Occurrences

Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 11, 9, 14.1 pratighnānāḥ saṃdhāvantūraḥ paṭaurāv āghnānāḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 4, 12.0 anupamajjantaḥ pāṇibhiḥ saṃdhāveran //
Kauśikasūtra
KauśS, 6, 1, 38.0 saṃdhāvatsu stṛtaḥ //
Kāṭhakasaṃhitā
KS, 13, 12, 12.0 te yathā veṇū saṃdhāvyete evaṃ samadhāvyetām //
KS, 13, 12, 12.0 te yathā veṇū saṃdhāvyete evaṃ samadhāvyetām //
Pañcaviṃśabrāhmaṇa
PB, 9, 5, 7.0 indro vṛtram ahaṃs tasya yo nastaḥ somaḥ samadhāvat tāni babhrutūlāny arjunāni yo vapāyā utkhinnāyās tāni lohitatūlāni yāni babhrutūlāny arjunāni tāny abhiṣuṇuyād etad vai brahmaṇo rūpaṃ sākṣād eva somam abhiṣuṇoti //
Mahābhārata
MBh, 3, 106, 1.4 saṃkruddhāḥ samadhāvanta aśvagrahaṇakāṅkṣiṇaḥ //
MBh, 12, 271, 45.2 saṃśritya saṃdhāvati śuklam etam aṣṭāparān arcyatamān sa lokān //
Rāmāyaṇa
Rām, Utt, 21, 19.2 tam eva samadhāvanta śūlavarṣair daśānanam //
Divyāvadāna
Divyāv, 15, 12.0 atha bhagavāṃsteṣāṃ bhikṣūṇāṃ cetasā cittamājñāya bhikṣūnāmantrayate sma anavarāgro bhikṣavaḥ saṃsāro 'vidyānivaraṇānāṃ sattvānāṃ tṛṣṇāsaṃyojanānāṃ tṛṣṇārgalabaddhānāṃ dīrghamadhvānaṃ saṃdhāvatāṃ saṃsaratām //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 3.0 āpo hi ṣṭhā sanā ca somety udakaṃ spṛśanti sūktābhyām anaman nimajjanto 'saṃdhāvamānāḥ //