Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Nirukta
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Śvetāśvataropaniṣad
Matsyapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 5, 2, 7.2 tvaṃ viśvasya janitā dhāsy agre kavir devān na dabhāya svadhāvaḥ //
AVP, 12, 9, 4.1 svādvīṃ na etāṃ savitā kṛṇotu svādvīṃ na etāṃ janitā paśūnām /
AVP, 12, 15, 7.1 jāto vy akhyat pitror upasthe bhuvo na veda janituḥ parasya /
Atharvaveda (Śaunaka)
AVŚ, 2, 1, 3.1 sa naḥ pitā janitā sa uta bandhur dhāmāni veda bhuvanāni viśvā /
AVŚ, 4, 1, 7.2 tvaṃ viśveṣāṃ janitā yathāsaḥ kavir devo na dabhāyat svadhāvān //
AVŚ, 4, 14, 1.1 ajo hy agner ajaniṣṭa śokāt so apaśyajjanitāram agre /
AVŚ, 9, 4, 6.1 somena pūrṇaṃ kalaśaṃ bibharṣi tvaṣṭā rūpāṇāṃ janitā paśūnām /
AVŚ, 9, 10, 12.1 dyaur naḥ pitā janitā nābhir atra bandhur no mātā pṛthivī mahīyam /
AVŚ, 10, 4, 18.1 indro jaghāna prathamaṃ janitāram ahe tava /
AVŚ, 11, 7, 15.2 bibharti bhartā viśvasyocchiṣṭo janituḥ pitā //
AVŚ, 11, 7, 16.1 pitā janitur ucchiṣṭo 'soḥ pautraḥ pitāmahaḥ /
AVŚ, 13, 1, 13.1 rohito yajñasya janitā mukhaṃ ca rohitāya vācā śrotreṇa manasā juhomi /
AVŚ, 13, 3, 19.1 aṣṭadhā yukto vahati vahnir ugraḥ pitā devānāṃ janitā matīnām /
AVŚ, 18, 1, 5.1 garbhe nu nau janitā dampatī kar devas tvaṣṭā savitā viśvarūpaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 7.0 athainam udvāsayati śṛta utsnāti janitā matīnām iti //
Chāndogyopaniṣad
ChU, 4, 3, 7.2 ātmā devānāṃ janitā prajānāṃ hiraṇyadaṃṣṭro babhaso 'nasūriḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 48, 8.1 sa evaiṣa hiraṇmayaḥ puruṣa udatiṣṭhat prajānāṃ janitā //
Jaiminīyabrāhmaṇa
JB, 1, 127, 1.0 svāyudhaḥ pavate deva indur aśastihā vṛjanā rakṣamāṇaḥ pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyā iti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 14, 1.1 mā no hiṃsīj janitā yaḥ pṛthivyā yo divaṃ satyadharmā vyānaṭ /
MS, 2, 7, 17, 10.6 so apaśyaj janitāram agre /
MS, 2, 10, 3, 3.1 yo naḥ pitā janitā yo vidhartā yo naḥ sato abhy ā saj jajāna /
MS, 2, 10, 3, 5.2 tṛtīyaḥ pitā janitauṣadhīnām apāṃ garbhaṃ vyadadhuḥ purutrā //
Nirukta
N, 1, 7, 3.0 sā te prati dugdhāṃ varaṃ janitre //
Pañcaviṃśabrāhmaṇa
PB, 12, 11, 6.0 somaḥ pavate janitā matīnām iti prātassavane ṣoḍaśinaṃ gṛhītaṃ taṃ tṛtīyasavane prajanayanti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 9.1 payovrata etena kalpena somaḥ pavate janitā matīnām iti caturvargeṇa cāturmāsyāni saumikāny avāpnoti //
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
Vaitānasūtra
VaitS, 5, 2, 14.2 sa naḥ pitā janitety uttarārdhasya //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 102.1 mā mā hiṃsīj janitā yaḥ pṛthivyā yo vā divaṃ satyadharmā vyānaṭ /
VSM, 13, 51.1 ajo hy agner ajaniṣṭa śokāt so apaśyaj janitāram agre /
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 24.2 ārdraḥ pṛthasnur bhuvanasya gopāḥ śṛta utsnātu janitā matīnām iti //
VārŚS, 3, 4, 3, 1.1 jyotir yajñasya pavate madhu ghṛtaṃ pitā devānāṃ janitā vibhūvasuḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 20, 5.1 mā no hiṃsīj janitā yaḥ pṛthivyā iti catasṛbhir digbhyo loṣṭān samasyati ye 'ntarvidhād bahirvidham āpannā bhavanti //
ĀpŚS, 20, 13, 4.1 āyur yajñasya pavate madhu priyaṃ pitā devānāṃ janitā vibhāvasuḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 9, 9.1 agnir janitā sa me 'mūṃ jāyāṃ dadātu svāhā somo janimān sa māmuyā janimantaṃ karotu svāhā pūṣā jñātimān sa māmuṣyai pitrā mātrā bhrātṛbhir jñātimantaṃ karotu svāheti //
Ṛgveda
ṚV, 1, 76, 4.2 veṣi hotram uta potraṃ yajatra bodhi prayantar janitar vasūnām //
ṚV, 1, 96, 4.2 viśāṃ gopā janitā rodasyor devā agniṃ dhārayan draviṇodām //
ṚV, 1, 129, 11.3 adhā hi tvā janitā jījanad vaso rakṣohaṇaṃ tvā jījanad vaso //
ṚV, 1, 164, 33.1 dyaur me pitā janitā nābhir atra bandhur me mātā pṛthivī mahīyam /
ṚV, 3, 1, 10.1 pituś ca garbhaṃ janituś ca babhre pūrvīr eko adhayat pīpyānāḥ /
ṚV, 3, 1, 12.2 ud usriyā janitā yo jajānāpāṃ garbho nṛtamo yahvo agniḥ //
ṚV, 3, 54, 9.1 sanā purāṇam adhy emy ārān mahaḥ pitur janitur jāmi tan naḥ /
ṚV, 4, 1, 10.2 dhiyā yad viśve amṛtā akṛṇvan dyauṣ pitā janitā satyam ukṣan //
ṚV, 4, 17, 4.1 suvīras te janitā manyata dyaur indrasya kartā svapastamo bhūt /
ṚV, 4, 17, 12.1 kiyat svid indro adhy eti mātuḥ kiyat pitur janitur yo jajāna /
ṚV, 6, 59, 2.2 samāno vāṃ janitā bhrātarā yuvaṃ yamāv ihehamātarā //
ṚV, 6, 69, 2.1 yā viśvāsāṃ janitārā matīnām indrāviṣṇū kalaśā somadhānā /
ṚV, 8, 36, 4.1 janitā divo janitā pṛthivyāḥ pibā somam madāya kaṃ śatakrato /
ṚV, 8, 36, 4.1 janitā divo janitā pṛthivyāḥ pibā somam madāya kaṃ śatakrato /
ṚV, 8, 36, 5.1 janitāśvānāṃ janitā gavām asi pibā somam madāya kaṃ śatakrato /
ṚV, 8, 36, 5.1 janitāśvānāṃ janitā gavām asi pibā somam madāya kaṃ śatakrato /
ṚV, 9, 86, 10.1 jyotir yajñasya pavate madhu priyam pitā devānāṃ janitā vibhūvasuḥ /
ṚV, 9, 87, 2.2 pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyāḥ //
ṚV, 9, 90, 1.1 pra hinvāno janitā rodasyo ratho na vājaṃ saniṣyann ayāsīt /
ṚV, 9, 96, 5.1 somaḥ pavate janitā matīnāṃ janitā divo janitā pṛthivyāḥ /
ṚV, 9, 96, 5.1 somaḥ pavate janitā matīnāṃ janitā divo janitā pṛthivyāḥ /
ṚV, 9, 96, 5.1 somaḥ pavate janitā matīnāṃ janitā divo janitā pṛthivyāḥ /
ṚV, 9, 96, 5.2 janitāgner janitā sūryasya janitendrasya janitota viṣṇoḥ //
ṚV, 9, 96, 5.2 janitāgner janitā sūryasya janitendrasya janitota viṣṇoḥ //
ṚV, 9, 96, 5.2 janitāgner janitā sūryasya janitendrasya janitota viṣṇoḥ //
ṚV, 9, 96, 5.2 janitāgner janitā sūryasya janitendrasya janitota viṣṇoḥ //
ṚV, 10, 2, 6.1 viśveṣāṃ hy adhvarāṇām anīkaṃ citraṃ ketuṃ janitā tvā jajāna /
ṚV, 10, 10, 5.1 garbhe nu nau janitā dampatī kar devas tvaṣṭā savitā viśvarūpaḥ /
ṚV, 10, 20, 9.2 hiraṇyarūpaṃ janitā jajāna //
ṚV, 10, 28, 6.2 purū sahasrā ni śiśāmi sākam aśatruṃ hi mā janitā jajāna //
ṚV, 10, 82, 3.1 yo naḥ pitā janitā yo vidhātā dhāmāni veda bhuvanāni viśvā /
ṚV, 10, 121, 9.1 mā no hiṃsīj janitā yaḥ pṛthivyā yo vā divaṃ satyadharmā jajāna /
Ṛgvedakhilāni
ṚVKh, 4, 10, 3.1 sato bandhur janitā sa vidhātā dhāmāni veda bhuvanāni viśvā /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 4, 53.0 janitā mantre //
Mahābhārata
MBh, 1, 67, 28.1 mahātmā janitā loke putrastava mahābalaḥ /
MBh, 1, 68, 48.2 hlādate janitā prekṣya svargaṃ prāpyeva puṇyakṛt /
MBh, 1, 68, 48.9 na dveṣṭi pitaraṃ putro janitāram athāpi vā /
MBh, 1, 68, 48.10 na dveṣṭi janitā putraṃ tasmād ātmā suto bhavet //
MBh, 3, 134, 24.2 aṣṭāvakraṃ pūjaye pūjanīyaṃ yasya hetor janitāraṃ sameṣye //
Rāmāyaṇa
Rām, Yu, 77, 13.1 ayuktaṃ nidhanaṃ kartuṃ putrasya janitur mama /
Śvetāśvataropaniṣad
ŚvetU, 6, 9.2 sa kāraṇaṃ karaṇādhipādhipo na cāsya kaścij janitā na cādhipaḥ //
Matsyapurāṇa
MPur, 154, 149.2 yo jāyate hi yadbījo janituḥ sa hyasārthakaḥ //
MPur, 154, 150.1 janitā cāpi jātasya na kaściditi yatsphuṭam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 54.1 janitā copanetā ca yastu vidyāṃ prayacchati /