Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kātyāyanasmṛti
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Yājñavalkyasmṛti
Garuḍapurāṇa
Hitopadeśa
Maṇimāhātmya
Mṛgendraṭīkā
Rasaprakāśasudhākara
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrāloka
Āyurvedadīpikā
Śyainikaśāstra
Haribhaktivilāsa
Mugdhāvabodhinī
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Vim., 4, 7.2 iti pratyakṣato'numānād upadeśataśca parīkṣaṇam uktam //
Ca, Śār., 1, 146.1 manobuddhisamādhānam arthatattvaparīkṣaṇam /
Mahābhārata
MBh, 3, 154, 32.1 vijñāto 'si mayā pūrvaṃ ceṣṭañśastraparīkṣaṇe /
MBh, 12, 112, 61.2 dṛśyante vividhā bhāvāsteṣu yuktaṃ parīkṣaṇam //
MBh, 13, 90, 2.3 daive karmaṇi pitrye tu nyāyyam āhuḥ parīkṣaṇam //
Manusmṛti
ManuS, 1, 117.2 niḥśreyasaṃ karmaṇāṃ ca guṇadoṣaparīkṣaṇam //
Nyāyasūtra
NyāSū, 1, 1, 31.0 aparīkṣitābhyupagamāt tadviśeṣaparīkṣaṇam abhyupagamasiddhāntaḥ //
Saundarānanda
SaundĀ, 16, 3.1 ataḥ paraṃ tattvaparīkṣaṇena mano dadhātyāsravasaṃkṣayāya /
SaundĀ, 16, 73.2 heyaḥ sa taddoṣaparīkṣaṇena saśvāpado mārga ivādhvagena //
Amarakośa
AKośa, 2, 487.2 bhedopajāpāvupadhā dharmādyairyatparīkṣaṇam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 24.1 tataḥ prakṛtibhedoktarūpairāyuḥparīkṣaṇam /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 139.1 athāsāv iti harṣāndhas tyaktapātraparīkṣaṇaḥ /
Kāmasūtra
KāSū, 3, 1, 14.3 daivaṃ parīkṣaṇaṃ cāvadhiṃ sthāpayeyuḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 230.1 gūḍhasāhasikānāṃ tu prāptaṃ divyaiḥ parīkṣaṇam /
Matsyapurāṇa
MPur, 11, 20.2 dharmādharmātmakasyāpi jagatastu parīkṣaṇam //
Nāradasmṛti
NāSmṛ, 1, 1, 62.2 dṛśyante vividhā bhāvās tasmād yuktaṃ parīkṣaṇam //
NāSmṛ, 2, 1, 157.2 asākṣipratyayā hy ete pāruṣye tu parīkṣaṇam //
NāSmṛ, 2, 1, 158.2 hetvarthagatisāmarthyais tatra yuktaṃ parīkṣaṇam //
NāSmṛ, 2, 9, 5.2 muktāvajrapravālānāṃ saptāhaṃ syāt parīkṣaṇam //
Suśrutasaṃhitā
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 45, 7.5 tayor dvayor api parīkṣaṇaṃ kurvīta śālyodanapiṇḍam akuthitam avidagdhaṃ rajatabhājanopahitaṃ varṣati deve bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthapraklede ca sāmudramiti vidyāt tannopādeyam /
Su, Cik., 25, 30.2 āsannapāke ca parīkṣaṇārthaṃ patraṃ balākābhavamākṣipecca //
Su, Ka., 1, 24.2 tasmāt parīkṣaṇaṃ kāryaṃ bhṛtyānāmādṛtair nṛpaiḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 177.2 bījāyovāhyaratnastrīdohyapuṃsāṃ parīkṣaṇam //
Garuḍapurāṇa
GarPur, 1, 68, 46.1 kṣārollekhanaśāṇābhis teṣāṃ kāryaṃ parīkṣaṇam /
GarPur, 1, 112, 2.1 bhṛtye parīkṣaṇaṃ vakṣye yasya yasya hi yo guṇaḥ /
Hitopadeśa
Hitop, 2, 104.1 niyogyarthagrahopāyo rājñā nityaparīkṣaṇam /
Maṇimāhātmya
MaṇiMāh, 1, 25.2 atha teṣāṃ maṇīnāṃ tu kartavyaṃ suparīkṣaṇam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 1.0 sarvajñena hi svasya vacasaḥ pramāṇopapannatayā parīkṣaṇaṃ pratijñātam //
Rasaprakāśasudhākara
RPSudh, 7, 67.1 sarveṣāṃ hi parīkṣaṇaṃ ca drutayaḥ sammelanaṃ vai rase /
Rājanighaṇṭu
RājNigh, Gr., 3.1 nirdeśalakṣaṇaparīkṣaṇanirṇayena nānāvidhauṣadhavicāraparāyaṇo yaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 9.0 tadetadeva parīkṣaṇārhaṃ paramopādeyatvād etadeva ca parīkṣituṃ śakyamuktayuktyā sukhopāyatvāt ata evādareṇābhilaṣitaviṣayopabhogānirodhātmanā bahumānena //
SpandaKārNir zu SpandaKār, 1, 7.2, 10.0 atra parīkṣaṇasyehatyopadeśānusāreṇa prāptakālatā //
Tantrāloka
TĀ, 1, 261.2 bhūyo bhūyaḥ samuddeśalakṣaṇātmaparīkṣaṇam //
TĀ, 1, 263.2 parīkṣaṇaṃ tathādhyakṣe vikalpānāṃ paramparā //
TĀ, 1, 264.2 lakṣyaṃ vyāptyādivijñānajālaṃ tvatra parīkṣaṇam //
Āyurvedadīpikā
ĀVDīp zu Ca, Nid., 1, 7, 7.0 vyādhiparīkṣāyāṃ ca saṃdehe jāte yasya vyādher hetusevā dṛśyate sa parikalpyate evamādi hetunā vyādhiparīkṣaṇam //
Śyainikaśāstra
Śyainikaśāstra, 4, 58.2 rañjanaṃ rakṣaṇaṃ śaśvat raktāraktaparīkṣaṇam //
Haribhaktivilāsa
HBhVil, 2, 197.1 brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca parīkṣaṇam /
Mugdhāvabodhinī
MuA zu RHT, 18, 75.2, 5.0 iti pūrvoktavidhānena miśrīkṛtaṃ militaṃ viddhaṃ kramitaṃ mātṛkātulyaṃ samāṃśaṃ sat tāradalaṃ rūpyapatraṃ bhavati tadrūpyadalaṃ chedanatāḍananikaṣaiḥ chedanaṃ khaṇḍanaṃ tāḍanaṃ ghanaghātaḥ nikaṣaṃ śilopari parīkṣaṇaṃ tairiti tāpaiśca nirdoṣaṃ tadbhavati //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 31.2 bhāvirogaprabodhāya svasthe nāḍīparīkṣaṇam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 47.2 śūlabhedasya cotpattistathā pātraparīkṣaṇam //