Occurrences

Mahābhārata
Amarakośa
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī

Mahābhārata
MBh, 13, 143, 35.2 apaḥ sṛṣṭvā hyātmabhūr ātmayoniḥ purākarot sarvam evātha viśvam //
Amarakośa
AKośa, 1, 16.1 brahmātmabhūḥ surajyeṣṭhaḥ parameṣṭhī pitāmahaḥ /
AKośa, 1, 28.2 puṣpadhanvā ratipatir makaradhvaja ātmabhūḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 313.2 devam ātmabhuvaṃ dhyāntau jātau svaḥ kāmayoginau //
Kumārasaṃbhava
KumSaṃ, 2, 53.1 vacasy avasite tasmin sasarja giram ātmabhūḥ /
KumSaṃ, 3, 16.2 yoṣitsu tadvīryaniṣekabhūmiḥ saiva kṣamety ātmabhuvopadiṣṭam //
KumSaṃ, 5, 81.2 yam āmananty ātmabhuvo 'pi kāraṇaṃ kathaṃ sa lakṣyaprabhavo bhaviṣyati //
KumSaṃ, 8, 21.1 so 'numānya himavantam ātmabhūr ātmajāvirahaduḥkhakheditam /
Liṅgapurāṇa
LiPur, 1, 31, 2.2 tānuvāca mahābhāgān bhagavān ātmabhūḥ svayam /
LiPur, 1, 98, 102.1 ātmabhūr aniruddho 'trijñānamūrtir mahāyaśāḥ /
LiPur, 2, 17, 15.2 ṛgvedo'haṃ yajurvedaḥ sāmavedo'ham ātmabhūḥ //
Matsyapurāṇa
MPur, 136, 57.1 rathādutpatyātmabhūr vai sīdantaṃ tu rathottamam /
MPur, 148, 17.1 ityuktastārako daityaḥ praṇamyātmabhuvaṃ vibhum /
MPur, 174, 40.1 sa kaśyapasyātmabhuvaṃ dvijaṃ bhujagabhojanam /
Viṣṇupurāṇa
ViPur, 5, 37, 4.1 utsṛjya dvārakāṃ kṛṣṇastyaktvā mānuṣyamātmabhūḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 127.2 hiraṇyagarbho lokeśo nābhipadmātmabhūrapi //
AbhCint, 2, 131.2 pṛśniśṛṅgadharaṇīdharātmabhūḥ pāṇḍavāyanasuvarṇabindavaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 8, 25.1 atra pramāṇaṃ hi bhavān parameṣṭhī yathātmabhūḥ /
BhāgPur, 3, 17, 1.2 niśamyātmabhuvā gītaṃ kāraṇaṃ śaṅkayojjhitāḥ /
BhāgPur, 4, 6, 41.2 namaskṛtaḥ prāha śaśāṅkaśekharaṃ kṛtapraṇāmaṃ prahasann ivātmabhūḥ //
BhāgPur, 4, 7, 24.1 apy arvāgvṛttayo yasya mahi tv ātmabhuvādayaḥ /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 1.0 idānīm ātmabhuvā kriyamāṇe saptatantau tatsādhanatvenānirvacanīyasukhodbodhahetutvena vāruṇīprāśanam anudarśayati ananyajasaptatantāv iti //
KādSvīSComm zu KādSvīS, 1.1, 3.0 makaradhvaja ātmabhūḥ ity amaraḥ //
KādSvīSComm zu KādSvīS, 27.1, 3.0 aparokṣānubhavena tatsvarūpānudarśane upādānakāraṇatvāt ātmabhuvaḥ tanoḥ upāsanādhikāravat na ghasrayoḥ anuvartanam //