Occurrences

Buddhacarita
Carakasaṃhitā
Nyāyasūtra
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Śatakatraya
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasādhyāyaṭīkā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 12, 58.2 kathayanti bṛhatkālaṃ bṛhatprajñāparīkṣakāḥ //
BCar, 13, 47.2 saṃsārabhīrorviṣayapravṛttau pañcendriyāṇīva parīkṣakasya //
Carakasaṃhitā
Ca, Sū., 11, 27.0 tatrāptāgamastāvadvedaḥ yaścānyo'pi kaścidvedārthād aviparītaḥ parīkṣakaiḥ praṇītaḥ śiṣṭānumato lokānugrahapravṛttaḥ śāstravādaḥ sa cāptāgamaḥ āptāgamād upalabhyate dānatapoyajñasatyāhiṃsābrahmacaryāṇy abhyudayaniḥśreyasakarāṇīti //
Ca, Sū., 28, 36.1 hitamevānurudhyante praparīkṣya parīkṣakāḥ /
Ca, Sū., 28, 37.2 vāgviśuddhiḥ śamo dhairyam āśrayanti parīkṣakam //
Ca, Vim., 8, 37.1 atha siddhāntaḥ siddhānto nāma sa yaḥ parīkṣakairbahuvidhaṃ parīkṣya hetubhiśca sādhayitvā sthāpyate nirṇayaḥ /
Nyāyasūtra
NyāSū, 1, 1, 25.0 laukikaparīkṣakāṇāṃ yasmin arthe buddhisāmyaṃ so dṛṣṭāntaḥ //
Saundarānanda
SaundĀ, 8, 5.2 manaso hi rajastamasvino bhiṣajo 'dhyātmavidaḥ parīkṣakāḥ //
SaundĀ, 9, 51.2 sattvāśayānuśayabhāvaparīkṣakāya buddhāya tattvaviduṣe kathayāṃcakāra //
SaundĀ, 14, 17.1 tathopakaraṇaiḥ kāyaṃ dhārayanti parīkṣakāḥ /
SaundĀ, 14, 48.1 adṛṣṭatattvena parīkṣakeṇa sthitena citre viṣayapracāre /
SaundĀ, 18, 42.1 śāntasya tuṣṭasya sukho viveko vijñātatattvasya parīkṣakasya /
SaundĀ, 18, 60.2 manasi śamadamātmake vivikte matiriva kāmasukhaiḥ parīkṣakasya //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 45.2 anukuryāt tam evāto laukike 'rthe parīkṣakaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 342.2 tat kiṃ parīkṣitaṃ tāsāṃ yā na dṛṣṭāḥ parīkṣakaiḥ //
BKŚS, 18, 381.1 pṛthivī mūlyam asyeti kaścid āha parīkṣakaḥ /
BKŚS, 18, 384.2 parīkṣito 'smi ratnāni varjitāni parīkṣakaiḥ //
BKŚS, 18, 386.1 ataḥ param ahaṃ tasyām āsaṃ puri parīkṣakaḥ /
Divyāvadāna
Divyāv, 1, 39.0 balasenena gṛhapatinā ratnaparīkṣakā āhūyoktāḥ //
Kirātārjunīya
Kir, 14, 24.2 sthitiṃ samīkṣyobhayathā parīkṣakaḥ karoty avajñopahataṃ pṛthagjanam //
Śatakatraya
ŚTr, 1, 15.2 tajjāḍyaṃ vasudhādhipasya kavayas tvarthaṃ vināpīśvarāḥ kutsyāḥ syuḥ kuparīkṣakā hi maṇayo yair arghataḥ pātitāḥ //
Garuḍapurāṇa
GarPur, 1, 68, 14.1 śāstrajñaḥ kuśalāścāpi ratnabhājaḥ parīkṣakāḥ /
GarPur, 1, 68, 45.2 parīkṣā teṣu kartavyā vidvadbhiḥ suparīkṣakaiḥ //
GarPur, 1, 112, 5.1 mūlyarūpaparīkṣākṛdbhaved ratnaparīkṣakaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 626.0 vidhiniṣedhaparīkṣakaireva tadvivāhakaraṇāt //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 166.2, 4.0 gairikavarṇikājīkaka ityetābhiḥ pañcabhir mṛttikābhiḥ parīkṣakāḥ kanakaṃ parīkṣyaṃ tena yathā //
Ānandakanda
ĀK, 2, 8, 42.2 puṣyarāga iti khyātaṃ ratnaṃ ratnaparīkṣakaiḥ //
ĀK, 2, 8, 160.1 vaiḍūryaṃ nāma tatproktaṃ ratnavarṇaparīkṣakaiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 38.2, 4.0 parīkṣakaṃ stauti śrutam ityādi //
ĀVDīp zu Ca, Sū., 28, 38.2, 5.0 parīkṣakamāśrayantīti parīkṣake bhavanti kiṃvā buddhyādidevatāḥ parīkṣakamāśrayante yad uktaṃ viviśur jñānadevatāḥ iti //
ĀVDīp zu Ca, Sū., 28, 38.2, 5.0 parīkṣakamāśrayantīti parīkṣake bhavanti kiṃvā buddhyādidevatāḥ parīkṣakamāśrayante yad uktaṃ viviśur jñānadevatāḥ iti //
ĀVDīp zu Ca, Sū., 28, 38.2, 5.0 parīkṣakamāśrayantīti parīkṣake bhavanti kiṃvā buddhyādidevatāḥ parīkṣakamāśrayante yad uktaṃ viviśur jñānadevatāḥ iti //
ĀVDīp zu Ca, Sū., 28, 40.2, 4.0 vijñāteti parīkṣakaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 2.0 kālakūṭaprabhṛtikaṃ viṣabhedaṃ tatparīkṣakasakāśād avagantavyam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 88.1, 3.0 kapha iti ratnaparīkṣakāḥ prāñcaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 21.1, 2.0 eṣāṃ lakṣaṇaṃ viṣaparīkṣakebhyo jñeyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 9.2, 5.0 ratnaparīkṣakaisteṣāmeva varṇānām utkarṣavibhājakā yāvacchataṃ vikalpitāḥ kakṣā loke prasiddhāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 107.1 yamaḥ pṛṣṭhasthito nityaṃ śubhāśubhaparīkṣakaḥ /