Occurrences

Aṣṭasāhasrikā
Mahābhārata
Divyāvadāna
Matsyapurāṇa
Śyainikaśāstra
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 1, 34.10 mayaite sarvasattvāḥ parimocayitavyā aparimāṇato duḥkhaskandhāt /
Mahābhārata
MBh, 4, 23, 15.2 gandharvarājāya namo yenāsmi parimocitā //
Divyāvadāna
Divyāv, 2, 385.0 bhadrakā bata śroṇāparāntakā manuṣyakāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māmasmāt pūtikalevarādalpakṛcchreṇa parimocayantīti //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Matsyapurāṇa
MPur, 120, 5.2 madhupairākulamukhī kāntena parimocitā //
Śyainikaśāstra
Śyainikaśāstra, 6, 59.2 pūrvacārairanugataḥ kuhyādīn parimocayet //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 155.3 upāyakauśalyena ahamimān kumārakāṃstasmānmahato duḥkhaskandhāt parimocayiṣyāmīti //
SDhPS, 3, 171.1 mayā hyete sattvā asmādevaṃrūpānmahato duḥkhaskandhāt parimocayitavyā mayā caiṣāṃ sattvānāmaprameyamacintyaṃ buddhajñānasukhaṃ dātavyaṃ yenaite sattvāḥ krīḍiṣyanti ramiṣyanti paricārayiṣyanti vikrīḍitāni ca kariṣyanti //
SDhPS, 15, 64.1 tadasmākam asmād ātmoparodhād garādvā viṣādvā parimocayasva //