Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa

Mahābhārata
MBh, 3, 225, 17.1 ajātaśatrau tu jite nikṛtyā duḥśāsano yat paruṣāṇyavocat /
MBh, 3, 253, 21.2 bhadre tūṣṇīm āssva niyaccha vācaṃ māsmatsakāśe paruṣāṇyavocaḥ /
MBh, 5, 53, 6.1 paruṣāṇyucyamānān sma purā pārthān upekṣase /
MBh, 7, 62, 13.1 paruṣāṇyucyamānāṃśca yathā pārthān upekṣase /
MBh, 7, 107, 14.2 paruṣāṇyuktavān karṇaḥ sabhāyāṃ saṃnidhau tava //
MBh, 8, 46, 14.1 anusṛtya ca māṃ yuddhe paruṣāṇy uktavān bahu /
MBh, 8, 49, 64.3 tasmāt pārtha tvāṃ paruṣāṇy avocat karṇe dyūtaṃ hy adya raṇe nibaddham //
MBh, 9, 59, 32.2 bahūni paruṣāṇyuktvā vanaṃ prasthāpitāḥ sma ha //
Rāmāyaṇa
Rām, Ki, 35, 20.2 mayā tvaṃ paruṣāṇy uktas tac ca tvaṃ kṣantum arhasi //
Rām, Su, 59, 20.1 uvāca kāṃścit paruṣāṇi dhṛṣṭam asaktam anyāṃśca talair jaghāna /
Rām, Yu, 27, 6.2 tvayāhaṃ paruṣāṇyuktaḥ paraprotsāhanena vā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 38.2 niṣādādhiṣṭhitaṃ vidyād vadantaṃ paruṣāṇi ca //
Matsyapurāṇa
MPur, 135, 32.2 ityevaṃ paruṣāṇyuktvā dānavāḥ pārṣadarṣabhān //