Occurrences

Gopathabrāhmaṇa
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa

Gopathabrāhmaṇa
GB, 1, 2, 3, 4.0 sa yad aharahar grāmaṃ praviśya bhikṣām eva parīpsati na maithunaṃ tena taṃ pādam avarunddhe yo 'sya grāme bhavati //
Buddhacarita
BCar, 7, 53.2 rāgeṇa sārdhaṃ ripuṇeva yuddhvā mokṣaṃ parīpsanti tu sattvavantaḥ //
BCar, 8, 80.2 ime parīpsanti hi taṃ pipāsavo mamāsavaḥ pretagatiṃ yiyāsavaḥ //
Mahābhārata
MBh, 1, 88, 7.2 na tvaṃ vācā hṛdayenāpi vidvan parīpsamānān nāvamaṃsthā narendra /
MBh, 1, 92, 46.2 uvāca rājā duḥkhārtaḥ parīpsan putram ātmanaḥ /
MBh, 1, 109, 16.3 na ripūṇāṃ samādhānaṃ parīpsante purātanāḥ /
MBh, 1, 128, 17.2 putrajanma parīpsan vai sa rājā tad adhārayat /
MBh, 1, 155, 2.1 putrajanma parīpsan vai śokopahatacetanaḥ /
MBh, 2, 12, 39.1 priyam eva parīpsante kecid ātmani yaddhitam /
MBh, 3, 15, 19.2 sa mayā sāgarāvarte dṛṣṭa āsīt parīpsatā //
MBh, 3, 152, 2.2 aniloḍham ito nūnaṃ sā bahūni parīpsati //
MBh, 3, 230, 18.3 vaikartanaṃ parīpsanto gandharvān samavārayan //
MBh, 3, 255, 8.2 parīpsamānaḥ sauvīraṃ jaghāna dhvajinīmukhe //
MBh, 3, 297, 24.1 na peyam udakaṃ rājan prāṇān iha parīpsatā /
MBh, 4, 14, 2.2 tāṃ sudeṣṇe parīpsasva māhaṃ prāṇān prahāsiṣam //
MBh, 4, 15, 22.2 na parīpsanti ye bhāryāṃ vadhyamānāṃ durātmanā //
MBh, 4, 16, 1.3 vadhaṃ kṛṣṇā parīpsantī senāvāhasya bhāminī /
MBh, 4, 30, 7.3 tān parīpsa manuṣyendra mā neśuḥ paśavastava //
MBh, 4, 32, 21.2 vyūhataḥ samare tāta matsyarājaṃ parīpsataḥ //
MBh, 4, 33, 1.2 yāte trigartaṃ matsye tu paśūṃstān svān parīpsati /
MBh, 4, 35, 12.2 kurubhir yotsyamānasya godhanāni parīpsataḥ //
MBh, 4, 52, 26.1 tato yodhāḥ parīpsantaḥ śāradvatam amarṣaṇam /
MBh, 4, 56, 25.2 avākiraccharaistīkṣṇaiḥ parīpsan bhrātaraṃ raṇe //
MBh, 4, 64, 24.2 vyāyāmena parīpsasva jīvitaṃ kauravātmaja //
MBh, 5, 11, 2.2 pitṛbhiḥ sahitān rājan parīpsan hitam ātmanaḥ //
MBh, 5, 28, 4.1 luptāyāṃ tu prakṛtau yena karma niṣpādayet tat parīpsed vihīnaḥ /
MBh, 5, 45, 20.2 samānam etad amṛtasya vidyād evaṃyukto madhu tad vai parīpset /
MBh, 5, 47, 90.2 anyatra yuddhāt kuravaḥ parīpsan na yudhyatāṃ śeṣa ihāsti kaścit //
MBh, 5, 50, 51.1 ādadānasya śastraṃ hi kṣatradharmaṃ parīpsataḥ /
MBh, 5, 125, 20.1 iti mātaṅgavacanaṃ parīpsanti hitepsavaḥ /
MBh, 6, 45, 46.3 madrarājaṃ parīpsanto mṛtyor daṃṣṭrāntaraṃ gatam //
MBh, 6, 58, 15.1 tatastu tāvakā rājan parīpsanto 'rjuniṃ raṇe /
MBh, 6, 73, 58.2 parīpsanto 'bhyadhāvanta dhṛṣṭadyumnavṛkodarau //
MBh, 6, 88, 22.3 abhidrutaṃ parīpsantaḥ putraṃ duryodhanaṃ tava //
MBh, 6, 90, 26.3 abhyadhāvan parīpsantaḥ prāṇāṃstyaktvā sudustyajān //
MBh, 6, 97, 54.2 parīpsan svasutaṃ rājan vārṣṇeyenābhitāpitam //
MBh, 6, 114, 19.2 abhyadhāvan parīpsantaḥ phalgunaṃ bharatarṣabha //
MBh, 7, 15, 8.2 taṃ bhrātaraṃ parīpsanto draupadeyāḥ samabhyayuḥ //
MBh, 7, 15, 33.1 ete cānye ca bahavaḥ parīpsanto yudhiṣṭhiram /
MBh, 7, 18, 39.2 yudhiṣṭhiraṃ parīpsantastadāsīt tumulaṃ mahat //
MBh, 7, 21, 25.2 vṛkodaraṃ parīpsantaḥ sūryam abhragaṇā iva //
MBh, 7, 41, 4.1 abhyadravan parīpsanto vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 7, 46, 17.2 aśvatthāmā tathāṣṭau ca parīpsan pitaraṃ raṇe //
MBh, 7, 66, 1.3 sindhurājaṃ parīpsan vai droṇānīkam upādravat //
MBh, 7, 74, 55.2 parīpsante jalaṃ ceme peyaṃ na tvavagāhanam //
MBh, 7, 78, 30.2 samāpetuḥ parīpsanto dhanaṃjayaśarārditam //
MBh, 7, 100, 38.1 tān droṇaḥ pratijagrāha parīpsan yudhi pāṇḍavam /
MBh, 7, 107, 12.1 patim anyaṃ parīpsasva na santi patayastava /
MBh, 7, 112, 18.2 karṇaṃ gacchata bhadraṃ vaḥ parīpsanto vṛkodarāt //
MBh, 7, 125, 14.1 ye madarthaṃ parīpsanti vasudhāṃ vasudhādhipāḥ /
MBh, 7, 125, 26.1 na hīdānīṃ sahāyā me parīpsantyanupaskṛtāḥ /
MBh, 7, 128, 33.2 tān droṇaḥ pratijagrāha parīpsan kurusattamam /
MBh, 7, 163, 9.2 parīpsaṃstvatsutaṃ karṇastadantaram avāpatat //
MBh, 7, 164, 43.2 kṣipram abhyapatat karṇaḥ parīpsaṃstanayaṃ tava //
MBh, 7, 165, 7.3 te yūyaṃ sahitā bhūtvā kumbhayoniṃ parīpsata //
MBh, 8, 19, 43.2 abhyavartanta sahitāḥ parīpsanto narādhipam //
MBh, 8, 32, 45.1 pitaraṃ tu parīpsantaḥ karṇaputrāḥ prahāriṇaḥ /
MBh, 8, 32, 55.2 putraṃ parīpsan vivyādha krūraṃ krūrair jighāṃsayā //
MBh, 8, 33, 20.2 sūtaputrāt parīpsantaḥ karṇam abhyardayañ śaraiḥ //
MBh, 8, 43, 3.2 yudhiṣṭhiraṃ mahātmānaṃ parīpsanto mahājavāḥ //
MBh, 8, 46, 31.1 yaḥ paryupāsīt pradiśo diśaś ca tvāṃ sūtaputraḥ samare parīpsan /
MBh, 9, 9, 41.2 sutasomo 'bhidudrāva parīpsan pitaraṃ raṇe //
MBh, 9, 17, 8.2 yudhiṣṭhiraṃ parīpsantaḥ samantāt paryavārayan //
MBh, 9, 27, 26.2 sahadevaṃ ca saptatyā parīpsan pitaraṃ raṇe //
MBh, 9, 29, 50.1 duryodhanaṃ parīpsantastatra tatra yudhiṣṭhiram /
MBh, 9, 57, 22.2 vairasyāntaṃ parīpsantau raṇe kruddhāvivāntakau //
MBh, 12, 112, 36.2 nītimantaḥ parīpsanto vṛthā brūyuḥ pare mayi //
MBh, 12, 328, 39.1 damāt siddhiṃ parīpsanto māṃ janāḥ kāmayanti hi /
Manusmṛti
ManuS, 8, 161.2 paścāt pratibhuvi prete parīpset kena hetunā //
Rāmāyaṇa
Rām, Su, 19, 18.1 mitram aupayikaṃ kartuṃ rāmaḥ sthānaṃ parīpsatā /
Rām, Utt, 6, 22.2 asmadvadhaṃ parīpsanta idam ūcustrilocanam //