Occurrences

Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Mānavagṛhyasūtra
Vaitānasūtra
Āpastambaśrautasūtra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa

Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 4, 1.0 pañcaviṃśe caturviṃśasyottame paryāye paricarāyām āvaped iti gautamaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 348, 10.0 yady ekasmin paryāye 'stute 'bhivyucchet pañcadaśabhir hotre stuyuḥ pañcabhiḥ pañcabhir itarebhyaḥ //
Mānavagṛhyasūtra
MānGS, 1, 10, 19.1 samitaṃ saṃkalpethām iti paryāye paryāye brahmā brahmajapaṃ japet //
MānGS, 1, 10, 19.1 samitaṃ saṃkalpethām iti paryāye paryāye brahmā brahmajapaṃ japet //
Vaitānasūtra
VaitS, 4, 2, 3.2 madhyame paryāye madhyamāny uttama uttamāni //
Āpastambaśrautasūtra
ĀpŚS, 18, 6, 7.1 mādhyaṃdinasya savanasya madhyama ukthyaparyāye brahmasāmny upākṛte 'tra sārasvataprabhṛtīn uttarān ālabhante //
ĀpŚS, 19, 8, 3.1 madhyame paryagnikaraṇaparyāya ulmukaikadeśaṃ khare nyupyopasamādadhāti //
ĀpŚS, 19, 15, 9.2 tṛtīye vā paryāye //
Aṣṭasāhasrikā
ASāh, 1, 8.39 atra padaparyāye śreṇikaḥ parivrājako 'dhimuktaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 39.0 vyupayoḥ śeteḥ paryāye //
Mahābhārata
MBh, 5, 147, 21.1 atha kālasya paryāye vṛddho nṛpatisattamaḥ /
MBh, 7, 73, 28.2 adṛśyantoṣṇaparyāye meghānām iva vāgurāḥ //
MBh, 11, 7, 4.1 evaṃ saṃsāraparyāye garbhavāseṣu bhārata /
MBh, 13, 28, 5.2 paryāye tāta kasmiṃścid brāhmaṇo nāma jāyate //
MBh, 13, 30, 7.2 paryāye tāta kasmiṃścid brāhmaṇyam iha vindati //
Liṅgapurāṇa
LiPur, 1, 24, 63.1 yadā vyāsastarakṣustu paryāye tu caturdaśe /
LiPur, 1, 92, 156.1 rajeśvaraṃ ca paryāye rajasā supratiṣṭhitam /
Matsyapurāṇa
MPur, 144, 29.1 dvāparasya tu paryāye puṣyasya ca nibodhata /
MPur, 172, 17.1 caturyugāntaparyāye lokānāṃ yadbhayaṃ bhavet /