Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Nibandhasaṃgraha
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Bhāvaprakāśa
Haṭhayogapradīpikā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 4, 5, 3.0 tān vai paryāyair eva paryāyam anudanta yat paryāyaiḥ paryāyam anudanta tat paryāyāṇām paryāyatvam //
Atharvaprāyaścittāni
AVPr, 3, 3, 24.0 paryāyāgneyaḥ //
Gopathabrāhmaṇa
GB, 2, 5, 1, 16.0 tat paryāyāṇāṃ paryāyatvam //
Jaiminīyabrāhmaṇa
JB, 1, 208, 5.0 yat paryāyam aghnaṃs tat paryāyāṇāṃ paryāyatvam //
Pañcaviṃśabrāhmaṇa
PB, 9, 1, 3.0 tān samantaṃ paryāyaṃ prāṇudanta yat paryāyaṃ prāṇudanta tat paryāyāṇāṃ paryāyatvam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 111.0 paryāyārharṇotpattiṣu ṇvuc //
Carakasaṃhitā
Ca, Sū., 11, 48.2 tatra śākhā raktādayo dhātavastvak ca sa bāhyo rogamārgaḥ marmāṇi punarvastihṛdayamūrdhādīni asthisandhayo'sthisaṃyogāstatropanibaddhāśca snāyukaṇḍarāḥ sa madhyamo rogamārgaḥ koṣṭhaḥ punarucyate mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayaśceti paryāyaśabdaistantre sa rogamārga ābhyantaraḥ //
Ca, Sū., 28, 4.7 svamānātiriktāḥ punarutsargiṇaḥ śītoṣṇaparyāyaguṇaiś copacaryamāṇā malāḥ śarīradhātusāmyakarāḥ samupalabhyante //
Ca, Nid., 8, 44.1 hetuparyāyanāmāni vyādhīnāṃ lakṣaṇasya ca /
Ca, Vim., 6, 4.4 santi hyarthāntarāṇi samānaśabdābhihitāni santi cānarthāntarāṇi paryāyaśabdābhihitāni /
Ca, Śār., 4, 12.2 mahābhūtavikārapravibhāgena tvidānīmasya tāṃścaivāṅgāvayavān kāṃścit paryāyāntareṇāparāṃścānuvyākhyāsyāmaḥ /
Ca, Indr., 12, 41.1 tat samāsena vakṣyāmaḥ paryāyāntaramāśritam /
Ca, Indr., 12, 41.2 paryāyavacanaṃ hyarthavijñānāyopapadyate //
Mahābhārata
MBh, 1, 92, 55.1 eṣa paryāyavāso me vasūnāṃ saṃnidhau kṛtaḥ /
MBh, 3, 261, 29.2 samayujyata dehasya kālaparyāyadharmaṇā //
MBh, 5, 38, 30.2 lokaparyāyavṛttāntaṃ prājño jānāti netaraḥ //
MBh, 5, 50, 58.1 manye paryāyadharmo 'yaṃ kālasyātyantagāminaḥ /
MBh, 5, 72, 12.2 paryāyakāle dharmasya prāpte balir ajāyata //
MBh, 5, 132, 13.2 dāridryam iti yat proktaṃ paryāyamaraṇaṃ hi tat //
MBh, 5, 158, 26.1 na tu paryāyadharmeṇa siddhiṃ prāpnoti bhūyasīm /
MBh, 8, 68, 12.2 tan mā śuco bhārata diṣṭam etat paryāyasiddhir na sadāsti siddhiḥ //
MBh, 9, 64, 24.2 vināśaḥ sarvabhūtānāṃ kālaparyāyakāritaḥ //
MBh, 11, 15, 17.1 manye lokavināśo 'yaṃ kālaparyāyacoditaḥ /
MBh, 12, 26, 5.2 paryāyayogād vihitaṃ vidhātrā kālena sarvaṃ labhate manuṣyaḥ //
MBh, 12, 34, 4.2 kālaḥ paryāyadharmeṇa prāṇān ādatta dehinām //
MBh, 12, 47, 39.2 catuḥsamudraparyāyayoganidrātmane namaḥ //
MBh, 12, 62, 10.1 kālasaṃcoditaḥ kālaḥ kālaparyāyaniścitaḥ /
MBh, 12, 168, 21.2 lokaparyāyavṛttāntaṃ prājño jānāti netaraḥ //
MBh, 12, 217, 36.2 ṛddhir vāpyatha vā narddhiḥ paryāyakṛtam eva tat //
MBh, 12, 323, 2.1 bṛhad brahma mahacceti śabdāḥ paryāyavācakāḥ /
MBh, 12, 326, 58.2 ahaṃkārakṛtaṃ caiva nāma paryāyavācakam //
MBh, 13, 15, 39.2 paryāyavācakaiḥ śabdair mahān ātmā vibhāvyase //
MBh, 13, 112, 90.1 tatastu nidhanaṃ prāptaḥ kālaparyāyacoditaḥ /
MBh, 14, 36, 9.1 pravṛttyātmakam evāhū rajaḥ paryāyakārakam /
MBh, 14, 40, 3.1 paryāyavācakaiḥ śabdair mahān ātmā vibhāvyate /
MBh, 15, 4, 11.1 sā ca buddhimatī devī kālaparyāyavedinī /
MBh, 16, 4, 29.1 ekībhūtāstataḥ sarve kālaparyāyacoditāḥ /
MBh, 16, 8, 48.2 abhipetur dhanārthaṃ te kālaparyāyacoditāḥ //
MBh, 17, 1, 16.2 na ca rājā tathākārṣīt kālaparyāyadharmavit //
Rāmāyaṇa
Rām, Utt, 57, 17.2 kālaparyāyayogena rājā mitrasaho 'bhavat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 1, 1.4 yakṣmātaṅkagadābādhāḥ śabdāḥ paryāyavācinaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 116.2 svavidyālāpaparyāyakhinnaś ciram udīkṣate //
Kirātārjunīya
Kir, 17, 18.2 iyeṣa paryāyajayāvasādāṃ raṇakriyāṃ śambhur anukrameṇa //
Kir, 17, 25.2 paryāyasampāditakarṇatālaṃ yantā gajaṃ vyālam ivāparāddhaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 36.1 paryāyasevām utsṛjya puṣpasaṃbhāratatparāḥ /
Kūrmapurāṇa
KūPur, 2, 17, 27.2 anarcitaṃ paryuṣitaṃ paryāyānnaṃ ca nityaśaḥ //
Laṅkāvatārasūtra
LAS, 2, 173.3 kiṃ tu bhagavatā pratyayaparyāyāntareṇotpattir varṇyate bhāvānām /
Liṅgapurāṇa
LiPur, 1, 70, 27.1 paryāyavācakaiḥ śabdais tattvam ādyam anuttamam /
LiPur, 1, 86, 99.2 nirvikalpaṃ nirābhāsaṃ jñānaṃ paryāyavācakam //
Matsyapurāṇa
MPur, 47, 215.1 prāpte paryāyakāle ca hīti brahmābhyabhāṣata /
MPur, 154, 269.1 prabhuḥ priyāyāḥ prasavaḥ priyāṇāṃ praṇītaparyāyaparāparārthaḥ /
Nāradasmṛti
NāSmṛ, 2, 20, 13.1 dharmaparyāyavacanair dhaṭa ity abhidhīyase /
Suśrutasaṃhitā
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Su, Cik., 35, 18.2 āsthāpanaṃ nirūha ityanarthāntaraṃ tasya vikalpo mādhutailikas tasya paryāyaśabdo yāpano yuktarathau siddhabastir iti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 9, 1.0 prākpradhvaṃsopādhyabhāvebhyo yadatyantābhāvarūpaṃ śaśaviṣāṇādi tad abhūtam nāsti iti paryāyaśabdābhyāmavyatiriktamucyate nāsya paryāyaśabdair arthāntaratā kathyate ato 'sya paryāyaśabdairevopadarśanaṃ lakṣaṇam nāsya deśakālādiniṣedhaḥ //
VaiSūVṛ zu VaiśSū, 9, 9, 1.0 prākpradhvaṃsopādhyabhāvebhyo yadatyantābhāvarūpaṃ śaśaviṣāṇādi tad abhūtam nāsti iti paryāyaśabdābhyāmavyatiriktamucyate nāsya paryāyaśabdair arthāntaratā kathyate ato 'sya paryāyaśabdairevopadarśanaṃ lakṣaṇam nāsya deśakālādiniṣedhaḥ //
VaiSūVṛ zu VaiśSū, 9, 9, 1.0 prākpradhvaṃsopādhyabhāvebhyo yadatyantābhāvarūpaṃ śaśaviṣāṇādi tad abhūtam nāsti iti paryāyaśabdābhyāmavyatiriktamucyate nāsya paryāyaśabdair arthāntaratā kathyate ato 'sya paryāyaśabdairevopadarśanaṃ lakṣaṇam nāsya deśakālādiniṣedhaḥ //
Viṣṇusmṛti
ViSmṛ, 10, 10.1 dharmaparyāyavacanair dhaṭa ityabhidhīyase /
Yājñavalkyasmṛti
YāSmṛ, 1, 168.1 udakyāspṛṣṭasaṃghuṣṭaṃ paryāyānnaṃ ca varjayet /
Abhidhānacintāmaṇi
AbhCint, 1, 10.1 āśrayātsadmaparyāyaśayavāsisadādayaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 76.1 citrako dvīpisaṃjñas tu vahniparyāyavācakaḥ /
AṣṭNigh, 1, 117.1 surakāṣṭhaṃ bhadradāruḥ devaparyāyavācakaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 22.2 ghoṣapuṣpaṃ ca paṭhitaṃ śabdaiḥ paryāyavācakaiḥ //
Garuḍapurāṇa
GarPur, 1, 146, 2.2 yakṣmātaṅkagadā bādhāḥ śabdāḥ paryāyavācinaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 18.0 anupratipadyata ityāha yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakairnāmabhir abhidhīyate maharṣibhir iti śeṣaḥ //
Rājanighaṇṭu
RājNigh, Guḍ, 54.2 ākāśanāmapūrvā sā vallīparyāyagā smṛtā //
RājNigh, Guḍ, 64.2 bimbī ca kaṭutiktādituṇḍīparyāyagā ca sā //
RājNigh, Guḍ, 88.2 nāgaparyāyakarṇī syād aśvāhvādikṣurī smṛtā //
RājNigh, Śat., 160.1 takrāhvā takrabhakṣā tu takraparyāyavācakā /
RājNigh, Mūl., 121.1 hastaparyāyapūrvas tu joḍir vaidyavaraiḥ smṛtaḥ /
RājNigh, Kar., 36.3 brahmopanetā kāṣṭhadruḥ paryāyaikādaśa smṛtāḥ //
RājNigh, Kar., 184.2 itthaṃ tatpadmaparyāyanāmnī jñeyā prayogataḥ //
Tantrāloka
TĀ, 16, 6.1 triśūlatritaye devītrayaṃ paryāyavṛttitaḥ /
Ānandakanda
ĀK, 1, 15, 425.1 sākṣātparyāyamadano'nekayoṣitsukhapradaḥ /
ĀK, 2, 10, 7.1 tumbī ca kaṭutiktāditumbīparyāyagā smṛtā /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4.1, 2.0 karoti caivamādau pradhānābhidheyaparyāyābhidhānaṃ yathānidāne heturūpādiparyāyakathanam //
ĀVDīp zu Ca, Cik., 1, 4.1, 2.0 karoti caivamādau pradhānābhidheyaparyāyābhidhānaṃ yathānidāne heturūpādiparyāyakathanam //
ĀVDīp zu Ca, Cik., 1, 4.1, 3.0 etacca paryāyābhidhānaṃ prādhānyena catuṣpādasyaiva bheṣajasya yaduktaṃ catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣante iti //
ĀVDīp zu Ca, Cik., 1, 4, 3.2, 5.0 indraparyāyakathanaṃ stutyarthaṃ stutiś ceyam indrasyāyurvedaprakāśakatvāt //
Śyainikaśāstra
Śyainikaśāstra, 4, 29.1 patraṃ vājaśchada iti paryāyakathanoktayaḥ /
Bhāvaprakāśa
BhPr, 6, 8, 23.2 ravipriyaṃ mlecchamukhaṃ sūryaparyāyanāmakam //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 104.2 kuṇḍaly arundhatī caite śabdāḥ paryāyavācakāḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 89.2, 4.0 paryāyamuktāvalīkṛtā vimalaśabdena raupyamākṣikaṃ gṛhītam //
RRSBoṬ zu RRS, 3, 155.2, 3.0 mṛddāraśṛṅgasya paryāyādikaṃ nighaṇṭvādau anyatra vā kutrāpi granthe na paridṛśyate paraṃ tu asmaddeśe yanmudrāśaṅkha iti nāmnā prasiddhaṃ paścimadeśe tat murdārśiṅ iti nāmnā tatratyairabhidhīyate ato manye mṛddāraśṛṅgakaṃ mudrāśaṅkha eva iti //
RRSBoṬ zu RRS, 5, 78.2, 1.0 kharalakṣaṇe pogaronmuktam ityuktam ataḥ pogarasya paryāyādikam āha aṅgakṣayeti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 4, 3.2, 1.0 garuḍodgārakaṃ tārkṣyaṃ marakata ityaparaparyāyadvayam //
RRSṬīkā zu RRS, 4, 4.2, 2.0 ata evāsyābhraloham iti paryāyāntaram //
RRSṬīkā zu RRS, 8, 37.2, 3.0 asyā eva nāliśaketi paryāyāntaram //
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 152.1 sarvaṃ tattathāgatabhāṣitaṃ sarvaṃ pūrvajinasūtraparyāyanirdiṣṭaṃ bhāṣati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 111, 26.1 tataḥ paryāyayogena narmadātaṭamāśritaḥ /