Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Viṣṇupurāṇa
Garuḍapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 181.2 pāñcālān saparīvārāñ jaghnur drauṇipurogamāḥ /
MBh, 1, 48, 19.2 alpaśeṣaparīvāro vāsukiḥ paryatapyata //
MBh, 3, 77, 1.3 purād alpaparīvāro jagāma niṣadhān prati //
MBh, 3, 77, 20.2 tasyās tvaṃ saparīvāro mūḍha dāsatvam āgataḥ //
MBh, 5, 152, 6.2 vyāghracarmaparīvārā vṛtāśca dvīpicarmabhiḥ //
MBh, 9, 28, 86.3 hataśeṣaparīvāro rājā duryodhanastataḥ /
MBh, 12, 150, 22.2 vāyunā saparīvārastena tiṣṭhasyasaṃśayam //
MBh, 13, 152, 11.2 prayayau saparīvāro nagaraṃ nāgasāhvayam //
MBh, 14, 45, 8.1 bhayamohaparīvāraṃ bhūtasaṃmohakārakam /
MBh, 15, 34, 6.1 sāntaḥpuraparīvāraḥ sabhṛtyaḥ sapurohitaḥ /
Rāmāyaṇa
Rām, Ki, 19, 5.1 ye tv aṅgadaparīvārā vānarā hi mahābalāḥ /
Rām, Ki, 38, 11.2 koṭīśataparīvāraiḥ kāmarūpibhir āvṛtā //
Rām, Su, 43, 2.1 mahābalaparīvārā dhanuṣmanto mahābalāḥ /
Rām, Yu, 4, 30.1 koṭīśataparīvāraḥ kesarī panaso gajaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 11.2 bhṛṅgamālāparīvāraḥ sa yayau pratipakṣaṇam //
BKŚS, 5, 50.1 yās tā muktāparīvārās tasya ṣaḍviṃśati maṇeḥ /
BKŚS, 5, 79.2 vadhūvṛndaparīvārāḥ pranṛttāḥ śvaśurā api //
BKŚS, 5, 284.1 sāntaḥpuraparīvāraḥ sadārasacivas tataḥ /
BKŚS, 8, 4.2 kañcukyādiparīvāram antaḥpuram ataḥ param //
BKŚS, 10, 105.2 kanyāyūthaparīvāraḥ prāptaḥ sopānapaddhatim //
BKŚS, 17, 16.1 nāradādiparīvārāṃ sa cābhyarcya sarasvatīm /
BKŚS, 19, 29.2 asmadādiparīvārais tataḥ sā dṛśyatām iti //
BKŚS, 20, 167.1 saikadā saparīvārā nibhṛtakranditadhvaniḥ /
Viṣṇupurāṇa
ViPur, 2, 16, 2.2 mahābalaparīvāre puraṃ viśati pārthive //
ViPur, 5, 22, 2.1 mahābalaparīvāro magadhādhipatirbalī /
ViPur, 5, 22, 4.1 niṣkramyālpaparīvārāvubhau rāmajanārdanau /
ViPur, 5, 30, 53.2 śakraṃ devaparīvāraṃ yuddhāya samupasthitam //
ViPur, 5, 34, 14.2 sarvasainyaparīvāraḥ pārṣṇigrāha upāyayau //
ViPur, 6, 3, 27.2 jvālāvartaparīvāram upakṣīṇacarācaram //
Garuḍapurāṇa
GarPur, 1, 28, 5.2 tato viṣṇuparīvāraṃ madhye śaktiṃ ca kūrmakam //
Haribhaktivilāsa
HBhVil, 5, 6.5 dvārāgre saparīvārān bhūpīṭhe kṛṣṇapārṣadān /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 9.2 paśyanti saparīvārāḥ svakīyāśramasannidhau //
SkPur (Rkh), Revākhaṇḍa, 14, 7.2 sagaṇaḥ saparīvāraḥ saha tābhyāṃ sahomayā //