Occurrences

Āśvalāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Tantrākhyāyikā
Garuḍapurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasaratnākara
Rasādhyāyaṭīkā
Ratnadīpikā
Rājanighaṇṭu
Tantrāloka
Agastīyaratnaparīkṣā
Gūḍhārthadīpikā
Haribhaktivilāsa

Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 7, 1.0 athāto vāstuparīkṣā //
Carakasaṃhitā
Ca, Sū., 11, 14.1 na parīkṣā na parīkṣyaṃ na kartā kāraṇaṃ na ca /
Ca, Sū., 11, 17.0 dvividhameva khalu sarvaṃ saccāsacca tasya caturvidhā parīkṣā āptopadeśaḥ pratyakṣam anumānaṃ yuktiśceti //
Ca, Sū., 11, 26.1 eṣā parīkṣā nāstyanyā yayā sarvaṃ parīkṣyate /
Ca, Vim., 4, 5.2 trividhe tvasmin jñānasamudaye pūrvam āptopadeśājjñānaṃ tataḥ pratyakṣānumānābhyāṃ parīkṣopapadyate /
Ca, Vim., 4, 5.4 tasmād dvividhā parīkṣā jñānavatāṃ pratyakṣam anumānaṃ ca trividhā vā sahopadeśena //
Ca, Vim., 8, 18.3 samyakparīkṣā hi buddhimatāṃ kāryapravṛttinivṛttikālau śaṃsati tasmāt parīkṣāmabhipraśaṃsanti kuśalāḥ /
Ca, Vim., 8, 46.1 atha jijñāsā jijñāsā nāma parīkṣā yathā bheṣajaparīkṣottarakālamupadekṣyate //
Ca, Vim., 8, 80.1 tatra cedbhiṣag abhiṣagvā bhiṣajaṃ kaścidevaṃ khalu pṛcchedvamanavirecanāsthāpanānuvāsanaśirovirecanāni prayoktukāmena bhiṣajā katividhayā parīkṣayā katividhameva parīkṣyaṃ kaścātra parīkṣyaviśeṣaḥ kathaṃ ca parīkṣitavyaḥ kiṃprayojanā ca parīkṣā kva ca vamanādīnāṃ pravṛttiḥ kva ca nivṛttiḥ pravṛttinivṛttilakṣaṇasaṃyoge ca kiṃ naiṣṭhikaṃ kāni ca vamanādīnāṃ bheṣajadravyāṇyupayogaṃ gacchantīti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 83.1 dvividhā tu khalu parīkṣā jñānavatāṃ pratyakṣam anumānaṃ ca /
Ca, Vim., 8, 83.2 etaddhi dvayamupadeśaśca parīkṣā syāt /
Ca, Vim., 8, 83.3 evam eṣā dvividhā parīkṣā trividhā vā sahopadeśena //
Ca, Vim., 8, 86.1 kāraṇaṃ bhiṣagityuktamagre tasya parīkṣā bhiṣaṅnāma yo bhiṣajyati yaḥ sūtrārthaprayogakuśalaḥ yasya cāyuḥ sarvathā viditaṃ yathāvat /
Ca, Vim., 8, 87.9 tasyāpīyaṃ parīkṣā idam evaṃprakṛtyaivaṃguṇam evaṃprabhāvam asmin deśe jātamasminnṛtāvevaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṃvidhasya puruṣasyaivatāvantaṃ doṣamapakarṣatyupaśamayati vā yadanyadapi caivaṃvidhaṃ bheṣajaṃ bhavettaccānena viśeṣeṇa yuktamiti //
Ca, Vim., 8, 88.2 parīkṣā tvasya vikāraprakṛteś caivonātiriktaliṅgaviśeṣāvekṣaṇaṃ vikārasya ca sādhyāsādhyamṛdudāruṇaliṅgaviśeṣāvekṣaṇamiti //
Ca, Vim., 8, 89.2 parīkṣā tvasya rugupaśamanaṃ svaravarṇayogaḥ śarīropacayaḥ balavṛddhiḥ abhyavahāryābhilāṣaḥ rucirāhārakāle abhyavahṛtasya cāhārasya kāle samyagjaraṇaṃ nidrālābho yathākālaṃ vaikāriṇāṃ ca svapnānāmadarśanaṃ sukhena ca pratibodhanaṃ vātamūtrapurīṣaretasāṃ muktiḥ sarvākārairmanobuddhīndriyāṇāṃ cāvyāpattiriti //
Ca, Vim., 8, 93.1 tatra bhūmiparīkṣā āturaparijñānahetorvā syādauṣadhaparijñānahetorvā /
Ca, Vim., 8, 93.4 auṣadhaparijñānahetostu kalpeṣu bhūmiparīkṣā vakṣyate //
Ca, Vim., 8, 94.2 tasya parīkṣā āyuṣaḥ pramāṇajñānahetorvā syād baladoṣapramāṇajñānahetorvā /
Ca, Vim., 8, 128.2 tasya parīkṣā muhur muhur āturasya sarvāvasthāviśeṣāvekṣaṇaṃ yathāvadbheṣajaprayogārtham /
Mahābhārata
MBh, 1, 3, 78.1 eṣā tasyāpi parīkṣopamanyoḥ //
MBh, 1, 3, 82.3 eṣā tasyāpi parīkṣā vedasya //
Daśakumāracarita
DKCar, 2, 6, 249.1 etadapi tvām apyudārayā samṛddhyā rūpeṇātimānuṣeṇa prathamena vayasopapannāṃ kimitaranārīsulabhaṃ cāpalaṃ spṛṣṭaṃ na veti parīkṣā kṛtā //
Kāmasūtra
KāSū, 1, 1, 13.59 bhāvaparīkṣā /
KāSū, 5, 3, 13.18 vyāvartamānā tu tarkaṇīyeti bhāvaparīkṣā //
Kātyāyanasmṛti
KātySmṛ, 1, 365.2 sāhasātyayike caiva parīkṣā kutracit smṛtā //
Tantrākhyāyikā
TAkhy, 1, 520.1 yatkāraṇam puṇyaparīkṣā hrāsavṛddhibhyāṃ bhaviṣyaty ekārthatā ca janaspṛhaṇīyā //
Garuḍapurāṇa
GarPur, 1, 68, 11.1 ākāravarṇau prathamaṃ guṇadoṣau tatphalaṃ parīkṣā ca /
GarPur, 1, 68, 15.2 vajrapūrvā parīkṣeyaṃ tato 'smābhiḥ prakīrtyate //
GarPur, 1, 68, 45.2 parīkṣā teṣu kartavyā vidvadbhiḥ suparīkṣakaiḥ //
GarPur, 1, 69, 45.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe muktāphalapramāṇādivarṇanaṃ nāma muktāphalaparīkṣā nāmaikonasaptatitamo 'dhyāyaḥ //
GarPur, 1, 80, 4.2 parīkṣā pulakasyoktā rudhirākṣasya vai maṇeḥ /
Mātṛkābhedatantra
MBhT, 1, 13.1 tataḥ parīkṣā kartavyā pradadyāt pāvakopari /
MBhT, 5, 37.1 tataḥ parīkṣā kartavyā śṛṇu matprāṇavallabhe /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 10.0 cirataram anekajanaprathitatve 'pi kuto 'syodbhava ity evaṃ vidhimūlaṃ parīkṣyate tarhy āgamaparīkṣaiveyaṃ na lokavādavicāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 2.0 atra hi patipadārthaparīkṣādhikriyata ityarthaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 160.1 prāśanānantaraṃ jīvikāparīkṣā mārkaṇḍeyena darśitā /
Rasaratnākara
RRĀ, R.kh., 3, 43.2 parīkṣā mārite sūte kartavyā ca yathoditā //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 303.2, 2.0 tathāpi parīkṣā procyate //
Ratnadīpikā
Ratnadīpikā, 4, 15.3 parīkṣā śakranīlasya sūribhiḥ kīrtitā //
Rājanighaṇṭu
RājNigh, 13, 114.2 caturvidhaṃ bhavettasya parīkṣā kathyate kramāt //
Tantrāloka
TĀ, 1, 266.2 agniṣṭomādinetyeṣā parīkṣā śeṣavartinī //
TĀ, 1, 270.2 parīkṣā kathyate mātṛrucitā kalpitāvadhiḥ //
TĀ, 1, 313.1 adhikāraparīkṣāntaḥsaṃskāro 'tha tulāvidhiḥ /
TĀ, 1, 322.1 mṛteḥ parīkṣā yogīśīmelakādividhistathā /
Agastīyaratnaparīkṣā
AgRPar, 1, 41.2 parīkṣā tatra kartavyā ratnaśāstraviśāradaiḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 13.1 athāśuddhasvarṇaparīkṣā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 9.0 tatra jalaṃ dattvā tasmādanyasmin evaṃ dvimāsābhyāṃ jyeṣṭhāṣāḍhābhyāṃ niḥsārayet tato vahnikṣiptau liṅgopamaṃ liṅgākāraṃ bhavet tadā kāryakṣamaṃ kāryasādhakaṃ bhūyāditi parīkṣā //
Haribhaktivilāsa
HBhVil, 1, 74.1 tayoḥ parīkṣā cānyo 'nyam ekābdaṃ sahavāsataḥ /