Occurrences

Carakasaṃhitā
Mahābhārata
Bṛhatkathāślokasaṃgraha
Bhāratamañjarī

Carakasaṃhitā
Ca, Vim., 8, 79.2 tasmādbhiṣak kāryaṃ cikīrṣuḥ prāk kāryasamārambhāt parīkṣayā kevalaṃ parīkṣyaṃ parīkṣya karma samārabheta kartum //
Ca, Vim., 8, 80.1 tatra cedbhiṣag abhiṣagvā bhiṣajaṃ kaścidevaṃ khalu pṛcchedvamanavirecanāsthāpanānuvāsanaśirovirecanāni prayoktukāmena bhiṣajā katividhayā parīkṣayā katividhameva parīkṣyaṃ kaścātra parīkṣyaviśeṣaḥ kathaṃ ca parīkṣitavyaḥ kiṃprayojanā ca parīkṣā kva ca vamanādīnāṃ pravṛttiḥ kva ca nivṛttiḥ pravṛttinivṛttilakṣaṇasaṃyoge ca kiṃ naiṣṭhikaṃ kāni ca vamanādīnāṃ bheṣajadravyāṇyupayogaṃ gacchantīti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Mahābhārata
MBh, 3, 29, 29.2 kṣantavyam eva tasyāhuḥ suparīkṣya parīkṣayā //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 199.2 nṛpater manukalpasya kim etasya parīkṣayā //
BKŚS, 20, 257.2 nārītantreṣu tantreṣu kim ācāraparīkṣayā //
Bhāratamañjarī
BhāMañj, 1, 674.2 prakarṣaścedguṇeṣvasti kimākāraparīkṣayā //