Occurrences

Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasaratnākara
Ratnadīpikā
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Śyainikaśāstra
Haribhaktivilāsa
Rasaratnasamuccayaṭīkā

Āpastambadharmasūtra
ĀpDhS, 1, 29, 6.0 parīkṣārtho 'pi brāhmaṇa āyudhaṃ nādadīta //
Carakasaṃhitā
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 30, 73.2 parāvaraparīkṣārthaṃ tatra śāstravidāṃ balam //
Ca, Vim., 8, 46.1 atha jijñāsā jijñāsā nāma parīkṣā yathā bheṣajaparīkṣottarakālamupadekṣyate //
Ca, Vim., 8, 52.1 athānuyogaḥ anuyogo nāma sa yat tadvidyānāṃ tadvidyaireva sārdhaṃ tantre tantraikadeśe vā praśnaḥ praśnaikadeśo vā jñānavijñānavacanaprativacanaparīkṣārtham ādiśyate /
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 152.2 lakṣaṇācāryaśiṣyāṇāṃ parīkṣākāraṇaṃ ca yat /
Ca, Vim., 8, 154.1 sampraśnaśca parīkṣādernavako vamanādiṣu /
Mahābhārata
MBh, 1, 104, 8.2 ravestasya parīkṣārthaṃ kuntī kanyāpi bhāskaram /
MBh, 3, 164, 28.2 parīkṣārthaṃ mayaitat te vākyam uktaṃ dhanaṃjaya /
MBh, 13, 95, 78.2 parīkṣārthaṃ bhagavatāṃ kṛtam etanmayānaghāḥ /
Manusmṛti
ManuS, 9, 19.2 svālakṣaṇyaparīkṣārthaṃ tāsāṃ śṛṇuta niṣkṛtīḥ //
Rāmāyaṇa
Rām, Yu, 11, 29.2 vibhīṣaṇaparīkṣārtham uvāca vacanaṃ hariḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 65.2 lagne 'sminn eva sauvarṇaḥ parīkṣārthaṃ dvijanmanaḥ //
BKŚS, 7, 74.2 tadāśayaparīkṣārtham api cet tan na duṣyati //
BKŚS, 18, 247.2 sarvaratnaparīkṣādikalākulaviśāradaḥ //
BKŚS, 18, 380.2 dravyasyāsya parīkṣārthaṃ parikrāntā samantataḥ //
Liṅgapurāṇa
LiPur, 1, 29, 7.2 parīkṣārthaṃ jagannāthaḥ śraddhayā krīḍayā ca saḥ //
LiPur, 1, 98, 160.2 parīkṣārthaṃ hareḥ pūjākamaleṣu maheśvaraḥ //
Suśrutasaṃhitā
Su, Sū., 36, 3.2 tasyāṃ jātam api kṛmiviṣaśastrātapapavanadahanatoyasambādhamārgair anupahatamekarasaṃ puṣṭaṃ pṛthvavagāḍhamūlamudīcyāṃ cauṣadhamādadītetyeṣa bhūmiparīkṣāviśeṣaḥ sāmānyaḥ //
Bhāratamañjarī
BhāMañj, 1, 39.2 upamanyuḥ parīkṣāgniśuddho jāmbūnadaprabhaḥ //
Garuḍapurāṇa
GarPur, 1, 68, 13.1 parīkṣāpariśuddhānāṃ ratnānāṃ pṛthivībhujā /
GarPur, 1, 72, 10.1 parīkṣāpratyayairyaiśca padmarāgaḥ parīkṣyate /
GarPur, 1, 72, 12.1 tathāpi na parīkṣārthaṃ guṇānām abhivṛddhaye /
GarPur, 1, 112, 5.1 mūlyarūpaparīkṣākṛdbhaved ratnaparīkṣakaḥ /
Kathāsaritsāgara
KSS, 1, 5, 134.2 ahaṃkāraparīkṣārthaṃ kautukātsvaprabhāvataḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 1.0 athaśabdaścānantarye pāśapadārthaparīkṣādhikāre karmapāśavicārānantaraṃ granthyātmano māyākhyasya pāśasya kiṃcit saṃkṣiptaṃ lakṣaṇaṃ kathyate //
Rasaratnākara
RRĀ, Ras.kh., 5, 55.1 parīkṣārthaṃ kṣipetpakṣaṃ balākāyā yadā bhavet /
Ratnadīpikā
Ratnadīpikā, 1, 36.1 anenaiva krameṇāha parīkṣākāra eva naḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 8.2, 6.0 satyaṃ nāyaṃ puruṣastattvaparīkṣārtham icchāṃ pravartayituṃ śaknoti necchayā tattvaṃ viṣayīkartuṃ kṣamas tasyāvikalpyatvād api tu viṣayān anudhāvantīm icchāṃ tadupabhogapuraḥsaraṃ praśamayya yadā tv antarmukhamātmabalaṃ spandatattvaṃ svakaraṇānāṃ ca cetanāvahaṃ spṛśati tadā tatsamo bhavet tatsamāveśāt tadvat sarvatra svatantratām āsādayatyeva yasmād evaṃ tasmāt tattvaṃ parīkṣyam ityarthaḥ //
Tantrāloka
TĀ, 1, 265.2 iti vā lakṣaṇaṃ śeṣaḥ parīkṣopamitau bhavet //
TĀ, 1, 301.1 śiṣyaucityaparīkṣādau sthānabhitsthānakalpanam /
TĀ, 1, 316.1 parīkṣācāryakaraṇaṃ tadvrataṃ haraṇaṃ mateḥ /
Ānandakanda
ĀK, 1, 16, 101.2 nikṣipecca parīkṣārthaṃ kākapakṣaṃ vilepayet //
ĀK, 2, 8, 7.2 parīkṣāpariśuddhānāṃ ratnānāṃ pṛthivībhṛtā //
ĀK, 2, 8, 8.2 tatastu śāstratasteṣāṃ parīkṣādikamucyate //
Śyainikaśāstra
Śyainikaśāstra, 5, 1.2 kālacaryā tathā rogaparīkṣānigrahāvapi //
Śyainikaśāstra, 7, 9.2 dattvāśvebhyo vayobhyaśca parīkṣārthaṃ puraiva hi //
Haribhaktivilāsa
HBhVil, 1, 5.2 guruḥ śiṣyaḥ parīkṣādir bhagavān manavo 'sya ca //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 38.2, 9.0 antaḥsthitajvālāyāḥ sattvanirgamakālabodhikāyāḥ parīkṣārthaṃ caret kuryāt //