Occurrences

Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Sāmavidhānabrāhmaṇa
Vārāhaśrautasūtra
Mahābhārata

Gobhilagṛhyasūtra
GobhGS, 3, 6, 1.0 gāḥ prakālyamānā anumantrayetemā me viśvatovīrya iti //
Khādiragṛhyasūtra
KhādGS, 3, 1, 42.0 puṣṭikāmo gāḥ prakālayetemā ma iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 59, 6.0 tasya dakṣiṇe karṇe pitā vatsānām iti japitvotsṛjya prācīm udīcīṃ vā diśaṃ prakālayitvā saha vatsatarībhiḥ sarpiṣmad annaṃ brāhmaṇān bhojayet //
Kāṭhakasaṃhitā
KS, 10, 6, 9.0 taṃ prākālayata //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 1.1 gāḥ prakālyamānāś copakālyamānāś ca sadopatiṣṭheta gavyo ṣu ṇa ity etābhyāṃ sphīyante /
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 6.1 devo va ity ekaikāṃ saṃsparśayan gāḥ prakālayati //
Mahābhārata
MBh, 1, 185, 5.2 prakālayann eva sa pārthivaughān kruddho 'ntakaḥ prāṇabhṛto yathaiva /
MBh, 1, 192, 7.195 diśaḥ prākālayad bhīmo divīvābhrāṇi mārutaḥ /
MBh, 2, 50, 16.1 prakālayed diśaḥ sarvāḥ pratodeneva sārathiḥ /
MBh, 3, 138, 7.1 prakālyamānas tenāyaṃ śūlahastena rakṣasā /
MBh, 6, 58, 59.1 yathā paśūnāṃ saṃghātaṃ yaṣṭyā pālaḥ prakālayet /
MBh, 7, 64, 57.2 prakālyamānaṃ tat sainyaṃ nāśakat prativīkṣitum //
MBh, 7, 97, 28.1 teṣu prakālyamāneṣu dasyūn duḥśāsano 'bravīt /
MBh, 9, 35, 23.1 tad āvāṃ sahitau bhūtvā gāḥ prakālya vrajāvahe /