Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Amarakośa
Bhāgavatapurāṇa
Rājanighaṇṭu

Atharvaveda (Paippalāda)
AVP, 1, 17, 2.1 aṅge aṅge śociṣā śiśriyāṇo yo agrabhīt parur asya grabhītā /
AVP, 1, 17, 3.1 muñcāmi śīrṣaktyā uta kāsa enaṃ parus parur āviveśa yo asya /
AVP, 1, 17, 3.1 muñcāmi śīrṣaktyā uta kāsa enaṃ parus parur āviveśa yo asya /
AVP, 1, 87, 2.1 yaḥ kīkasāstho viradāt parūṃṣi yasyoddhāra uṣṇihās tā hi vavre /
AVP, 4, 7, 8.1 aṅgādāṅgād ahaṃ tava paruṣaḥ paruṣas pari /
AVP, 4, 7, 8.1 aṅgādāṅgād ahaṃ tava paruṣaḥ paruṣas pari /
AVP, 4, 15, 1.1 saṃ majjā majjñā bhavatu sam u te paruṣā paruḥ /
AVP, 4, 15, 1.1 saṃ majjā majjñā bhavatu sam u te paruṣā paruḥ /
AVP, 4, 15, 5.2 dhātā tat sarvaṃ kalpayāt saṃ dadhat paruṣā paruḥ //
AVP, 4, 15, 5.2 dhātā tat sarvaṃ kalpayāt saṃ dadhat paruṣā paruḥ //
AVP, 4, 15, 6.2 vṛkṣād vā yad avasad daśaśīrṣa ṛbhū rathasyeva saṃ dadhāmi te paruḥ //
AVP, 4, 15, 7.1 ut tiṣṭha prehi sam adhāyi te paruḥ saṃ te dhātā dadhātu tanvo viriṣṭam /
Atharvaveda (Śaunaka)
AVŚ, 1, 12, 3.1 muñca śīrṣaktyā uta kāsa enaṃ paruṣparur āviveśā yo asya /
AVŚ, 1, 12, 3.1 muñca śīrṣaktyā uta kāsa enaṃ paruṣparur āviveśā yo asya /
AVŚ, 4, 9, 4.1 yasyāñjana prasarpasy aṅgamaṅgam paruṣparuḥ /
AVŚ, 4, 9, 4.1 yasyāñjana prasarpasy aṅgamaṅgam paruṣparuḥ /
AVŚ, 4, 12, 2.2 dhātā tad bhadrayā punaḥ saṃ dadhat paruṣā paruḥ //
AVŚ, 4, 12, 2.2 dhātā tad bhadrayā punaḥ saṃ dadhat paruṣā paruḥ //
AVŚ, 4, 12, 3.1 saṃ te majjā majjñā bhavatu sam u te paruṣā paruḥ /
AVŚ, 4, 12, 3.1 saṃ te majjā majjñā bhavatu sam u te paruṣā paruḥ /
AVŚ, 4, 12, 7.2 ṛbhū rathasyevāṅgāni saṃ dadhat paruṣā paruḥ //
AVŚ, 4, 12, 7.2 ṛbhū rathasyevāṅgāni saṃ dadhat paruṣā paruḥ //
AVŚ, 9, 3, 3.2 parūṃṣi vidvāṁ chastevendreṇa vi cṛtāmasi //
AVŚ, 9, 3, 10.2 yasyās te vicṛtāmasy aṅgamaṅgaṃ paruṣ paruḥ //
AVŚ, 9, 3, 10.2 yasyās te vicṛtāmasy aṅgamaṅgaṃ paruṣ paruḥ //
AVŚ, 9, 6, 1.1 yo vidyād brahma pratyakṣaṃ parūṃṣi yasya saṃbhārā ṛco yasyānūkyam //
AVŚ, 9, 8, 18.1 yā majjño nirdhayanti parūṃṣi virujanti ca /
AVŚ, 10, 1, 8.1 yas te parūṃṣi saṃdadhau rathasyevarbhur dhiyā /
AVŚ, 10, 1, 20.1 svāyasā asayaḥ santi no gṛhe vidmā te kṛtye yatidhā parūṃṣi /
AVŚ, 11, 3, 32.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 32.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 33.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 33.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 34.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 34.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 35.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 35.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 36.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 36.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 37.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 37.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 38.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 38.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 39.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 39.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 40.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 40.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 41.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 41.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 42.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 42.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 43.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 43.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 44.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 44.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 45.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 45.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 46.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 46.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 47.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 47.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
Kauśikasūtra
KauśS, 13, 32, 5.1 savyāvṛttāny uta yā viśvarūpā pratyagvṛttāny uta yā te paruṣaḥ /
Kāṭhakasaṃhitā
KS, 14, 6, 36.0 sāvitryā paruṣi paruṣi juhoti //
KS, 14, 6, 36.0 sāvitryā paruṣi paruṣi juhoti //
KS, 19, 1, 24.0 sa etāni varmāṇy anahyata yāni parūṃṣi //
KS, 20, 4, 10.0 atho yajñaparur eva nāntareti //
KS, 21, 3, 55.0 tā asya sūdadohasa iti tasmāt paruṣi paruṣi sūdaḥ //
KS, 21, 3, 55.0 tā asya sūdadohasa iti tasmāt paruṣi paruṣi sūdaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 11, 40.0 tasyāḥ parūṃṣi na hiṃsyuḥ //
MS, 1, 11, 6, 12.0 paruṣi paruṣi juhoti //
MS, 1, 11, 6, 12.0 paruṣi paruṣi juhoti //
MS, 2, 7, 13, 13.1 yās ta āviviśur ātmānaṃ yā ātasthuḥ paruḥ paruḥ /
MS, 2, 7, 13, 13.1 yās ta āviviśur ātmānaṃ yā ātasthuḥ paruḥ paruḥ /
MS, 2, 7, 15, 16.1 kāṇḍātkāṇḍāt prarohantī paruṣaḥparuṣas pari /
MS, 2, 7, 15, 16.1 kāṇḍātkāṇḍāt prarohantī paruṣaḥparuṣas pari /
MS, 2, 11, 2, 18.0 parūṃṣi ca me śarīrāṇi ca me //
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 5.2 yajñaparuṣā saṃmitāḥ /
Taittirīyasaṃhitā
TS, 5, 2, 12, 2.1 ṛtavas ta ṛtudhā paruḥ śamitāro viśāsatu /
TS, 5, 2, 12, 4.1 ardhamāsāḥ parūṃṣi te māsāś chyantu śimyantaḥ /
TS, 5, 5, 6, 24.0 tasmāt paruṣi paruṣi rasaḥ //
TS, 5, 5, 6, 24.0 tasmāt paruṣi paruṣi rasaḥ //
TS, 6, 1, 4, 44.0 yan na juhuyād yajñaparur antariyāt //
Taittirīyāraṇyaka
TĀ, 5, 2, 3.1 yajñaparur antariyāt /
TĀ, 5, 2, 3.4 na yajñaparur antareti /
TĀ, 5, 3, 4.7 yajñaparuṣā saṃmitam /
Vaitānasūtra
VaitS, 3, 14, 1.11 abhikṣaranti juhvo ghṛtenāṅgā parūṃṣi tava vardhayanti /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 86.1 yasyauṣadhīḥ prasarpathāṅgamaṅgaṃ paruṣparuḥ /
VSM, 12, 86.1 yasyauṣadhīḥ prasarpathāṅgamaṅgaṃ paruṣparuḥ /
VSM, 13, 20.1 kāṇḍātkāṇḍāt prarohantī paruṣaḥ paruṣas pari /
VSM, 13, 20.1 kāṇḍātkāṇḍāt prarohantī paruṣaḥ paruṣas pari /
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 16.1 devebhyas tvordhvabarhirbhya ity ūrdhvam unmṛjya mādho mopari parusta ṛdhyāsam iti dātram upahṛtya viśākhāni pratilunāti sāvitreṇa dāmīty antena //
VārŚS, 1, 4, 4, 15.1 ahiṃsantaḥ parūṃṣi viśaṃsyuḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 1, 2, 31.2 katarata iṣṭakāyāḥ śira iti yata upaspṛśya yajur vadatīty u haika āhuḥ sa svayam ātṛṇṇāyā evārdhādupaspṛśya yajurvadet tatho hāsyaitāḥ sarvāḥ svayamātṛṇṇām abhyāvṛttā bhavantīti na tathā kuryād aṅgāni vā asyaitāni parūṃṣi yadiṣṭakā yathā vā aṅge 'ṅge parvan parvañchiraḥ kuryāt tādṛk tad yo vāva cite 'gnir nidhīyate //
Ṛgveda
ṚV, 1, 162, 18.2 acchidrā gātrā vayunā kṛṇota paruṣparur anughuṣyā vi śasta //
ṚV, 1, 162, 18.2 acchidrā gātrā vayunā kṛṇota paruṣparur anughuṣyā vi śasta //
ṚV, 7, 50, 2.1 yad vijāman paruṣi vandanam bhuvad aṣṭhīvantau pari kulphau ca dehat /
ṚV, 9, 15, 6.1 eṣa vasūni pibdanā paruṣā yayivāṁ ati /
ṚV, 10, 53, 1.1 yam aicchāma manasā so 'yam āgād yajñasya vidvān paruṣaś cikitvān /
ṚV, 10, 97, 12.1 yasyauṣadhīḥ prasarpathāṅgam aṅgam paruṣ paruḥ /
ṚV, 10, 97, 12.1 yasyauṣadhīḥ prasarpathāṅgam aṅgam paruṣ paruḥ /
ṚV, 10, 100, 5.1 indra ukthena śavasā parur dadhe bṛhaspate pratarītāsy āyuṣaḥ /
Ṛgvedakhilāni
ṚVKh, 4, 5, 10.1 yas te parūṃṣi saṃdadhau rathasyeva ṛbhur dhiyā /
ṚVKh, 4, 5, 33.1 svāyasā santi no 'sayo vidmaś caiva parūṃṣi te /
Amarakośa
AKośa, 2, 210.2 granthirnā parvaparuṣī gundrastejanakaḥ śaraḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 30.1 khuraiḥ kṣuraprair darayaṃs tad āpa utpārapāraṃ triparū rasāyām /
Rājanighaṇṭu
RājNigh, Mūl., 39.2 tasya granthis tu paruḥ parva tathā kāṇḍasandhiś ca //
RājNigh, Āmr, 110.2 nīlamaṇḍalam alpāsthi paruṣaṃ ca parus tathā //
RājNigh, Manuṣyādivargaḥ, 56.2 paruḥ syādaṅgulīsaṃdhiḥ parvasaṃdhiś ca kathyate //