Occurrences

Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Aṣṭasāhasrikā
Mahābhārata
Kāśikāvṛtti

Jaiminīyabrāhmaṇa
JB, 1, 208, 8.0 yat prathamasya paryāyasya prathamāni padāni punarādīni bhavanti ye prathamarātreṇa channā bhavanti tān eva tena ghnanti //
JB, 1, 208, 10.0 yan madhyamasya paryāyasya madhyamāni padāni punarādīni bhavanti ye madhyarātreṇa channā bhavanti tān eva tena ghnanti //
JB, 1, 208, 12.0 yad uttamasya paryāyasyottamāni padāni punarādīni bhavanti ye 'pararātreṇa channā bhavanti tān eva tena ghnanti //
Pañcaviṃśabrāhmaṇa
PB, 9, 1, 4.0 prathamāni padāni punarādīni bhavanti prathamasya paryāyasya //
PB, 9, 1, 16.0 madhyamāni padāni punarādīni bhavanti madhyamasya paryāyasya madhyamair hi padaiḥ punar ādāyaṃ madhyamarātrāt prāṇudanta //
PB, 9, 1, 19.0 uttamāni padāni punarādīni bhavanty uttamasya paryāyasyottamair hi padaiḥ punar ādāyam uttamarātrāt prāṇudanta //
Aṣṭasāhasrikā
ASāh, 2, 13.1 atha khalu śakrasya devānāmindrasyaitadabhūt asya dharmaparyāyasya āryeṇa subhūtinā bhāṣyamāṇasya pūjārthaṃ yannvahaṃ puṣpāṇyabhinirmāya āryaṃ subhūtimabhyavakireyamiti /
Mahābhārata
MBh, 6, 80, 47.2 paryāyasyādya samprāptaṃ phalaṃ paśya sudāruṇam /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.42 samasya sarvaśabdaparyāyasya sarvanāmasaṃjñeṣyate na sarvatra /