Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Rājanighaṇṭu

Carakasaṃhitā
Ca, Sū., 24, 31.1 sakrodhaparuṣābhāṣaṃ saṃprahārakalipriyam /
Mahābhārata
MBh, 1, 82, 13.1 tasmāt sāntvaṃ sadā vācyaṃ na vācyaṃ paruṣaṃ kvacit /
MBh, 1, 213, 12.53 dṛṣṭvā tu paruṣaṃ brūyāt saha tatra mayā gatām /
MBh, 3, 198, 80.2 paruṣaṃ na prabhāṣante sadā santo dvijapriyāḥ //
MBh, 3, 225, 17.1 ajātaśatrau tu jite nikṛtyā duḥśāsano yat paruṣāṇyavocat /
MBh, 3, 231, 21.2 na kālaḥ paruṣasyāyam iti rājābhyabhāṣata //
MBh, 3, 253, 21.2 bhadre tūṣṇīm āssva niyaccha vācaṃ māsmatsakāśe paruṣāṇyavocaḥ /
MBh, 3, 264, 26.1 tārāṃ paruṣam uktvā sa nirjagāma guhāmukhāt /
MBh, 3, 264, 46.2 tarjayanti sadā raudrāḥ paruṣavyañjanākṣarāḥ //
MBh, 5, 53, 6.1 paruṣāṇyucyamānān sma purā pārthān upekṣase /
MBh, 6, 117, 13.2 kulabhedaṃ ca matvāhaṃ sadā paruṣam uktavān //
MBh, 7, 62, 13.1 paruṣāṇyucyamānāṃśca yathā pārthān upekṣase /
MBh, 7, 107, 14.2 paruṣāṇyuktavān karṇaḥ sabhāyāṃ saṃnidhau tava //
MBh, 8, 46, 14.1 anusṛtya ca māṃ yuddhe paruṣāṇy uktavān bahu /
MBh, 8, 49, 64.3 tasmāt pārtha tvāṃ paruṣāṇy avocat karṇe dyūtaṃ hy adya raṇe nibaddham //
MBh, 8, 49, 72.3 tato 'bravīd arjuno dharmarājam anuktapūrvaṃ paruṣaṃ prasahya //
MBh, 9, 59, 32.2 bahūni paruṣāṇyuktvā vanaṃ prasthāpitāḥ sma ha //
MBh, 12, 220, 20.1 etaccānyacca paruṣaṃ bruvantaṃ paribhūya tam /
Rāmāyaṇa
Rām, Ay, 1, 15.2 ucyamāno 'pi paruṣaṃ nottaraṃ pratipadyate //
Rām, Ay, 16, 16.1 kaccit te paruṣaṃ kiṃcid abhimānāt pitā mama /
Rām, Ay, 34, 34.1 saṃvāsāt paruṣaṃ kiṃcid ajñānād vāpi yat kṛtam /
Rām, Ār, 38, 14.1 abhyāgataṃ māṃ daurātmyāt paruṣaṃ vadasīdṛśam /
Rām, Ki, 34, 2.1 naivaṃ lakṣmaṇa vaktavyo nāyaṃ paruṣam arhati /
Rām, Ki, 35, 20.2 mayā tvaṃ paruṣāṇy uktas tac ca tvaṃ kṣantum arhasi //
Rām, Su, 59, 20.1 uvāca kāṃścit paruṣāṇi dhṛṣṭam asaktam anyāṃśca talair jaghāna /
Rām, Yu, 27, 6.2 tvayāhaṃ paruṣāṇyuktaḥ paraprotsāhanena vā //
Rām, Yu, 91, 17.2 vinadya sumahānādaṃ rāmaṃ paruṣam abravīt //
Rām, Yu, 93, 10.1 evaṃ paruṣam uktastu hitabuddhir abuddhinā /
Amarakośa
AKośa, 1, 195.2 niṣṭhuraṃ paruṣaṃ grāmyamaślīlaṃ sūnṛtaṃ priye //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 21.2 hiṃsāsteyān yathākāmaṃ paiśunyaṃ paruṣānṛte //
AHS, Utt., 4, 28.1 nirlajjam aśuciṃ śūraṃ krūraṃ paruṣabhāṣiṇam /
AHS, Utt., 4, 38.2 niṣādādhiṣṭhitaṃ vidyād vadantaṃ paruṣāṇi ca //
Bodhicaryāvatāra
BoCA, 6, 53.1 nyakvāraḥ paruṣaṃ vākyamayaśaścetyayaṃ gaṇaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 52.2 trasyadbhiḥ paruṣād vāpi mādṛk kasmān na yujyatām //
BKŚS, 4, 96.1 sā tu tat paruṣaṃ śrutvā manasvijanaduḥśravam /
Daśakumāracarita
DKCar, 2, 6, 218.1 tatastāṃ prathamadāsīm na karma karoṣi dṛṣṭaṃ muṣṇāsi apriyaṃ bravīṣi iti paruṣamuktvā bahvatāḍayat //
Liṅgapurāṇa
LiPur, 1, 85, 137.2 anṛtaṃ paruṣaṃ śāṭhyaṃ paiśunyaṃ pāpahetukam //
LiPur, 1, 89, 98.1 maithunātkāmato viprāstathaiva paruṣādibhiḥ /
Matsyapurāṇa
MPur, 36, 12.3 tasmātsāntvaṃ sadā vācyaṃ na vācyaṃ paruṣaṃ kvacit /
MPur, 135, 32.2 ityevaṃ paruṣāṇyuktvā dānavāḥ pārṣadarṣabhān //
Bhāgavatapurāṇa
BhāgPur, 8, 7, 33.2 katthanta ugraparuṣaṃ nirataṃ śmaśāne te nūnamūtimavidaṃstava hātalajjāḥ //
Garuḍapurāṇa
GarPur, 1, 113, 42.2 na kruddhaḥ paruṣaṃ brūyādetatsādhostu lakṣaṇam //
Rājanighaṇṭu
RājNigh, Āmr, 110.2 nīlamaṇḍalam alpāsthi paruṣaṃ ca parus tathā //