Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 5, 48.2 ṛjvaṅgacakṣustaccetāḥ sūpaviṣṭastriparyayam //
Mahābhārata
MBh, 1, 1, 36.2 kṣaṇā lavā muhūrtāśca nimeṣā yugaparyayāḥ /
MBh, 1, 1, 38.1 yathartāvṛtuliṅgāni nānārūpāṇi paryaye /
MBh, 1, 107, 20.3 māṃsapeśyāstadā rājan kramaśaḥ kālaparyayāt //
MBh, 1, 132, 15.2 tathā sarvaṃ vidhātavyaṃ yāvat kālasya paryayaḥ //
MBh, 1, 137, 16.81 pracchannā vicariṣyanti yāvat kālasya paryayaḥ /
MBh, 1, 215, 11.22 tasyaivaṃ vartamānasya kadācit kālaparyaye /
MBh, 2, 3, 13.2 upāsate yatra satraṃ sahasrayugaparyaye //
MBh, 2, 45, 12.3 amarṣaṃ dhāraye cograṃ titikṣan kālaparyayam //
MBh, 2, 62, 7.1 mṛṣyante kuravaśceme manye kālasya paryayam /
MBh, 2, 71, 42.2 nūnaṃ so 'yam anuprāptastvatkṛte kālaparyayaḥ //
MBh, 3, 176, 19.2 mokṣas te bhavitā rājan kasmāccit kālaparyayāt //
MBh, 3, 219, 52.1 āviśanti ca yaṃ yakṣāḥ puruṣaṃ kālaparyaye /
MBh, 3, 244, 5.2 notsīdema mahārāja kriyatāṃ vāsaparyayaḥ //
MBh, 3, 290, 1.2 gate tasmin dvijaśreṣṭhe kasmiṃścit kālaparyaye /
MBh, 4, 18, 31.2 so 'śvabandho virāṭasya paśya kālasya paryayam //
MBh, 4, 19, 19.2 yuṣmāsu dhriyamāṇeṣu paśya kālasya paryayam //
MBh, 5, 75, 14.1 nātipraṇītaraśmiḥ syāt tathā bhavati paryaye /
MBh, 5, 188, 14.2 bhaviṣyasi pumān paścāt kasmāccit kālaparyayāt //
MBh, 6, 7, 46.2 upāsate yatra satraṃ sahasrayugaparyaye //
MBh, 7, 61, 37.2 na ca me śrutavānmūḍho manye kālasya paryayam //
MBh, 7, 87, 29.2 tvām evādya yuyutsante paśya kālasya paryayam //
MBh, 7, 115, 1.3 hatā me bahavo yodhā manye kālasya paryayam //
MBh, 7, 166, 17.2 antakasyeva bhūtāni jihīrṣoḥ kālaparyaye //
MBh, 8, 55, 72.2 bhavanti puruṣavyāghra nāvikāḥ kālaparyaye //
MBh, 8, 63, 52.1 atikramec ca māhātmyād diṣṭam etasya paryayāt /
MBh, 9, 64, 18.2 satṛṇaṃ grasate pāṃsuṃ paśya kālasya paryayam //
MBh, 10, 1, 64.2 nihatāḥ pāṇḍaveyaiḥ sma manye kālasya paryayam //
MBh, 10, 9, 14.2 sa hato grasate pāṃsūn paśya kālasya paryayam //
MBh, 10, 9, 17.2 dhik sadyo nihataḥ śete paśya kālasya paryayam //
MBh, 11, 17, 10.2 so 'yaṃ pāṃsuṣu śete 'dya paśya kālasya paryayam //
MBh, 11, 22, 3.2 tena tena vikarṣanti paśya kālasya paryayam //
MBh, 11, 25, 30.1 ta ime nihatāḥ saṃkhye paśya kālasya paryayam /
MBh, 12, 15, 26.2 pakṣmaṇo 'pi nipātena yeṣāṃ syāt skandhaparyayaḥ //
MBh, 12, 28, 22.2 strīmantaśca tathā ṣaṇḍhā vicitraḥ kālaparyayaḥ //
MBh, 12, 31, 23.1 sṛñjayasyātha rājarṣeḥ kasmiṃścit kālaparyaye /
MBh, 12, 123, 11.2 aṅgāriṣṭho 'tha papraccha kṛtvā samayaparyayam //
MBh, 12, 136, 135.1 mitraṃ ca śatrutām eti kasmiṃścit kālaparyaye /
MBh, 12, 159, 14.1 iṣṭiṃ vaiśvānarīṃ nityaṃ nirvaped abdaparyaye /
MBh, 12, 203, 15.1 yathartuṣv ṛtuliṅgāni nānārūpāṇi paryaye /
MBh, 12, 220, 71.2 sucitre jīvaloke 'sminn upāsyaḥ kālaparyayāt //
MBh, 12, 220, 110.1 mokṣyante vāruṇāḥ pāśāstaveme kālaparyayāt /
MBh, 12, 224, 70.1 yathartuṣvṛtuliṅgāni nānārūpāṇi paryaye /
MBh, 12, 290, 36.2 tārāṇāṃ patanaṃ dṛṣṭvā nakṣatrāṇāṃ ca paryayam //
MBh, 12, 290, 45.1 vedavādāṃstathā citrān ṛtūnāṃ paryayāṃstathā /
MBh, 12, 337, 49.2 ye hyatikrāntakāḥ pūrvaṃ sahasrayugaparyayāḥ //
MBh, 12, 337, 50.2 punar drakṣyasi cānekasahasrayugaparyayān //
MBh, 12, 350, 1.2 vivasvato gacchati paryayeṇa voḍhuṃ bhavāṃstaṃ ratham ekacakram /
MBh, 13, 10, 51.2 ahaṃ rājā ca viprendra paśya kālasya paryayam /
MBh, 13, 14, 23.1 kṣaṇā lavā muhūrtāśca nimeṣā yugaparyayāḥ /
MBh, 13, 15, 19.1 muhūrtāśca nimeṣāśca tathaiva yugaparyayāḥ /
MBh, 13, 17, 137.2 vyāsaḥ sarvasya saṃkṣepo vistaraḥ paryayo nayaḥ //
MBh, 13, 96, 15.2 tato 'śapañśapathān paryayeṇa sahaiva te pārthiva putrapautraiḥ //
MBh, 13, 104, 19.2 imām avasthāṃ samprāptaḥ paśya kālasya paryayam //
MBh, 13, 133, 14.1 te cenmanuṣyatāṃ yānti yadā kālasya paryayāt /
MBh, 13, 133, 35.1 sa cenmānuṣatāṃ gacched yadi kālasya paryayāt /
MBh, 14, 42, 22.1 bhittvā tu pṛthivīṃ yāni jāyante kālaparyayāt /
MBh, 15, 17, 11.2 yācito yaḥ purāsmābhiḥ paśya kālasya paryayam //
MBh, 16, 3, 16.1 evaṃ paśyan hṛṣīkeśaḥ samprāptaṃ kālaparyayam /
MBh, 16, 4, 30.2 na cukrodha mahātejā jānan kālasya paryayam //
MBh, 16, 4, 42.1 taṃ tu paśyanmahābāhur jānan kālasya paryayam /
MBh, 16, 9, 10.2 ta erakābhir nihatāḥ paśya kālasya paryayam //
Manusmṛti
ManuS, 1, 30.1 yathartuliṅgāny ṛtavaḥ svayam evartuparyaye /
ManuS, 11, 27.1 iṣṭiṃ vaiśvānarīṃ nityaṃ nirvaped abdaparyaye /
Rāmāyaṇa
Rām, Bā, 21, 10.1 gṛhāṇa vatsa salilaṃ mā bhūt kālasya paryayaḥ /
Rām, Bā, 23, 3.2 ariṣṭaṃ gaccha panthānaṃ mā bhūt kālasya paryayaḥ //
Rām, Bā, 67, 17.2 purīṃ gacchāmahe śīghraṃ mā bhūt kālasya paryayaḥ //
Rām, Bā, 72, 18.2 pratīccha pāṇiṃ gṛhṇīṣva mā bhūt kālasya paryayaḥ //
Rām, Bā, 72, 21.2 patnībhiḥ santu kākutsthā mā bhūt kālasya paryayaḥ //
Rām, Bā, 75, 16.2 jahi tāñ śaramukhyena mā bhūt kālasya paryayaḥ //
Rām, Ki, 30, 8.2 vaktum arhasi sugrīvaṃ vyatītaṃ kālaparyaye //
Rām, Utt, 7, 4.2 hariṃ viśanti sma śarā lokāstam iva paryaye //
Amarakośa
AKośa, 2, 444.2 paryāyaścātipātastu syātparyaya upātyayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 21, 9.2 ṛjūpaviṣṭas taccetā vivṛtāsyas triparyayam //
AHS, Utt., 15, 7.2 tadvajjihmaṃ bhavennetram ūnaṃ vā vātaparyaye //
Kūrmapurāṇa
KūPur, 1, 7, 66.1 yathartāvṛtuliṅgāni nānārūpāṇi paryaye /
KūPur, 2, 38, 26.1 tasmiṃstīrthe tu ye vṛkṣāḥ patitāḥ kālaparyayāt /
Liṅgapurāṇa
LiPur, 1, 20, 79.1 mama yonau samāyuktaṃ tadbījaṃ kālaparyayāt /
LiPur, 2, 3, 86.2 brahmalokaṃ samāsādya kasmiṃścitkālaparyaye //
Matsyapurāṇa
MPur, 47, 61.1 prahlādasya hate tasmiṃstrailokye kālaparyayāt /
MPur, 47, 74.2 nītiṃ yāṃ vo 'bhidhāsyāmi tiṣṭhadhvaṃ kālaparyayāt //
MPur, 165, 13.2 vratopavāsāstyajyante dvāpare yugaparyaye //
MPur, 167, 67.3 śanaiścaranprabhurapi haṃsasaṃjñito'sṛjajjagadviharati kālaparyaye //
MPur, 168, 11.1 caturyugābhisaṃkhyāte sahasrayugaparyaye /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 23, 5.1 kālyān kalayate yasmāt kalābhyaḥ kālaparyayāt /
Suśrutasaṃhitā
Su, Utt., 1, 31.1 śuṣkākṣipākādhīmanthasyandamārutaparyayāḥ /
Su, Utt., 39, 20.2 śramāt kṣayādajīrṇācca viṣātsātmyartuparyayāt //
Su, Utt., 40, 4.2 śokādduṣṭāmbumadyātipānāt sātmyartuparyayāt //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 10.2, 1.3 upādānaṃ hetuḥ kāraṇaṃ nimittam iti paryayāḥ /
Tantrākhyāyikā
TAkhy, 1, 184.1 tathā kṛte kālaparyayāc chaśakasya vāro 'bhyāgataḥ //
Viṣṇupurāṇa
ViPur, 1, 5, 65.1 yathartuṣvṛtuliṅgāni nānārūpāṇi paryaye /
ViPur, 4, 4, 67.1 tatas tasya dvādaśābdaparyaye vimuktaśāpasya strīviṣayābhilāṣiṇo madayantī taṃ smārayāmāsa //
Yājñavalkyasmṛti
YāSmṛ, 3, 217.1 yathākarma phalaṃ prāpya tiryaktvaṃ kālaparyayāt /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 14.2 dvāpare samanuprāpte tṛtīye yugaparyaye /
Garuḍapurāṇa
GarPur, 1, 83, 64.2 yadi putro gayāṃ gacchetkadācitkālaparyaye //
GarPur, 1, 104, 7.2 yathākarma phalaṃ prāpya tiryaktvaṃ kālaparyayāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 6.1 tasyānte mānuṣo bhūtvā kadācit kālaparyayāt /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 20.2 svasvocitasthānanivartanena māṃse 'pi teṣāṃ guṇaparyayāḥ syuḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 49.0 paryayaḥ viparyayaḥ tena śītoṣṇaviparītaguṇair ityarthaḥ tena śītasamutthe male uṣṇaṃ tathoṣṇasamutthe śītamupacāro bhavati //
ĀVDīp zu Ca, Sū., 28, 4.7, 51.0 kiṃvā paryayaguṇā dvaṃdvaguṇāḥ snigdharūkṣamṛdutīkṣṇādayaḥ taiśca yathāyogyatayopacaryamāṇā iti jñeyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 24.1 kutra yāsyāma sahitā yāvatkālasya paryayaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 86.2 īdṛgvidhā mayā dṛṣṭā bahavaḥ kālaparyayāḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 48.2 tasyāstīre tu ye vṛkṣāḥ patitāḥ kālaparyaye //
SkPur (Rkh), Revākhaṇḍa, 42, 21.2 vināśī naiva kartavyo yāvatkālasya paryayaḥ //