Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Liṅgapurāṇa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 8, 7, 4.0 mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitry ajījanad bhadrā janitry ajījanat //
AB, 8, 7, 4.0 mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitry ajījanad bhadrā janitry ajījanat //
Atharvaprāyaścittāni
AVPr, 6, 1, 11.0 dhartri dharitri janitri yamitrīti brahmā //
Atharvaveda (Paippalāda)
AVP, 1, 104, 4.2 vadhūr jigāya navagaj janitrī traya enāṃ mahimānaḥ sacante //
AVP, 4, 14, 1.2 sūnur janitrīṃ jana ehi śṛṇvann ayaṃ ta ātmeta it prahitaḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 10, 4.2 mahānto asyāṃ mahimāno antar vadhūr jigāya navagaj janitrī //
AVŚ, 5, 12, 9.1 ya ime dyāvāpṛthivī janitrī rūpair apiṃśad bhuvanāni viśvā /
AVŚ, 6, 110, 3.2 sa mā vadhīt pitaraṃ vardhamāno mā mātaraṃ pra minīj janitrīm //
AVŚ, 8, 9, 11.2 mahānto asyāṃ mahimāno antar vadhūr jigāya navagaj janitrī //
AVŚ, 9, 5, 30.2 jāyāṃ janitrīṃ mātaraṃ ye priyās tān upa hvaye //
AVŚ, 12, 3, 4.2 tāsāṃ bhajadhvam amṛtaṃ yam āhur odanaṃ pacati vāṃ janitrī //
AVŚ, 12, 3, 23.1 janitrīva pratiharyāsi sūnuṃ saṃ tvā dadhāmi pṛthivīṃ pṛthivyā /
AVŚ, 18, 4, 1.1 ā rohata janitrīṃ jātavedasaḥ pitṛyānaiḥ saṃ va ā rohayāmi /
Bhāradvājaśrautasūtra
BhārŚS, 7, 13, 4.1 pṛṣadājyam avekṣamāṇāv āsāte adhvaryur yajamānaś ca iha prajā viśvarūpā ramantām asmin yajñe viśvabhṛto janitrīḥ /
Gobhilagṛhyasūtra
GobhGS, 2, 8, 4.0 atha japati yat te susīma iti yathāyaṃ na pramīyeta putro janitryā adhīti //
Gopathabrāhmaṇa
GB, 2, 4, 17, 4.0 ṛtur janitrī tasyā apas parīty ukthamukham //
Kauśikasūtra
KauśS, 11, 1, 23.0 atha videśe pretasyā rohata janitrīṃ jātavedasa iti pṛthag araṇīṣvagnīn samāropayanti //
KauśS, 11, 2, 45.0 ā roha janitrīṃ jātavedasa iti pañcadaśabhir āhitāgnim //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 2.3 vadhūrjajāna navakaṃ janitrī traya enāṃ mahimānaḥ sacantāṃ svāhā /
Maitrāyaṇīsaṃhitā
MS, 2, 13, 10, 1.1 ṛtūnāṃ patnī prathameyam āgād ahnāṃ netrī janitry uta prajānām /
MS, 2, 13, 10, 3.2 vadhūr mimāya navagaj janitrī traya enāṃ mahimānaḥ sacante //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.20 ṛtūnāṃ patnī prathameyamāgādahnāṃ netrī janitrī prajānām /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 12, 3.2 vadhūr jajāna navakṛj janitrī traya enāṃ mahimānaḥ sacantāṃ svāheti //
Ṛgveda
ṚV, 1, 124, 5.1 pūrve ardhe rajaso aptyasya gavāṃ janitry akṛta pra ketum /
ṚV, 1, 185, 6.1 urvī sadmanī bṛhatī ṛtena huve devānām avasā janitrī /
ṚV, 2, 13, 1.1 ṛtur janitrī tasyā apas pari makṣū jāta āviśad yāsu vardhate /
ṚV, 2, 30, 2.1 yo vṛtrāya sinam atrābhariṣyat pra taṃ janitrī viduṣa uvāca /
ṚV, 3, 31, 12.2 viṣkabhnanta skambhanenā janitrī āsīnā ūrdhvaṃ rabhasaṃ vi minvan //
ṚV, 3, 48, 2.2 taṃ te mātā pari yoṣā janitrī mahaḥ pitur dama āsiñcad agre //
ṚV, 3, 54, 14.2 urukramaḥ kakuho yasya pūrvīr na mardhanti yuvatayo janitrīḥ //
ṚV, 6, 50, 7.2 yūyaṃ hi ṣṭhā bhiṣajo mātṛtamā viśvasya sthātur jagato janitrīḥ //
ṚV, 7, 97, 8.1 devī devasya rodasī janitrī bṛhaspatiṃ vāvṛdhatur mahitvā /
ṚV, 10, 1, 4.1 ata u tvā pitubhṛto janitrīr annāvṛdham prati caranty annaiḥ /
ṚV, 10, 30, 10.2 ṛṣe janitrīr bhuvanasya patnīr apo vandasva savṛdhaḥ sayonīḥ //
ṚV, 10, 35, 7.2 rāyo janitrīṃ dhiṣaṇām upa bruve svasty agniṃ sam idhānam īmahe //
ṚV, 10, 110, 9.1 ya ime dyāvāpṛthivī janitrī rūpair apiṃśad bhuvanāni viśvā /
ṚV, 10, 134, 1.2 mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 1.2 mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 2.2 adhaspadaṃ tam īṃ kṛdhi yo asmāṁ ādideśati devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 2.2 adhaspadaṃ tam īṃ kṛdhi yo asmāṁ ādideśati devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 3.2 śacībhiḥ śakra dhūnuhīndra viśvābhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 3.2 śacībhiḥ śakra dhūnuhīndra viśvābhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 4.2 rayiṃ na sunvate sacā sahasriṇībhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 4.2 rayiṃ na sunvate sacā sahasriṇībhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 5.2 dūrvāyā iva tantavo vy asmad etu durmatir devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 5.2 dūrvāyā iva tantavo vy asmad etu durmatir devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 6.2 pūrveṇa maghavan padājo vayāṃ yathā yamo devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 6.2 pūrveṇa maghavan padājo vayāṃ yathā yamo devī janitry ajījanad bhadrā janitry ajījanat //
Mahābhārata
MBh, 1, 185, 7.1 tatropaviṣṭārcir ivānalasya teṣāṃ janitrīti mama pratarkaḥ /
MBh, 1, 188, 15.2 gurūṇāṃ caiva sarveṣāṃ janitrī paramo guruḥ //
MBh, 3, 65, 28.1 kuśalī te pitā rājñi janitrī bhrātaraś ca te /
MBh, 3, 65, 32.1 janitryai preṣayāmāsa sairandhrī rudate bhṛśam /
MBh, 3, 128, 7.1 jantur jyeṣṭhaḥ samabhavajjanitryām eva bhārata /
MBh, 3, 219, 39.1 yā janitrī tvapsarasāṃ garbham āste pragṛhya sā /
MBh, 5, 68, 8.1 na jāyate janitryāṃ yad ajastasmād anīkajit /
MBh, 12, 183, 15.1 pṛthivī sarvabhūtānāṃ janitrī tadvidhāḥ striyaḥ /
MBh, 12, 221, 72.1 pitā caiva janitrī ca śrāntau vṛttotsavāviva /
MBh, 13, 61, 23.1 yathā janitrī kṣīreṇa svaputraṃ bharate sadā /
MBh, 14, 27, 18.1 sapta striyastatra vasanti sadyo 'vāṅmukhā bhānumatyo janitryaḥ /
MBh, 14, 67, 15.1 ajānatīm iṣīkeyaṃ janitrīṃ hantviti prabho /
MBh, 14, 82, 5.3 na janitrī tathāsyeyaṃ mama yā preṣyavat sthitā //
Liṅgapurāṇa
LiPur, 1, 3, 13.2 janitrīmanuśete sma juṣamāṇaḥ svarūpiṇīm //
LiPur, 1, 3, 14.2 ajā janitrī jagatāṃ sājena samadhiṣṭhitā //
LiPur, 2, 6, 85.3 aṃbāṃ haimavatīṃ vāpi janitrīṃ jagatāmapi //
Bhāgavatapurāṇa
BhāgPur, 3, 33, 1.2 evaṃ niśamya kapilasya vaco janitrī sā kardamasya dayitā kila devahūtiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 88.2 janitrī sarvabhūtānāṃ viśeṣeṇa dvijottamāḥ //