Occurrences

Carakasaṃhitā
Bṛhatkathāślokasaṃgraha
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Ānandakanda
Rasaratnasamuccayaṭīkā

Carakasaṃhitā
Ca, Sū., 11, 27.0 tatrāptāgamastāvadvedaḥ yaścānyo'pi kaścidvedārthād aviparītaḥ parīkṣakaiḥ praṇītaḥ śiṣṭānumato lokānugrahapravṛttaḥ śāstravādaḥ sa cāptāgamaḥ āptāgamād upalabhyate dānatapoyajñasatyāhiṃsābrahmacaryāṇy abhyudayaniḥśreyasakarāṇīti //
Ca, Vim., 8, 37.1 atha siddhāntaḥ siddhānto nāma sa yaḥ parīkṣakairbahuvidhaṃ parīkṣya hetubhiśca sādhayitvā sthāpyate nirṇayaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 342.2 tat kiṃ parīkṣitaṃ tāsāṃ yā na dṛṣṭāḥ parīkṣakaiḥ //
BKŚS, 18, 384.2 parīkṣito 'smi ratnāni varjitāni parīkṣakaiḥ //
Garuḍapurāṇa
GarPur, 1, 68, 45.2 parīkṣā teṣu kartavyā vidvadbhiḥ suparīkṣakaiḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 626.0 vidhiniṣedhaparīkṣakaireva tadvivāhakaraṇāt //
Ānandakanda
ĀK, 2, 8, 42.2 puṣyarāga iti khyātaṃ ratnaṃ ratnaparīkṣakaiḥ //
ĀK, 2, 8, 160.1 vaiḍūryaṃ nāma tatproktaṃ ratnavarṇaparīkṣakaiḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 9.2, 5.0 ratnaparīkṣakaisteṣāmeva varṇānām utkarṣavibhājakā yāvacchataṃ vikalpitāḥ kakṣā loke prasiddhāḥ //