇāpahā dāhavimocanī ca kaphāvahā vṛṣyakarī guruś ca //
RājNigh, Āmr, 56.2 pittaghnī kaphadā caiva krimikṛd vṛṣyabṛṃhaṇī //
RājNigh, Āmr, 63.1 dāhaghnī madhurāsrapittaśamanī tṛṣṇārtidoṣāpahā śītā śvāsakaphaśramodayaharā saṃtarpaṇī puṣṭidā /
RājNigh, Āmr, 68.2 kaphavātodarānāhamehadurnāmanāśanaḥ //
RājNigh, Āmr, 69.1 bhallātasya phalaṃ kaṣāyamadhuraṃ koṣṇaṃ kaphārtiśramaśvāsānāhavibandhaśūlajaṭharādhmānakrimidhvaṃsanam /
RājNigh, Āmr, 75.1 dāḍimaṃ madhuram amlakaṣāyaṃ kāsavātakaphapittavināśi /
RājNigh, Āmr, 76.2 tatra vātakaphahāri kilāmlaṃ tāpahāri madhuraṃ laghu pathyam //
RājNigh, Āmr, 80.2 pakvas tu madhuraḥ kiṃcit kaphakṛt pittavāntihṛt //
RājNigh, Āmr, 82.2 raktadoṣapraśamanaḥ śītalaḥ kaphakopanaḥ //
RājNigh, Āmr, 97.1 bhavyam amlaṃ kaṭūṣṇaṃ ca bālaṃ vātakaphāpaham /
RājNigh, Āmr, 111.1 parūṣam amlaṃ kaṭukaṃ kaphārtijid vātāpahaṃ tatphalam eva pittadam /
RājNigh, Āmr, 114.1 pippalaḥ sumadhuras tu kaṣāyaḥ śītalaś ca kaphapittavināśī /
RājNigh, Āmr, 118.1 vaṭaḥ kaṣāyo madhuraḥ śiśiraḥ kaphapittajit /
RājNigh, Āmr, 138.2 kaphakṛt pacanātisāraraktaśramaśoṣārtivināśanaṃ ca rucyam //
RājNigh, Āmr, 143.1 bhūbadarī madhurāmlā kaphavātavikārahāriṇī pathyā /
RājNigh, Āmr, 145.1 laghubadaraṃ madhurāmlaṃ pakvaṃ kaphavātanāśanaṃ rucyam /
RājNigh, Āmr, 149.1 bālaṃ pittamarutkaphāsrakaraṇaṃ madhyaṃ ca tādṛgvidhaṃ pakvaṃ varṇakaraṃ ca hṛdyam atha tat puṣṇāti puṣṭiṃ balam /
RājNigh, Āmr, 149.2 śūlājīrṇavibandhamārutakaphaśvāsārtimandāgnijit kāsārocakaśophaśāntidam idaṃ syān mātuluṅgaṃ sadā //
RājNigh, Āmr, 150.1 tvak tiktā durjarā syāt kṛmikaphapavanadhvaṃsinī snigdham uṣṇaṃ madhyaṃ śūlārtipittapraśamanam akhilārocakaghnaṃ ca gaulyam /
RājNigh, Āmr, 150.2 vātārtighnaṃ kaṭūṣṇaṃ jaṭharagadaharaṃ kesaraṃ dīpyam amlaṃ bījaṃ tiktaṃ kaphārśaḥśvayathuśamakaraṃ bījapūrasya pathyam //
RājNigh, Āmr, 153.2 syād amladoṣakṛmināśakārī kaphāpahaḥ śvāsaniṣūdanaś ca //
RājNigh, Āmr, 159.1 kaṭu madhurakaṣāyaṃ kiṃcid amlaṃ kaphaghnaṃ rucikaram atiśītaṃ hanti pittāsratāpam /
RājNigh, Āmr, 163.2 vātaghnī pittadāhāsrakaphadoṣaprakopaṇī //
RājNigh, Āmr, 168.1 amlasāras tv atīvāmlo vātaghnaḥ kaphadāhakṛt /
RājNigh, Āmr, 168.2 sāmyena śarkarāmiśro dāhapittakaphārttinut //
RājNigh, Āmr, 170.2 pakvaṃ tu madhurāmlāḍhyaṃ snigdhaṃ pittakaphāpaham //
RājNigh, Āmr, 174.2 cakṣuṣyam etad atha kāsakaphārttikaṇṭhavicchardihāri paripakvam atīva rucyam //
RājNigh, Āmr, 176.2 pakvaṃ cen madhuraṃ kaphārttiśamanaṃ pittāsradoṣāpanud varṇyaṃ vīryavivarddhanaṃ ca rucikṛt puṣṭipradaṃ tarpaṇam //
RājNigh, Āmr, 178.1 madhuro madhujambīraḥ śiśiraḥ kaphapittanut /
RājNigh, Āmr, 182.1 āmaṃ kapittham amloṣṇaṃ kaphaghnaṃ grāhi vātalam /
RājNigh, Āmr, 185.1 tumbarur madhuras tiktaḥ kaṭūṣṇaḥ kaphavātanut /
RājNigh, Āmr, 187.1 rudrākṣam amlam uṣṇaṃ ca vātaghnaṃ kaphanāśanam /
RājNigh, Āmr, 190.2 kaphajvarātisāraghno rucikṛd dīpanaḥ paraḥ //
RājNigh, Āmr, 195.2 kuṣṭhāsrakaphavātārśovraṇadoṣārtināśinī //
RājNigh, Āmr, 199.2 kaphapittaharaṃ grāhi cakṣuṣyaṃ laghu śītalam //
RājNigh, Āmr, 201.2 āmāsradoṣamalarodhabahuvraṇārtivisphoṭaśāntikaraṇaḥ kaphakārakaś ca //
RājNigh, Āmr, 213.2 dīpanaḥ kaphahārī ca vastraraṅgavidhāyakaḥ //
RājNigh, Āmr, 232.1 vibhītakaḥ kaṭus tiktaḥ kaṣāyoṣṇaḥ kaphāpahaḥ /
RājNigh, Āmr, 236.2 pathyā ca kaphavātaghnī sārikā mukhadoṣanut //
RājNigh, Āmr, 242.1 candrāpurodbhavaṃ pūgaṃ kaphaghnaṃ malaśodhanam /
RājNigh, Āmr, 242.4 vātajid vaktrajāḍyaghnam īṣad amlaṃ kaphāpaham //
RājNigh, Āmr, 246.2 kaphakāsaharā rucyā dāhakṛd dīpanī parā //
RājNigh, Āmr, 248.1 śrīvāṭī madhurā tīkṣṇā vātapittakaphāpahā /
RājNigh, Āmr, 254.2 kaphavātaharā rucyā kaṭur dīpanapācanī //
RājNigh, Āmr, 260.1 cūrṇaṃ cārjunavṛkṣajaṃ kaphaharaṃ gulmaghnam arkāhvayaṃ śophaghnaṃ kuṭajaṃ karañjajanitaṃ vātāpahaṃ rucyadam /
RājNigh, 12, 22.2 bhūtapittakaphakāsasajvarabhrāntijantuvamijit tṛṣāpaham //
RājNigh, 12, 24.1 barbaraṃ śītalaṃ tiktaṃ kaphamārutapittajit /
RājNigh, 12, 33.3 cīḍā kaṭūṣṇā kāsaghnī kaphajid dīpanī parā /
RājNigh, 12, 38.1 saralaḥ kaṭutiktoṣṇaḥ kaphavātavināśanaḥ /
RājNigh, 12, 40.1 kuṅkumaṃ surabhi tiktakaṭūṣṇaṃ kāsavātakaphakaṇṭharujāghnam /
RājNigh, 12, 42.1 tṛṇakuṅkumaṃ kaṭūṣṇaṃ kaphamārutaśophanut /
RājNigh, 12, 48.2 kilāsakaphadaurgandhyavātālakṣmīmalāpahā //
RājNigh, 12, 68.1 cīnakaḥ kaṭutiktoṣṇa īṣacchītaḥ kaphāpahaḥ /
RājNigh, 12, 75.1 jātīpattrī kaṭus tiktā surabhiḥ kaphanāśanī /
RājNigh, 12, 79.2 dīpanaṃ pācanaṃ rucyaṃ kaphavātanikṛntanam //
RājNigh, 12, 82.2 vātapittakaphaghnaṃ ca tīkṣṇaṃ mūrdharujāpaham //
RājNigh, 12, 83.2 vātapittakaphāmaghnaṃ kṣayakāsāsradoṣanut //
RājNigh, 12, 88.0 kāṣṭhāgaru kaṭūṣṇaṃ ca lepe rūkṣaṃ kaphāpaham //
RājNigh, 12, 94.2 kaphahṛd bhūtadāhaghnī pittaghnī modakāntikṛt //
RājNigh, 12, 96.1 gandhamāṃsī tiktaśītā kaphakaṇṭhāmayāpahā /
RājNigh, 12, 101.2 kaphapittāśmarīmūtrāghātabhūtajvarārtijit //
RājNigh, 12, 104.1 gugguluḥ kaṭutiktoṣṇaḥ kaphamārutakāsajit /
RājNigh, 12, 106.2 śūlagulmodarādhmānakaphaghnaś ca rasāyanaḥ //
RājNigh, 12, 108.2 guggulur bhūmijas tiktaḥ kaṭūṣṇaḥ kaphavātajit /
RājNigh, 12, 112.1 kundurur madhuras tiktaḥ kaphapittārtidāhanut /
RājNigh, 12, 114.1 kuṣṭhaṃ kaṭūṣṇaṃ tiktaṃ syāt kaphamārutakuṣṭhajit /
RājNigh, 12, 117.1 sārive dve tu madhure kaphavātāsranāśane /
RājNigh, 12, 123.1 vyālanakhas tu tiktoṣṇaḥ kaṣāyaḥ kaphavātajit /
RājNigh, 12, 128.1 sthauṇeyaṃ kaphavātaghnaṃ sugandhi kaṭutiktakam /
RājNigh, 12, 130.1 murā tiktā kaṭuḥ śītā kaṣāyā kaphapittahṛt /
RājNigh, 12, 133.1 śaileyaṃ śiśiraṃ tiktaṃ sugandhi kaphapittajit /
RājNigh, 12, 136.1 corakas tīvragandhoṣṇas tikto vātakaphāpahaḥ /
RājNigh, 13, 19.2 kaphāpahaṃ pittaharaṃ vibandhaśūlaghnapāṇḍūdaragulmanāśi //
RājNigh, 13, 26.2 uṣṇaṃ ca kaphavātaghnam arśoghnaṃ guru lekhanam //
RājNigh, 13, 33.1 kāṃsyaṃ tu tiktam uṣṇaṃ cakṣuṣyaṃ vātakaphavikāraghnam /
RājNigh, 13, 36.2 kaphahṛt pittaśamanaṃ madhuraṃ dāhamehanut //
RājNigh, 13, 45.1 lohaṃ rūkṣoṣṇatiktaṃ syād vātapittakaphāpaham /
RājNigh, 13, 58.1 hiṅgulaṃ madhuraṃ tiktam uṣṇavātakaphāpaham /
RājNigh, 13, 83.1 mākṣikaṃ madhuraṃ tiktamamlaṃ kaṭu kaphāpaham /
RājNigh, 13, 88.2 cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam //
RājNigh, 13, 100.2 kaphakāsārtihārī ca jantukrimiharo laghuḥ //
RājNigh, 13, 131.2 vraṇadoṣakaphāsraghnī netraroganikṛntanī //
RājNigh, 13, 138.2 kaṭukaṃ kaphavātaghnaṃ recakaṃ vraṇaśūlahṛt //
RājNigh, 13, 159.1 pravālo madhuro'mlaśca kaphapittādidoṣanut /
RājNigh, 13, 180.1 nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ /
RājNigh, 13, 191.1 vaiḍūryam uṣṇam amlaṃ ca kaphamārutanāśanam /
RājNigh, Pānīyādivarga, 21.1 salilaṃ śītalaṃ supathyaṃ kurute pittakaphaprakopaṇam /
RājNigh, Pānīyādivarga, 42.1 nadyaḥ prāvṛṣijās tu pīnasakaphaśvāsārtikāsapradāḥ pathyā vātakaphāpahāḥ śaradijā hemantajā buddhidāḥ /
RājNigh, Pānīyādivarga, 42.1 nadyaḥ prāvṛṣijās tu pīnasakaphaśvāsārtikāsapradāḥ pathyā vātakaphāpahāḥ śaradijā hemantajā buddhidāḥ /
RājNigh, Pānīyādivarga, 43.2 tanoti pāmakaṇḍūtikaphavātajvarāmayān //
RājNigh, Pānīyādivarga, 45.2 śramatṛṣṇāpahaṃ vātakaphamedoghnapuṣṭidam //
RājNigh, Pānīyādivarga, 47.0 hradavāri vahnijananaṃ madhuraṃ kaphavātahāri pathyaṃ ca //
RājNigh, Pānīyādivarga, 51.0 kaphaghnaṃ kūpapānīyaṃ kṣāraṃ pittakaraṃ laghu //
RājNigh, Pānīyādivarga, 64.1 apanayati pavanadoṣaṃ dalayati kaphamāśu nāśayatyarucim /
RājNigh, Pānīyādivarga, 73.1 gāṅgaṃ jalaṃ svādu suśītalaṃ ca rucipradaṃ pittakaphāpahaṃ ca /
RājNigh, Pānīyādivarga, 75.1 sāmudrasalilaṃ śītaṃ kaphavātapradaṃ guru /
RājNigh, Pānīyādivarga, 84.1 sitekṣuḥ kaṭhino rucyo guruśca kaphamūtrakṛt /
RājNigh, Pānīyādivarga, 86.1 puṇḍro 'timadhuraḥ śītaḥ kaphakṛt pittanāśanaḥ /
RājNigh, Pānīyādivarga, 97.2 etad vātaharaṃ tu vātajananaṃ jāḍyapratiśyāyadaṃ proktaṃ paryuṣitaṃ kaphānilakaraṃ pānīyam ikṣadbhavam //
RājNigh, Pānīyādivarga, 98.2 vṛṣyaṃ vātakaphaghnaṃ ca yāvanālaśarāt rasam //
RājNigh, Pānīyādivarga, 99.1 pakvekṣurasaḥ snigdhaḥ syāt kaphavātanāśano'tiguruḥ /
RājNigh, Pānīyādivarga, 102.1 syādyāvanālarasapākabhavo guḍo'yaṃ kṣāraḥ kaṭuḥ sumadhuraḥ kaphavātahārī /
RājNigh, Pānīyādivarga, 109.2 kuṣṭhavraṇakaphaśvāsahikkāpittāsradoṣanut //
RājNigh, Pānīyādivarga, 129.2 ārghyamadhv aticakṣuṣyaṃ kaphapittādidoṣahṛt //
RājNigh, Pānīyādivarga, 136.2 hikkāgudāṅkuraviśophakaphavraṇādidoṣāpahaṃ bhavati doṣadam anyathā cet //
RājNigh, Pānīyādivarga, 142.1 madyaṃ sumadhurāmlaṃ ca kaphamārutanāśanam /
RājNigh, Kṣīrādivarga, 14.1 āvikaṃ tu payaḥ snigdhaṃ kaphapittaharaṃ param /
RājNigh, Kṣīrādivarga, 18.1 uṣṭrīkṣīraṃ kuṣṭhaśophāpahaṃ tatpittārśoghnaṃ tatkaphāṭopahāri /
RājNigh, Kṣīrādivarga, 23.1 vṛṣyaṃ bṛṃhaṇam agnivardhanakaraṃ pūrvāhṇapītaṃ payo madhyāhne baladāyakaṃ kaphaharaṃ kṛcchrasya vicchedakam /
RājNigh, Kṣīrādivarga, 25.1 jīrṇajvare kaphe kṣīṇe kṣīraṃ syād amṛtopamam /
RājNigh, Kṣīrādivarga, 28.1 pittaghnaṃ śṛtaśītalaṃ kaphaharaṃ pakvaṃ taduṣṇaṃ bhavecchītaṃ yattu na pācitaṃ tadakhilaṃ viṣṭambhadoṣapradam /
RājNigh, Kṣīrādivarga, 42.1 dadhyājaṃ kaphavātaghnaṃ laghūṣṇaṃ netradoṣanut /
RājNigh, Kṣīrādivarga, 43.1 āvikaṃ dadhi susnigdhaṃ kaphapittakaraṃ guru /
RājNigh, Kṣīrādivarga, 45.1 aśvīdadhi syānmadhuraṃ kaṣāyaṃ kaphārtimūrchāmayahāri rūkṣam /
RājNigh, Kṣīrādivarga, 51.2 na ca śaradi vasante noṣṇakāle na rātrau na dadhi kaphavikāre pittadoṣe 'pi nādyāt //
RājNigh, Kṣīrādivarga, 52.1 trikaṭukayutametadrājikācūrṇamiśraṃ kaphaharam anilaghnaṃ vahnisaṃdhukṣaṇaṃ ca /
RājNigh, Kṣīrādivarga, 53.2 srotaḥśuddhikaraṃ kaphānilaharaṃ viṣṭambhaśūlāpahaṃ pāṇḍuśvāsavikāragulmaśamanaṃ mastu praśastaṃ laghu //
RājNigh, Kṣīrādivarga, 55.2 balyapradaṃ pavananāśam udaśvidākhyaṃ śastaṃ kaphaśramamarudvamaneṣu gholam //
RājNigh, Kṣīrādivarga, 56.1 amlena vātaṃ madhureṇa pittaṃ kaphaṃ kaṣāyeṇa nihanti sadyaḥ /
RājNigh, Kṣīrādivarga, 58.1 śītakāle'gnimāndye ca kaphe pāṇḍvāmayeṣu ca /
RājNigh, Kṣīrādivarga, 60.1 yavānīsaindhavājājīvyoṣayuktaṃ kaphodare /
RājNigh, Kṣīrādivarga, 63.1 śītaṃ varṇabalāvahaṃ sumadhuraṃ vṛṣyaṃ ca saṃgrāhakaṃ vātaghnaṃ kaphahārakaṃ rucikaraṃ sarvāṅgaśūlāpaham /
RājNigh, Kṣīrādivarga, 67.2 balyaṃ netrāmayaghnaṃ ca kaphaghnaṃ dīpanaṃ param //
RājNigh, Kṣīrādivarga, 68.2 yoniśūle kaphe vāte durnāmni ca hitaṃ sadā //
RājNigh, Kṣīrādivarga, 70.2 tiktaṃ viṣṭambhi jantughnaṃ hanti pittakaphakrimīn //
RājNigh, Kṣīrādivarga, 71.1 aśvīyaṃ navanītaṃ syātkaṣāyaṃ kaphavātajit /
RājNigh, Kṣīrādivarga, 72.1 gardabhīnavanītaṃ tu kaṣāyaṃ kaphavātanut /
RājNigh, Kṣīrādivarga, 73.2 vraṇakrimikaphāsraghnaṃ vātaghnaṃ viṣanāśanam //
RājNigh, Kṣīrādivarga, 75.1 śītaṃ rucyanavoddhṛtaṃ sumadhuraṃ vṛṣyaṃ ca vātāpahaṃ kāsaghnaṃ krimināśanaṃ kaphakaraṃ saṃgrāhi śūlāpaham /
RājNigh, Kṣīrādivarga, 79.2 kāsaśvāsakaphāntakaṃ rājayakṣmasu śasyate //
RājNigh, Kṣīrādivarga, 80.2 yonidoṣe kaphe vāte śophe kampe ca taddhitam //
RājNigh, Kṣīrādivarga, 82.1 nihanti hastinīsarpiḥ kaphapittaviṣakrimīn /
RājNigh, Kṣīrādivarga, 84.2 pāke laghūṣṇavīryaṃ ca kaṣāyaṃ kaphanāśanam //
RājNigh, Kṣīrādivarga, 85.2 kuṣṭhakrimiharaṃ vātakaphagulmodarāpaham //
RājNigh, Kṣīrādivarga, 93.1 cukraṃ tiktāmlakaṃ svādu kaphapittavināśanam /
RājNigh, Kṣīrādivarga, 98.1 gomūtraṃ kaṭutiktoṣṇaṃ kaphavātaharaṃ laghu /
RājNigh, Kṣīrādivarga, 100.2 plīhodarakaphaśvāsagulmaśophaharaṃ laghu //
RājNigh, Kṣīrādivarga, 104.1 kharamūtraṃ kaṭūṣṇaṃ ca kṣāraṃ tīkṣṇaṃ kaphāpaham /
RājNigh, Kṣīrādivarga, 109.2 balakṛt kaphavātajantukharjūvraṇakaṇḍūtiharaṃ ca kāntidāyi //
RājNigh, Kṣīrādivarga, 110.1 sarṣapatailaṃ tiktaṃ kaṭukoṣṇaṃ vātakaphavikāraghnam /
RājNigh, Kṣīrādivarga, 112.2 madagandhi kaṣāyaṃ ca kaphakāsāpahārakam //
RājNigh, Kṣīrādivarga, 113.2 vātakaphapittaśamanaṃ kaṇḍūkuṣṭhādihāri cakṣuṣyam //
RājNigh, Kṣīrādivarga, 117.0 nimbatailaṃ tu nātyuṣṇaṃ krimikuṣṭhakaphāpaham //
RājNigh, Kṣīrādivarga, 119.1 śigrutailaṃ kaṭūṣṇaṃ ca vātajitkaphanāśanam /
RājNigh, Kṣīrādivarga, 124.2 kaphavātaharaṃ rucyaṃ kaṣāyaṃ nātiśītalam //
RājNigh, Kṣīrādivarga, 125.2 karpūratailaṃ kaṭukoṣṇakaphāmahāri vātāmayaghnaradadārḍhyadapittahāri //
RājNigh, Kṣīrādivarga, 126.2 tanmadhuraṃ guru śiśiraṃ keśyaṃ kaphapittanāśi kāntikaram //
RājNigh, Śālyādivarga, 24.2 stanyastu garbhasthiratālpavātadaḥ puṣṭipradaścālpakaphaśca balyadaḥ //
RājNigh, Śālyādivarga, 26.1 vrīhir gauro madhuraśiśiraḥ pittahārī kaṣāyaḥ snigdho vṛṣyaḥ kṛmikaphaharas tāparaktāpahaś ca /
RājNigh, Śālyādivarga, 37.0 sugandhā madhurā hṛdyā kaphapittajvarāsrajit //
RājNigh, Śālyādivarga, 42.1 kaphapittaharāḥ snigdhāḥ kāsaśvāsaharāḥ parāḥ /
RājNigh, Śālyādivarga, 47.2 kaphapittaharaḥ svāduḥ śūlaśvāsanivāraṇaḥ /
RājNigh, Śālyādivarga, 56.2 īṣat kaṣāyālpamalā guravaḥ kaphanāśanāḥ //
RājNigh, Śālyādivarga, 68.1 snigdho'nyo laghugodhūmo gurur vṛṣyaḥ kaphāpahaḥ /
RājNigh, Śālyādivarga, 70.1 yavaḥ kaṣāyo madhuraḥ suśītalaḥ pramehajit tiktakaphāpahārakaḥ /
RājNigh, Śālyādivarga, 77.1 harinmudgaḥ kaṣāyaś ca madhuraḥ kaphapittahṛt /
RājNigh, Śālyādivarga, 83.0 kaphapittaharo rucyo vātakṛdbaladāyakaḥ //
RājNigh, Śālyādivarga, 89.2 vīryeṇoṣṇo laghuś caiva kaphaśaityāpahārakaḥ //
RājNigh, Śālyādivarga, 90.1 caṇasya yūṣaṃ madhuraṃ kaṣāyaṃ kaphāpahaṃ vātavikārahetuḥ /
RājNigh, Śālyādivarga, 95.1 masūro madhuraḥ śītaḥ saṃgrahī kaphapittajit /
RājNigh, Śālyādivarga, 97.1 kalāyaḥ kurute vātaṃ pittadāhakaphāpahaḥ /
RājNigh, Śālyādivarga, 101.1 āḍhakī tu kaṣāyā ca madhurā kaphapittajit /
RājNigh, Śālyādivarga, 104.0 kulitthastu kaṣāyoṣṇo rūkṣo vātakaphāpahaḥ //
RājNigh, Śālyādivarga, 106.1 kṣavaḥ kaṣāyamadhuraḥ śītalaḥ kaphapittahṛt /
RājNigh, Śālyādivarga, 110.2 vātalaḥ kaphado rūkṣaḥ kaṣāyo viṣadoṣanut //
RājNigh, Śālyādivarga, 116.0 piṇyākaḥ kaṭuko gaulyaḥ kaphavātapramehanut //
RājNigh, Śālyādivarga, 118.2 kaphavātakarī ceṣat pittahṛt kuṣṭhavātanut //
RājNigh, Śālyādivarga, 120.2 dāhapittapradā hanti kaphagulmakṛmivraṇān //
RājNigh, Śālyādivarga, 127.2 vātakṛt kaphapittaghnaḥ saṃgrāhī viṣadoṣanut //
RājNigh, Śālyādivarga, 129.2 kaphapittaharo rūkṣo mohakṛdvātalo guruḥ //
RājNigh, Māṃsādivarga, 6.1 māṃsaṃ sārasahaṃsarātrivirahikrauñcādijaṃ śītalaṃ snigdhaṃ vātakaphāpahaṃ guru tataḥ svādu tridoṣāpaham /
RājNigh, Māṃsādivarga, 11.2 balakṛtpiśitaṃ ca picchalaṃ kaphakāsānilamāndyadaṃ guru syāt //
RājNigh, Māṃsādivarga, 24.0 apūtaṃ gobhavaṃ kravyaṃ guru vātakaphapradam //
RājNigh, Māṃsādivarga, 32.0 kuraṅgamāṃsaṃ madhuraṃ ca tadvat kaphāpahaṃ māṃsadapittanāśi //
RājNigh, Māṃsādivarga, 37.1 śaraśṛṅgasya māṃsaṃ tu guru snigdhaṃ kaphapradam /
RājNigh, Māṃsādivarga, 49.0 hārītapalalaṃ svādu kaphapittāsradoṣajit //
RājNigh, Māṃsādivarga, 68.2 sa gargaro barbaranādarūkṣo jaḍaś ca śītaḥ kaphavātadāyī //
RājNigh, Rogādivarga, 87.2 bhrāntiṃ ca kuṣṭhaṃ kaphapāṇḍutāṃ ca kārṣṇyaṃ ca kāsaṃ kurute'tisevitaḥ //
RājNigh, Rogādivarga, 88.1 kaṭuḥ kaphaṃ kaṇṭhajadoṣaśophamandānalaśvitragadān nihanti /
RājNigh, Rogādivarga, 89.1 kaṭuḥ kaṣāyaśca kaphāpahāriṇau mādhuryatiktāv api pittanāśanau /
RājNigh, Sattvādivarga, 1.2 teṣu kramādamī doṣāḥ kaphapittānilāḥ sthitāḥ //
RājNigh, Sattvādivarga, 90.1 paścimo mārutastīkṣṇaḥ kaphamedoviśoṣaṇaḥ /
RājNigh, Miśrakādivarga, 13.1 vātaḥ pittaṃ kaphaśceti trayamekatra saṃyutam /
RājNigh, Miśrakādivarga, 14.1 vātapittakaphā yatra samatāṃ yānti nityaśaḥ /