Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 4, 21, 6.1 jaghāsa tvā lomakarṇas tan ny āsa paruṣṇiyām /
Atharvaveda (Śaunaka)
AVŚ, 6, 12, 3.2 madhu paruṣṇī śīpālā śam āsne astu śaṃ hṛde //
Ṛgveda
ṚV, 4, 22, 2.2 śriye paruṣṇīm uṣamāṇa ūrṇāṃ yasyāḥ parvāṇi sakhyāya vivye //
ṚV, 5, 52, 9.1 uta sma te paruṣṇyām ūrṇā vasata śundhyavaḥ /
ṚV, 7, 18, 8.1 durādhyo aditiṃ srevayanto 'cetaso vi jagṛbhre paruṣṇīm /
ṚV, 7, 18, 9.1 īyur arthaṃ na nyartham paruṣṇīm āśuś caned abhipitvaṃ jagāma /
ṚV, 8, 74, 15.1 satyam it tvā mahenadi paruṣṇy ava dediśam /
ṚV, 10, 75, 5.1 imam me gaṅge yamune sarasvati śutudri stomaṃ sacatā paruṣṇy ā /