Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Abhidhānacintāmaṇi
Garuḍapurāṇa
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Āryāsaptaśatī
Rasaratnasamuccayaṭīkā

Mahābhārata
MBh, 2, 68, 20.2 nṛśaṃsaṃ paruṣaṃ krūraṃ śakyaṃ duḥśāsana tvayā /
MBh, 7, 172, 8.1 na bhūtapūrvaṃ bībhatsor vākyaṃ paruṣam īdṛśam /
Rāmāyaṇa
Rām, Ki, 31, 16.1 ārtasya hṛtadārasya paruṣaṃ puruṣāntarāt /
Rām, Yu, 27, 3.1 hitabuddhyā yad ahitaṃ vacaḥ paruṣam ucyate /
Rām, Yu, 74, 16.2 svajanena tvayā śakyaṃ paruṣaṃ rāvaṇānuja //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 14, 18.2 paruṣaṃ tanu raktāntam antaḥśyāvaṃ samunnatam //
AHS, Utt., 31, 29.1 paruṣaṃ paruṣasparśaṃ vyaṅgaṃ śyāvaṃ ca mārutāt /
Suśrutasaṃhitā
Su, Sū., 14, 21.2 tatra phenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragam askandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca saṃnipātaduṣṭaṃ dvidoṣaliṅgaṃ saṃsṛṣṭam //
Su, Nid., 5, 17.3 tadvātena maṇḍalamaruṇaṃ paruṣaṃ paridhvaṃsi ca pittena padmapatrapratīkāśaṃ saparidāhaṃ ca śleṣmaṇā śvetaṃ snigdhaṃ bahalaṃ kaṇḍūmacca /
Su, Nid., 12, 11.1 tatra vātajaṃ kharaṃ kṛṣṇaṃ paruṣamanimittānilarujaṃ parisphuṭati ca bahuśaḥ pittajaṃ tu pītāvabhāsamīṣanmṛdu jvaradāhaprāyaṃ ca śleṣmajaṃ tu śvetaṃ snigdhāvabhāsaṃ mandavedanaṃ bhārikaṃ mahāgranthikaṃ kaṇṭakair upacitaṃ ca //
Su, Utt., 7, 29.2 aruṇaṃ maṇḍalaṃ vātāccañcalaṃ paruṣaṃ tathā //
Abhidhānacintāmaṇi
AbhCint, 2, 183.1 paruṣaṃ niṣṭhuraṃ rūkṣaṃ vikruṣṭamatha ghoṣaṇā /
Garuḍapurāṇa
GarPur, 1, 75, 2.2 nīlaṃ punaḥ khalu sitaṃ paruṣaṃ vibhinnaṃ vyādhyādidoṣakaraṇena ca tadvibhāti //
GarPur, 1, 164, 13.2 kṛṣṇāruṇakapālābhaṃ yadrūkṣaṃ paruṣaṃ tanu //
GarPur, 1, 164, 18.2 paruṣaṃ tatra raktāntam antaḥ śyāmaṃ samunnatam //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 7.0 skandatvāt adhimanthaḥ anuttānaṃ dvitīyaṃ paricchedo anye doṣaprastāve ye kāśirājaṃ athaśabdo'nantarārtha yadyastyeveti rasasya paruṣam raktaṃ samāḥ asmin tatra hṛtadoṣaḥ yathāhi rasajānabhidhāya ke saṃyogaṃ uttaratra bhūjalānalānilākāśānāṃ tatra dukūle yadītyādi //
Rasaratnasamuccaya
RRS, 5, 75.1 paruṣaṃ pogaronmuktaṃ bhaṃge pāradavacchavi /
RRS, 5, 77.2 chedane cātiparuṣaṃ hṛnnālamiti kathyate //
Rasendracūḍāmaṇi
RCūM, 14, 81.1 paruṣaṃ pogaronmuktaṃ bhaṅge pāradasacchaviḥ /
RCūM, 14, 83.2 chedane cātiparuṣaṃ honnālam iti kathyate //
Rājanighaṇṭu
RājNigh, 2, 32.2 sthūlaṃ paruṣam ity eṣa pumān ukto manīṣibhiḥ //
Āryāsaptaśatī
Āsapt, 2, 328.1 nātheti paruṣam ucitaṃ priyeti dāsety anugraho yatra /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 75.2, 1.0 yat paruṣaṃ kaṭhoraṃ pogaronmuktaṃ pogaram alakavat kuṭilarekhās tābhir muktaṃ tadrahitam ityarthaḥ //