Occurrences

Dhanvantarinighaṇṭu

Dhanvantarinighaṇṭu
DhanvNigh, 1, 7.1 guḍūcī kaphavātaghnī pittamedoviśoṣiṇī /
DhanvNigh, 1, 11.1 kaṭūṣṇātiviṣā tiktā kaphapittajvarāpahā /
DhanvNigh, 1, 13.1 mūrvā svādurasā coṣṇā hṛdrogakaphavātajit /
DhanvNigh, 1, 15.2 kaphapittaharaścāsau vijñeyaḥ kṣīramoraṭaḥ //
DhanvNigh, 1, 18.2 kaphogravraṇamehāsraviṣanetrāmayāñ jayet //
DhanvNigh, 1, 25.1 khadiraḥ syādrase tikto himaḥ pittakaphāsranut /
DhanvNigh, 1, 27.1 śvetastu khadiras tiktaḥ śītaḥ pittakaphāpahaḥ /
DhanvNigh, 1, 32.1 mahānimbo rase tiktaḥ śītaḥ pittakaphāpahaḥ /
DhanvNigh, 1, 50.2 kaphāsṛkkaṇḍukuṣṭhāni jvaradāhau ca nāśayet //
DhanvNigh, 1, 52.1 paṭolapatraṃ pittaghnaṃ vallī cāsya kaphāpahā /
DhanvNigh, 1, 63.1 kaphogravraṇakāsaghnī vaktraśuddhividhāyinī /
DhanvNigh, 1, 66.1 tiktaṃ puṣkaramūlaṃ tu kaṭūṣṇaṃ kaphavātajit /
DhanvNigh, 1, 68.2 bhārṅgī syātsvarase tiktā coṣṇā śvāsakaphāpahā //
DhanvNigh, 1, 71.2 pāṭhātisāraśūlaghnī kaphapittajvarāpahā //
DhanvNigh, 1, 74.1 kaṭphalaḥ kaphavātaghno gulmamehāgnimāndyajit /
DhanvNigh, 1, 79.2 visūcyajīrṇaśūlaghnaṃ kaphapittāsranāśanam //
DhanvNigh, 1, 81.1 kaphavātaharā coṣṇā dīpanī raktadoṣajit /
DhanvNigh, 1, 94.1 siṃhikā kaphavātaghnī śvāsaśūlajvarāpahā /
DhanvNigh, 1, 97.1 kaṇṭakārīdvayaṃ tiktaṃ vātāmakaphakāsajit /
DhanvNigh, 1, 98.1 kaṇḍūkuṣṭhakṛmighnaṃ ca kaphavātaharaṃ tathā /
DhanvNigh, 1, 102.1 kaphavātaharaṃ hṛdyaṃ dīpanaṃ śukralaṃ laghu /
DhanvNigh, 1, 107.1 kaṭutiktakaṣāyoṣṇaṃ tīkṣṇaṃ vātakaphāpaham /
DhanvNigh, 1, 117.2 pittahikkāvamīśophakaphārocakanāśinī //
DhanvNigh, 1, 120.2 dāhajvarakṣayān hanti kaphaśukravivardhanaḥ //
DhanvNigh, 1, 124.2 sā pittaṃ tu jayecchukraṃ sakaphaṃ ca vivardhayet //
DhanvNigh, 1, 125.1 mahāmedā himā svāduḥ kaphaśukravivardhanī /
DhanvNigh, 1, 127.1 bhaṅgā kaphaharī tiktā grāhiṇī yācanī laghuḥ /
DhanvNigh, 1, 133.2 kaphaśukrakarī svādurhanti dāhajvarānilān //
DhanvNigh, 1, 135.2 pittadāhajvarān hanti kṛmighnī kaphaśukrakṛt //
DhanvNigh, 1, 142.2 raktadoṣaṃ jvaraṃ hanti vardhanī kaphaśukrayoḥ //
DhanvNigh, 1, 150.1 kaphapittaharā gurvī rañjanī vātanāśinī /
DhanvNigh, 1, 160.1 sārive dve tu madhure kaphavātāsranāśane /
DhanvNigh, 1, 161.1 kṛṣṇamūlī tu saṃgrāhiśiśirā kaphavātajit /
DhanvNigh, 1, 168.1 kāsaśvāsacchardiharo viṣārte kaphakarśite /
DhanvNigh, 1, 169.2 kaphaghnī śodhanī śophavraṇaśūlaviṣāpahā //
DhanvNigh, 1, 177.2 cirbhaṭaṃ madhuraṃ rūkṣaṃ guru pittakaphāpaham //
DhanvNigh, 1, 189.1 kaphe ca kaṇṭhavaktrasthe kaphasaṃcayaneṣu ca /
DhanvNigh, 1, 189.1 kaphe ca kaṇṭhavaktrasthe kaphasaṃcayaneṣu ca /
DhanvNigh, 1, 193.1 aśmantakaḥ kaṣāyastu himaḥ pittakaphāpahaḥ /
DhanvNigh, 1, 199.1 śaṇapuṣpī rase tiktā vamanī kaphapittajit /
DhanvNigh, 1, 201.1 tuṇḍikā kaphapittāsṛkśophapāṇḍujvarāpahā /
DhanvNigh, 1, 201.2 śvāsakāsāpahā tajjaṃ phalaṃ vātakaphāvaham //
DhanvNigh, 1, 204.2 kaphaṃ rūkṣakaṣāyatvāttridoṣaghnī tato'bhayā //
DhanvNigh, 1, 213.2 kaphaṃ rūkṣakaṣāyatvātphalaṃ dhātryāstridoṣajit //
DhanvNigh, 1, 214.2 tatpakvaṃ pittakaphakṛd durjaraṃ guru vātajit //
DhanvNigh, 1, 216.2 kaphodarapramehaghnaḥ kṛcchragulmatridoṣajit //
DhanvNigh, 1, 220.1 dantī tīkṣṇoṣṇakaṭukā kaphavātodarāñjayet /
DhanvNigh, 1, 222.2 kaphavātodarārśāṃsi hanti dīpanaśodhanī //
DhanvNigh, 1, 224.3 dīpanaḥ kaphavātaghno jaṭharāmayanāśanaḥ //
DhanvNigh, 1, 227.1 kaphapittāmaye pāṇḍau kṛmikoṣṭhabhagaṃdare /
DhanvNigh, 1, 227.2 dravantī hṛdrogaharā kaphakṛmivināśinī //
DhanvNigh, 1, 229.1 nīlī tiktā rase coṣṇā kaṭivātakaphāpahā /
DhanvNigh, 1, 231.1 sehuṇḍastu rase tikto gurūṣṇaḥ kaphavātajit /
DhanvNigh, 1, 233.1 sātalā śodhanī tiktā kaphapittāsradoṣanut /
DhanvNigh, 1, 237.1 kṣīriṇīyugalaṃ tiktaṃ kṛmipittakaphāpaham /
DhanvNigh, 1, 240.2 kaphapittapraśamanī rūkṣā cānilakopanī //
DhanvNigh, 1, 244.2 vīryoṣṇaṃ kāmalāpittakaphaślīpadanāśanam //
DhanvNigh, 1, 246.1 kaṇṭharogāpacīśvāsakāsaplīhakaphodarān /
DhanvNigh, 1, 248.1 trāyantī kaphapittāsragulmajvaraharā matā /
DhanvNigh, 2, 8.2 dīpanaṃ kaphavātaghnaṃ medhyāyuṣyaṃ ca pācanam //
DhanvNigh, 2, 12.1 rūkṣoṣṇaṃ kaṭukaṃ pāke laghu vātakaphāpaham /
DhanvNigh, 2, 18.1 yavakṣāraḥ kaṭūṣṇaśca kaphavātodarārtijit /
DhanvNigh, 2, 19.1 uṣṇo virūkṣaṇastīkṣṇo dīpanaḥ kaphavātajit /
DhanvNigh, 2, 21.1 svarjikoṣṇā kaṭuḥ kṣārarasā vātakaphau jayet /
DhanvNigh, 2, 23.1 kathitaṣṭaṅkaṇakṣāraḥ kaṭūṣṇaḥ kaphanāśanaḥ /
DhanvNigh, 2, 29.1 sakṣāraṃ dīpanaṃ śūlahṛdrogakaphanāśanam /
DhanvNigh, 2, 37.1 hiṅgūṣṇaṃ kaṭukaṃ hṛdyaṃ saraṃ vātakaphau kṛmīn /
DhanvNigh, 2, 39.1 bāṣpikā kaṭutīkṣṇoṣṇā hṛdyā vātakaphāpahā /
DhanvNigh, 2, 41.1 nāḍīhiṅgu kaṭūṣṇaṃ ca kaphavātātiśāntikṛt /
DhanvNigh, 2, 43.1 tumburuḥ kaṭutīkṣṇoṣṇaḥ kaphamārutaśūlajit /
DhanvNigh, Candanādivarga, 9.3 pittāsṛkkaphadāhaghnaṃ kṛmighnaṃ guru rūkṣaṇam //
DhanvNigh, Candanādivarga, 25.1 kaṭutiktoṣṇamaguru snigdhaṃ vātakaphāpaham /
DhanvNigh, Candanādivarga, 32.1 jātipatrī kaṭūṣṇā syātsurabhiḥ kaphanāśinī /
DhanvNigh, Candanādivarga, 38.2 kaphapittaharaṃ rūkṣaṃ vaktrakledamalāpaham //
DhanvNigh, Candanādivarga, 44.1 māṃsī svādukaṣāyā syātkaphapittāsranāśinī /
DhanvNigh, Candanādivarga, 46.1 māṃsīdvayaṃ kaṣāyaṃ ca varṇyaṃ pittakaphāpaham /
DhanvNigh, Candanādivarga, 48.1 kuṣṭhaṃ kaṭūṣṇaṃ tiktaṃ syāt kaphamārutaraktajit /
DhanvNigh, Candanādivarga, 54.2 jayedvātakaphau cāpi medhyaṃ kāntipradaṃ bhavet //
DhanvNigh, Candanādivarga, 56.2 kuṣṭhāni sādayatyeva kaphaṃ khaṇḍayati kṣaṇāt //
DhanvNigh, Candanādivarga, 58.1 vyāghranakhastu tiktoṣṇaḥ kaṣāyaḥ kaphavātajit /
DhanvNigh, Candanādivarga, 62.2 kaphapittāmayān hanti pradarādirujāpaham //
DhanvNigh, Candanādivarga, 69.1 sthauṇeyaṃ kaphavātaghnaṃ sugandhi kaṭutiktakam /
DhanvNigh, Candanādivarga, 74.1 śaileyaṃ tiktakaṃ śītaṃ sugandhi kaphapittajit /
DhanvNigh, Candanādivarga, 78.1 saralaḥ snigdhatiktoṣṇaḥ kaphamārutanāśanaḥ /
DhanvNigh, Candanādivarga, 84.2 pittaṃ hanti kaphāsraghnī dṛṣṭidāhavināśinī //
DhanvNigh, Candanādivarga, 108.1 ambikā tu rase tiktā tathoṣṇā kaphanāśanī /
DhanvNigh, Candanādivarga, 121.2 kaphapittāsrajān hanti grahaghnaḥ śīrṣaroganut //
DhanvNigh, Candanādivarga, 129.2 gulmārśograhaṇīkuṣṭhān hanti vātakaphāmayān //
DhanvNigh, Candanādivarga, 143.1 rasāñjanaṃ himaṃ tiktaṃ raktapittakaphāpaham /
DhanvNigh, Candanādivarga, 156.2 viṣavidhvaṃsanaḥ prokto rūkṣo grāhī kaphāpahaḥ //
DhanvNigh, Candanādivarga, 158.1 lodhrayugmaṃ kaṣāyaṃ syāt śītaṃ vātakaphāsrajit /
DhanvNigh, 6, 16.2 viṣopamau raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca //
DhanvNigh, 6, 29.1 kaphapittāpahaṃ puṃsāṃ rasāyanamanuttamam /
DhanvNigh, 6, 31.2 rūkṣaṃ kaphavikāraghnaṃ hanyāt pittodbhavā rujaḥ //
DhanvNigh, 6, 39.1 hiṅgulaṃ madhuraṃ tiktam uṣṇaṃ vātakaphāpaham /
DhanvNigh, 6, 59.1 pravālakaṃ saraṃ śītaṃ kaphapittādidoṣanut /