Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rājanighaṇṭu
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 175.1 vijitī vītihotraśca bhavaḥ śveto bṛhadguruḥ /
MBh, 1, 2, 51.7 udyogaḥ sainyaniryāṇaṃ śvetopākhyānam eva ca //
MBh, 1, 2, 52.4 śvetasya vāsudevena citraṃ bahukathāśrayam /
MBh, 1, 2, 148.3 śvetābhiṣekaḥ kṛṣṇokto vicitro bahuvistaraḥ /
MBh, 1, 60, 64.2 diśāgajaṃ tu śvetākhyaṃ śvetājanayad āśugam //
MBh, 1, 217, 1.8 śveto nāma mahārāja āsīd ikṣvākuvaṃśajaḥ /
MBh, 2, 9, 9.5 abhīkaḥ śibhikaḥ śveto bhadro bhadreśvarastathā /
MBh, 2, 10, 22.25 śvetaśca vṛṣabhastatra nanarda sumahāravaḥ /
MBh, 2, 13, 60.5 ekalavyaṃ drumaṃ śvetaṃ śalyaṃ śakunim eva ca /
MBh, 3, 140, 1.2 uśīrabījaṃ mainākaṃ giriṃ śvetaṃ ca bhārata /
MBh, 3, 140, 4.1 śvetaṃ giriṃ pravekṣyāmo mandaraṃ caiva parvatam /
MBh, 3, 214, 10.2 apaśyat parvataṃ śvetaṃ śarastambaiḥ susaṃvṛtam //
MBh, 3, 214, 30.2 dhanur vikṛṣya vyasṛjad bāṇāñśvete mahāgirau //
MBh, 3, 214, 34.2 bibheda śikharaṃ ghoraṃ śvetasya tarasā gireḥ //
MBh, 3, 214, 35.1 sa tenābhihato dīno giriḥ śveto 'calaiḥ saha /
MBh, 3, 218, 27.2 rudreṇa śukram utsṛṣṭaṃ tacchvetaḥ parvato 'bhavat /
MBh, 3, 218, 27.3 pāvakasyendriyaṃ śvete kṛttikābhiḥ kṛtaṃ nage //
MBh, 3, 273, 9.2 guhyako 'bhyāgataḥ śvetāt tvatsakāśam ariṃdama //
MBh, 6, 7, 3.2 nīlaśca vaiḍūryamayaḥ śvetaśca rajataprabhaḥ /
MBh, 6, 7, 49.1 devāsurāṇāṃ ca gṛhaṃ śvetaḥ parvata ucyate /
MBh, 6, 9, 2.2 dakṣiṇena tu śvetasya nīlasyaivottareṇa tu /
MBh, 6, 9, 5.1 dakṣiṇe śṛṅgiṇaścaiva śvetasyāthottareṇa ca /
MBh, 9, 44, 59.2 dhūmraḥ śvetaḥ kaliṅgaśca siddhārtho varadastathā //
MBh, 12, 149, 63.1 tathā śvetasya rājarṣer bālo diṣṭāntam āgataḥ /
MBh, 13, 116, 69.2 ikṣvākuṇā śaṃbhunā ca śvetena sagareṇa ca //
MBh, 13, 151, 26.1 merur mahendro malayaḥ śvetaśca rajatācitaḥ /
MBh, 13, 151, 47.1 trasadasyustathā rājā śveto rājarṣisattamaḥ /
MBh, 14, 43, 4.2 śveto nīlaśca bhāsaśca kāṣṭhavāṃścaiva parvataḥ //
Rāmāyaṇa
Rām, Su, 4, 5.1 sthitaḥ kakudmān iva tīkṣṇaśṛṅgo mahācalaḥ śveta ivoccaśṛṅgaḥ /
Rām, Yu, 17, 19.1 śveto rajatasaṃkāśaḥ sabalo bhīmavikramaḥ /
Rām, Yu, 21, 27.1 śveto jyotirmukhaścātra bhāskarasyātmasaṃbhavau /
Rām, Utt, 69, 4.2 ahaṃ śveta iti khyāto yavīyān suratho 'bhavat //
Rām, Utt, 69, 15.2 anuptaṃ rohate śveta na kadācinmahāmate //
Rām, Utt, 69, 18.1 yadā tu tad vanaṃ śveta agastyaḥ sumahān ṛṣiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 38, 2.1 aruṇaḥ śabaraḥ śvetaḥ kapotaḥ palitonduraḥ /
Kūrmapurāṇa
KūPur, 1, 38, 23.2 śvetaśca haritaścaiva jīmūto rohitastathā /
KūPur, 1, 43, 9.2 nīlaḥ śvetaśca śṛṅgī ca uttare varṣaparvatāḥ //
KūPur, 1, 51, 2.1 ādye kaliyuge śveto devadevo mahādyutiḥ /
KūPur, 1, 51, 4.1 śvetaḥ śvetaśikhaścaiva śvetāsyaḥ śvetalohitaḥ /
KūPur, 1, 51, 9.1 śvetastathā paraḥ śūlī ḍiṇḍī muṇḍī ca vai kramāt /
KūPur, 1, 51, 13.1 śvetaḥ śvetaśikhaścaiva śvetāsyaḥ śvetalohitaḥ /
KūPur, 2, 35, 12.1 śveto nāma śive bhakto rājarṣipravaraḥ purā /
KūPur, 2, 35, 26.2 sāvajñaṃ vai vāmapādena mṛtyuṃ śvetasyainaṃ paśyato vyājaghāna //
Liṅgapurāṇa
LiPur, 1, 7, 38.1 śvetaḥ śvetaśikhaṇḍī ca śvetāśvaḥ śvetalohitaḥ /
LiPur, 1, 11, 8.1 tasyāgre śvetavarṇābhaḥ śveto nāma mahāmuniḥ /
LiPur, 1, 24, 13.1 bhaviṣyāmi śikhāyuktaḥ śveto nāma mahāmuniḥ /
LiPur, 1, 24, 14.2 śvetaḥ śvetaśikhaścaiva śvetāsyaḥ śvetalohitaḥ //
LiPur, 1, 24, 108.2 śveto nāma mahākāyo muniputrastu dhārmikaḥ //
LiPur, 1, 29, 83.1 śvetenaivaṃ jito mṛtyur bhavabhaktyā mahātmanā /
LiPur, 1, 30, 1.3 śvetasya ca kathāṃ puṇyām apṛcchan paramarṣayaḥ //
LiPur, 1, 30, 2.2 śveto nāma muniḥ śrīmān gatāyurgirigahvare /
LiPur, 1, 30, 4.2 śveto'pi dṛṣṭvā taṃ kālaṃ kālaprāpto'pi śaṅkaram //
LiPur, 1, 30, 6.2 taṃ dṛṣṭvā sasmitaṃ prāha śvetaṃ lokabhayaṃkaraḥ //
LiPur, 1, 30, 7.1 ehyehi śveta cānena vidhinā kiṃ phalaṃ tava /
LiPur, 1, 30, 12.1 śveta uvāca /
LiPur, 1, 30, 14.2 śrutvā śvetasya tadvākyaṃ pāśahasto bhayāvahaḥ //
LiPur, 1, 30, 16.1 mayā baddho'si viprarṣe śvetaṃ netuṃ yamālayam /
LiPur, 1, 30, 17.2 kva cāhaṃ kva ca me bhītiḥ śveta baddho'si vai mayā //
LiPur, 1, 30, 18.1 liṅge'smin saṃsthitaḥ śveta tava rudro maheśvaraḥ /
LiPur, 1, 30, 37.1 śvetenāpi gatenāsyaṃ mṛtyormunivareṇa tu /
LiPur, 1, 46, 38.2 śvetaś ca haritaścaiva jīmūto rohitas tathā //
LiPur, 1, 46, 39.2 śvetasya deśaḥ śvetastu haritasya ca hāritaḥ //
LiPur, 1, 46, 39.2 śvetasya deśaḥ śvetastu haritasya ca hāritaḥ //
LiPur, 1, 49, 3.1 nīlastathottare meroḥ śvetastasyottare punaḥ /
LiPur, 1, 49, 20.1 nīlaś ca vaiḍūryamayaḥ śvetaḥ śuklo hiraṇmayaḥ /
LiPur, 1, 52, 47.1 daityānāṃ dānavānāṃ ca śvetaḥ parvata ucyate /
LiPur, 1, 52, 49.2 nīlaśvetatriśṛṅge ca bhagavānnīlalohitaḥ //
LiPur, 1, 52, 50.2 nīlaś ca vaiḍūryamayaḥ śvetaḥ śuklo hiraṇmayaḥ //
LiPur, 1, 63, 87.2 śvetaḥ kṛṣṇaś ca gauraś ca śyāmo dhūmrastathāruṇaḥ //
LiPur, 1, 86, 83.2 kūrmakaś ca tathā śyenaḥ śvetaḥ kṛṣṇas tathānilaḥ //
LiPur, 2, 27, 108.2 kāma īśastathā śveto bhṛguḥ ṣoḍaśa vai smṛtāḥ //
Matsyapurāṇa
MPur, 144, 57.2 tuṣārānbarbarāñchvetānhalikāndaradānkhasān //
Suśrutasaṃhitā
Su, Ka., 7, 26.1 mahākṛṣṇena pittaṃ ca śvetena kapha eva ca /
Viṣṇupurāṇa
ViPur, 1, 21, 21.2 śaṅkhaśveto mahāpadmaḥ kambalāśvatarāvubhau //
ViPur, 2, 2, 11.2 nīlaḥ śvetaś ca śṛṅgī ca uttare varṣaparvatāḥ //
ViPur, 2, 4, 23.1 śveto 'tha haritaścaiva jīmūto rohitastathā /
ViPur, 2, 8, 73.1 yaḥ śvetasyottare śailaḥ śṛṅgavāniti viśrutaḥ /
Bhāratamañjarī
BhāMañj, 6, 22.2 uttare śṛṅgavānnīlaḥ śvetaśceti mahābalāḥ //
BhāMañj, 13, 1768.2 duḥṣyantarāmanahuṣālarkaśvetabhagīrathān //
Garuḍapurāṇa
GarPur, 1, 6, 61.1 śaṅkhaḥ śveto mahāpadmaḥ kambalāśvatarau tathā /
GarPur, 1, 47, 32.1 vijayo nāmataḥ śvetas triviṣṭapasamudbhavāḥ /
GarPur, 1, 54, 10.1 nīlaḥ śvetaśca śṛṅgī ca uttare varṣaparvatāḥ /
GarPur, 1, 56, 5.2 śveto 'tha haritaścaiva jīmūto rohitastathā //
Rājanighaṇṭu
RājNigh, Kar., 29.1 śuklārkas tapanaḥ śvetaḥ pratāpaś ca sitārkakaḥ /
Tantrāloka
TĀ, 8, 64.2 nīlaḥ śvetastriśṛṅgaśca tāvantaḥ savyataḥ punaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 11.2 himavantaṃ giriśreṣṭhaṃ śvetaṃ parvatamuttamam //
SkPur (Rkh), Revākhaṇḍa, 14, 58.2 mālyavāṃścaiva nīlaśca śvetaścaiva mahāgiriḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 35.2 mālyavāṃśca giriśreṣṭho nīlaḥ śveto 'tha śṛṅgavān //