Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rājanighaṇṭu
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 2, 19, 6.0 saṃtatavarṣī ha prajābhyaḥ parjanyo bhavati yatraivaṃ vidvān etat saṃtatam anvāha //
AB, 2, 19, 7.0 yad avagrāham anubrūyāj jīmūtavarṣī ha prajābhyaḥ parjanyaḥ syāt tasmāt tat saṃtatam evānūcyam //
AB, 3, 18, 11.0 yad etāṃ śaṃsed īśvaraḥ parjanyo 'varṣṭoḥ //
Atharvaprāyaścittāni
AVPr, 6, 2, 10.2 devā udno dattodadhiṃ bhintta divas parjanyād antarikṣāt samudrāt tato no vṛṣṭyāvata //
AVPr, 6, 2, 11.0 devā yujo mitrāvaruṇāryamā yuktaṃ devāḥ sapītayo apāṃ napāt tanūnapān narāśaṃsa udno dattodadhiṃ bhintta divas parjanyād antarikṣāt samudrāt tato no vṛṣṭyāvateti //
Atharvaveda (Paippalāda)
AVP, 1, 3, 1.1 vidmā śarasya pitaraṃ parjanyaṃ bhūridhāyasam /
AVP, 1, 4, 1.1 vidma te śara pitaraṃ parjanyaṃ bhūriretasam /
AVP, 5, 15, 7.2 parjanyasya maruta udadhiṃ sānv ā hata bhadraṃ sasyaṃ pacyatāṃ modatāṃ jagat //
AVP, 10, 16, 7.1 parjanyo rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 12, 16, 10.2 śaṃ naḥ parjanyo bhavatu prajābhyaḥ śaṃ naḥ kṣetrasya patir astu śambhuḥ //
AVP, 12, 22, 14.1 yat samudro abhyakrandat parjanyo vidyutā saha /
Atharvaveda (Śaunaka)
AVŚ, 1, 2, 1.1 vidmā śarasya pitaraṃ parjanyaṃ bhūridhāyasam /
AVŚ, 1, 3, 1.1 vidmā śarasya pitaraṃ parjanyaṃ śatavṛṣṇyaṃ /
AVŚ, 3, 21, 10.2 vātaḥ parjanya ād agnis te kravyādam aśīśaman //
AVŚ, 3, 31, 11.1 ā parjanyasya vṛṣṭyod asthāmāmṛtā vayam /
AVŚ, 4, 11, 4.2 parjanyo dhārā maruta ūdho asya yajñaḥ payo dakṣiṇā doho asya //
AVŚ, 4, 15, 4.1 gaṇās tvopa gāyantu mārutāḥ parjanya ghoṣiṇaḥ pṛthak /
AVŚ, 4, 15, 6.1 abhi kranda stanayārdayodadhiṃ bhūmiṃ parjanya payasā sam aṅdhi /
AVŚ, 4, 15, 13.2 vācam parjanyajinvitāṃ pra maṇḍūkā avādiṣuḥ //
AVŚ, 6, 4, 1.1 tvaṣṭā me daivyaṃ vacaḥ parjanyo brahmaṇas patiḥ /
AVŚ, 6, 38, 3.1 rathe akṣeṣv ṛṣabhasya vāje vāte parjanye varuṇasya śuṣme /
AVŚ, 8, 7, 21.2 yadā vaḥ pṛśnimātaraḥ parjanyo retasāvati //
AVŚ, 10, 2, 19.1 kena parjanyam anv eti kena somaṃ vicakṣaṇam /
AVŚ, 10, 10, 6.2 vaśā parjanyapatnī devāṁ apy eti brahmaṇā //
AVŚ, 10, 10, 7.2 ūdhas te bhadre parjanyo vidyutas te stanā vaśe //
AVŚ, 11, 6, 6.1 vātaṃ brūmaḥ parjanyam antarikṣam atho diśaḥ /
AVŚ, 12, 1, 12.2 tāsu no dhehy abhi naḥ pavasva mātā bhūmiḥ putro ahaṃ pṛthivyāḥ parjanyaḥ pitā sa u naḥ pipartu //
AVŚ, 12, 1, 42.2 bhūmyai parjanyapatnyai namo 'stu varṣamedase //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 2, 12.0 parjanyo devo daiva udgātā sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 4, 10.0 parjanyo devo daiva udgātā sa ma udgātā udgātar udgātāraṃ tvā vṛṇa ity udgātāram //
BaudhŚS, 2, 4, 11.0 parjanyo devo daiva udgātā sa ta udgātā tenānumataḥ karmaivāhaṃ kariṣyāmīti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 11.3 tacchreyo rūpam atyasṛjata kṣatraṃ yāny etāni devatrā kṣatrāṇīndro varuṇaḥ somo rudraḥ parjanyo yamo mṛtyur īśāna iti /
BĀU, 2, 2, 2.3 atha yā akṣann āpas tābhiḥ parjanyaḥ /
BĀU, 6, 2, 10.1 parjanyo vā agnir gautama /
Chāndogyopaniṣad
ChU, 2, 15, 1.6 etad vairūpaṃ parjanye protam //
ChU, 2, 15, 2.1 sa ya evam etad vairūpaṃ parjanye protaṃ veda /
ChU, 3, 13, 4.3 sa parjanyaḥ /
ChU, 5, 5, 1.1 parjanyo vāva gautamāgniḥ /
ChU, 5, 22, 2.2 manasi tṛpyati parjanyas tṛpyati /
ChU, 5, 22, 2.3 parjanye tṛpyati vidyut tṛpyati /
ChU, 5, 22, 2.4 vidyuti tṛpyantyāṃ yat kiṃca vidyuc ca parjanyaś cādhitiṣṭhatas tat tṛpyati /
Gobhilagṛhyasūtra
GobhGS, 3, 2, 29.0 evaṃ khalu carataḥ kāmavarṣī parjanyo bhavati //
GobhGS, 4, 4, 28.0 puṇye nakṣatre sthālīpākaṃ śrapayitvaitābhyo devatābhyo juhuyād indrāya marudbhyaḥ parjanyāyāśanyai bhagāya //
Gopathabrāhmaṇa
GB, 1, 1, 13, 7.0 parjanyaḥ sadasyaḥ //
GB, 1, 2, 6, 8.0 yad upary upasādayej jīmūtavarṣī tad ahaḥ parjanyo bhavati //
GB, 1, 4, 3, 3.0 parjanya ādityaḥ //
GB, 1, 4, 3, 4.0 parjanyād adhi vṛṣṭir jāyate //
Jaiminigṛhyasūtra
JaimGS, 1, 17, 12.0 varṣaṃ nāntardadhīta chattreṇa prati varṣaṃ niṣkrāmed evam asya carataḥ kāmavarṣī parjanyo bhavati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 12, 9.1 tat parjanyam abhyatyanayat /
JUB, 1, 36, 1.1 athaitat parjanye sāma /
JUB, 1, 36, 2.1 tad etat parjanye sāma /
JUB, 1, 36, 2.2 sa ya evam etat parjanye sāma veda varṣuko hāsmai parjanyo bhavati //
JUB, 1, 36, 2.2 sa ya evam etat parjanye sāma veda varṣuko hāsmai parjanyo bhavati //
JUB, 3, 1, 10.1 varṣati ca parjanya uc ca gṛhṇāti /
Jaiminīyabrāhmaṇa
JB, 1, 53, 9.0 amuto vai parjanyaḥ skandatīhauṣadhayo vanaspatayo jāyante //
JB, 1, 117, 12.0 etasya ha vā idaṃ sāmnaḥ krator varṣati ca parjanya uc ca gṛhṇāti //
JB, 1, 117, 14.0 varṣuko hāsmai parjanyo bhavati //
JB, 1, 117, 17.0 varṣati ca hāsmai parjanya uc ca gṛhṇāti ya evaṃ veda //
JB, 1, 143, 8.0 tat parjanyasya ghoṣo 'nvasṛjyata //
JB, 1, 143, 11.0 varṣukaḥ parjanyo bhavati //
JB, 1, 184, 11.0 taṃ parjanyo vṛṣṭyordhvam udaplāvayat //
JB, 1, 184, 20.0 atho hāsmai varṣuka eva parjanyo bhavati //
JB, 1, 213, 23.0 bahuvarṣī ha tu parjanyo bhavati //
JB, 1, 274, 6.0 bahuvarṣī tatra parjanyo bhavatīti ha smāha kūṭaś śailano yatrāham udgāyāmīti //
JB, 1, 274, 7.0 yatra vai bahuvarṣī parjanyo bhavati kalyāṇo vai tatra balīvardo 'śvataro hastī niṣkaḥ puruṣaḥ //
JB, 1, 314, 20.0 parjanyo bhūtvā prajānāṃ janitram abhavat //
JB, 2, 64, 21.0 varṣukaḥ parjanyo bhavati yatraivaṃ vidvān dīkṣate //
JB, 3, 346, 4.0 tad yat parjanyasya varṣiṣyataḥ kṛṣṇaṃ tannīlam //
Jaiminīyaśrautasūtra
JaimŚS, 2, 14.0 alaṃkṛtam enaṃ vṛṇīte parjanyo ma udgātā sa ma udgātā tvaṃ ma udgātā diśo me prastotṛpratihartārau subrahmaṇya iti //
JaimŚS, 2, 16.0 parjanyasya udgātā sa ta udgātāhaṃ ta udgātā diśas te prastotṛpratihartārau subrahmaṇyaḥ karmaiva vayaṃ kariṣyāmaḥ //
Kauśikasūtra
KauśS, 13, 14, 7.5 parjanyapatni hariṇyabhijitāsy abhi no vada /
Kāṭhakasaṃhitā
KS, 11, 10, 38.0 vṛṣā parjanyaḥ //
KS, 11, 10, 53.0 ahorātre parjanyo 'nuvarṣati //
KS, 13, 8, 27.0 ahorātre parjanyo 'nuvarṣati //
KS, 13, 12, 25.0 varṣuko 'smai parjanyo bhavati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 10, 1.6 varṣatu te parjanyaḥ /
MS, 1, 1, 10, 1.12 varṣatu te parjanyaḥ /
MS, 1, 1, 10, 1.18 varṣatu te parjanyaḥ /
MS, 1, 2, 6, 2.2 ut parjanyasya dhāmnodasthām amṛtaṃ anu //
MS, 1, 3, 24, 1.1 mahaṃ indro ya ojasā parjanyo vṛṣṭimaṁ iva /
MS, 1, 3, 35, 1.5 agnihvarebhyas tvā ṛtāyubhyā indrajyeṣṭhebhyo varuṇarājabhyo vātāpibhyaḥ parjanyātmabhyaḥ /
MS, 1, 10, 7, 29.0 yad uttānaḥ patet parjanyo 'varṣukaḥ syāt //
MS, 2, 4, 7, 1.14 divaḥ parjanyād antarikṣāt pṛthivyās tato no vṛṣṭyāvata //
MS, 2, 4, 7, 2.2 divaḥ parjanyād antarikṣāt pṛthivyās tato no vṛṣṭyāvata //
MS, 2, 4, 7, 3.2 divaḥ parjanyād antarikṣāt pṛthivyās tato no vṛṣṭyāvata //
MS, 2, 4, 7, 4.1 divā cit tamaḥ kṛṇvanti parjanyenodavāhena /
MS, 2, 4, 7, 5.2 pra parjanyaḥ sṛjatāṃ rodasī anu dhanvanā yantu vṛṣṭayaḥ //
MS, 2, 4, 8, 6.0 yatra parjanyo na varṣet tad etayā jyeṣṭhaṃ vā purohitaṃ vā yājayet //
MS, 2, 4, 8, 7.0 vṛṣṭir vā etebhyo 'nnādyam apakrāmati yatra parjanyo na varṣati //
MS, 2, 4, 8, 17.0 vṛṣā parjanyaḥ //
MS, 2, 7, 12, 11.2 parjanyo bījam īrayāno dhinotu śunāsīrā kṛṇutaṃ dhānyaṃ naḥ //
MS, 2, 12, 3, 4.2 divaḥ parjanyād antarikṣāt pṛthivyās tato no vṛṣṭyāvata //
MS, 2, 13, 14, 34.0 parjanyo devatā //
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 5.1 tasmād agniḥ samidho yasya sūryaḥ somāt parjanya oṣadhayaḥ pṛthivyām /
Pañcaviṃśabrāhmaṇa
PB, 2, 3, 5.0 varṣukaḥ parjanyo bhavatīme hi lokās tṛcas tān hiṅkāreṇa vyatiṣajati //
Pāraskaragṛhyasūtra
PārGS, 2, 9, 3.0 bhūtagṛhyebhyo maṇike trīn parjanyāyādbhyaḥ pṛthivyai //
PārGS, 2, 13, 2.0 indraṃ parjanyamaśvinau maruta udalākāśyapaṃ svātikārīṃ sītām anumatiṃ ca dadhnā taṇḍulair gandhair akṣatair iṣṭvānaḍuho madhughṛte prāśayet //
PārGS, 3, 2, 14.0 upottiṣṭhanti ud āyuṣā svāyuṣot parjanyasya vṛṣṭyā pṛthivyāḥ saptadhāmabhir iti //
Taittirīyasaṃhitā
TS, 1, 6, 10, 36.0 yathā vai parjanyaḥ suvṛṣṭaṃ varṣaty evaṃ yajño yajamānasya varṣati //
TS, 2, 1, 7, 3.5 ahorātrābhyāṃ khalu vai parjanyo varṣati /
TS, 2, 1, 7, 3.7 tāv evāsmā ahorātrābhyām parjanyaṃ varṣayataḥ /
TS, 2, 1, 8, 5.6 sa evāsmai parjanyaṃ varṣayati /
TS, 3, 4, 3, 3.4 diva evāsmai parjanyo varṣati vy asyām oṣadhayo rohanti samardhukam asya sasyam bhavati /
TS, 5, 2, 7, 10.1 yad divi cinvīta divaṃ śucārpayen na parjanyo varṣet //
TS, 5, 4, 1, 33.0 yat saṃspṛṣṭā upadadhyād vṛṣṭyai lokam apidadhyād avarṣukaḥ parjanyaḥ syāt //
TS, 5, 4, 1, 36.0 varṣukaḥ parjanyo bhavati //
TS, 6, 3, 4, 6.2 yadi kāmayeta varṣukaḥ parjanyaḥ syād ity avācīm avohed vṛṣṭim eva niyacchati yadi kāmayetāvarṣukaḥ syād ity ūrdhvām udūhed vṛṣṭim evodyacchati /
TS, 6, 4, 5, 54.0 yadi kāmayeta varṣukaḥ parjanyaḥ syād iti nīcā hastena nimṛjyāt //
TS, 6, 5, 6, 50.0 yadi tājak praskanded varṣukaḥ parjanyaḥ syāt //
Taittirīyāraṇyaka
TĀ, 5, 6, 11.5 rucitād vai parjanyo varṣati /
TĀ, 5, 6, 11.6 varṣukaḥ parjanyo bhavati /
TĀ, 5, 8, 4.5 varṣukaḥ parjanyo bhavati /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 40.1 mahāṁ indro ya ojasā parjanyo vṛṣṭimāṁ iva /
Vārāhagṛhyasūtra
VārGS, 13, 1.0 atha pravadane kanyāmupavasitāṃ snātāṃ saśiraskām ahatenācchinnadaśena vāsasā saṃvītāṃ saṃstīrṇasya purastād vihitāni vāditrāṇi vidhivadupakalpya purastāt sviṣṭakṛto vāce pathyāyai pūṣṇe pṛthivyā agnaye senāyai dhenāyai gāyatryai triṣṭubhe jagatyā anuṣṭubhe paṅktaye virāje rākāyai sinīvālyai kuhvai tvaṣṭra āśāyai sampattyai bhūtyai nirṛtyā anumatyai parjanyāyāgnaye sviṣṭakṛte ca juhuyāt //
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 34.1 varṣatu te parjanya iti vedim avekṣate //
VārŚS, 1, 6, 3, 23.1 yadi kāmayeta varṣety parjanya iti //
Āpastambaśrautasūtra
ĀpŚS, 16, 28, 1.11 paṅktiś chandas tat kṛṣiḥ parjanyo devatā /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 23, 10.1 parjanyo ma udgātā ity udgātāram //
Śatapathabrāhmaṇa
ŚBM, 6, 1, 3, 15.2 tadyadasya tannāmākarot parjanyastadrūpamabhavat parjanyo vai bhavaḥ parjanyāddhīdaṃ sarvam bhavati so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 15.2 tadyadasya tannāmākarot parjanyastadrūpamabhavat parjanyo vai bhavaḥ parjanyāddhīdaṃ sarvam bhavati so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 15.2 tadyadasya tannāmākarot parjanyastadrūpamabhavat parjanyo vai bhavaḥ parjanyāddhīdaṃ sarvam bhavati so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 7, 3, 1.2 etad vai devā akāmayanta parjanyo rūpaṃ syāmeti /
ŚBM, 6, 7, 3, 1.3 ta etenātmanā parjanyo rūpam abhavan /
ŚBM, 6, 7, 3, 1.4 tathaivaitad yajamāna etenātmanā parjanyo rūpam bhavati //
ŚBM, 6, 7, 3, 2.1 akrandad agni stanayann iva dyaur iti krandatīva hi parjanya stanayan /
ŚBM, 6, 7, 3, 2.2 kṣāmā rerihad vīrudhaḥ samañjann iti kṣamā vai parjanyo rerihyamāṇo vīrudhaḥ samanakti /
ŚBM, 6, 7, 3, 2.7 parobāhu hi parjanyaḥ //
ŚBM, 13, 1, 9, 10.1 nikāme nikāme naḥ parjanyo varṣatviti /
ŚBM, 13, 1, 9, 10.2 nikāme nikāme vai tatra parjanyo varṣati yatraitena yajñena yajante phalavatyo na oṣadhayaḥ pacyantāmiti phalavatyo vai tatrauṣadhayaḥ pacyante yatraitena yajñena yajante yogakṣemo naḥ kalpatāmiti yogakṣemo vai tatra kalpate yatraitena yajñena yajante tasmādyatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 14, 13.0 parjanyāyādbhya iti maṇike //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 1, 2.0 tasminn etā devatā āveśayad vācy agniṃ prāṇe vāyuṃ apāne vidyuta udāne parjanyaṃ cakṣuṣy ādityaṃ manasi candramasaṃ śrotre diśaḥ śarīre pṛthivīṃ retasy apo bala indraṃ manyāv īśānaṃ mūrdhany ākāśaṃ ātmani brahma //
ŚāṅkhĀ, 11, 2, 4.0 udāno mameti parjanya āviveśa //
ŚāṅkhĀ, 11, 5, 4.0 udāne me parjanyaḥ pratiṣṭhitaḥ svāhā //
ŚāṅkhĀ, 11, 6, 4.0 udāne me parjanyaḥ pratiṣṭhita udānaṃ hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
Ṛgveda
ṚV, 1, 38, 9.1 divā cit tamaḥ kṛṇvanti parjanyenodavāhena /
ṚV, 1, 38, 14.1 mimīhi ślokam āsye parjanya iva tatanaḥ /
ṚV, 1, 164, 51.2 bhūmim parjanyā jinvanti divaṃ jinvanty agnayaḥ //
ṚV, 4, 57, 8.2 śunam parjanyo madhunā payobhiḥ śunāsīrā śunam asmāsu dhattam //
ṚV, 5, 53, 6.2 vi parjanyaṃ sṛjanti rodasī anu dhanvanā yanti vṛṣṭayaḥ //
ṚV, 5, 63, 4.2 tam abhreṇa vṛṣṭyā gūhatho divi parjanya drapsā madhumanta īrate //
ṚV, 5, 63, 6.1 vācaṃ su mitrāvaruṇāv irāvatīm parjanyaś citrāṃ vadati tviṣīmatīm /
ṚV, 5, 83, 1.1 acchā vada tavasaṃ gīrbhir ābhi stuhi parjanyaṃ namasā vivāsa /
ṚV, 5, 83, 2.2 utānāgā īṣate vṛṣṇyāvato yat parjanya stanayan hanti duṣkṛtaḥ //
ṚV, 5, 83, 3.2 dūrāt siṃhasya stanathā ud īrate yat parjanyaḥ kṛṇute varṣyaṃ nabhaḥ //
ṚV, 5, 83, 4.2 irā viśvasmai bhuvanāya jāyate yat parjanyaḥ pṛthivīṃ retasāvati //
ṚV, 5, 83, 5.2 yasya vrata oṣadhīr viśvarūpāḥ sa naḥ parjanya mahi śarma yaccha //
ṚV, 5, 83, 9.1 yat parjanya kanikradat stanayan haṃsi duṣkṛtaḥ /
ṚV, 6, 49, 6.1 parjanyavātā vṛṣabhā pṛthivyāḥ purīṣāṇi jinvatam apyāni /
ṚV, 6, 52, 6.2 parjanyo na oṣadhībhir mayobhur agniḥ suśaṃsaḥ suhavaḥ piteva //
ṚV, 6, 75, 15.2 idam parjanyaretasa iṣvai devyai bṛhan namaḥ //
ṚV, 7, 35, 10.2 śaṃ naḥ parjanyo bhavatu prajābhyaḥ śaṃ naḥ kṣetrasya patir astu śambhuḥ //
ṚV, 7, 101, 5.1 idaṃ vacaḥ parjanyāya svarāje hṛdo astv antaraṃ taj jujoṣat /
ṚV, 7, 102, 1.1 parjanyāya pra gāyata divas putrāya mīᄆhuṣe /
ṚV, 7, 102, 2.2 parjanyaḥ puruṣīṇām //
ṚV, 7, 103, 1.2 vācam parjanyajinvitām pra maṇḍūkā avādiṣuḥ //
ṚV, 8, 6, 1.1 mahāṁ indro ya ojasā parjanyo vṛṣṭimāṁ iva /
ṚV, 8, 21, 18.2 parjanya iva tatanaddhi vṛṣṭyā sahasram ayutā dadat //
ṚV, 8, 102, 5.1 huve vātasvanaṃ kavim parjanyakrandyaṃ sahaḥ /
ṚV, 9, 2, 9.2 parjanyo vṛṣṭimāṁ iva //
ṚV, 9, 22, 2.1 ete vātā ivoravaḥ parjanyasyeva vṛṣṭayaḥ /
ṚV, 9, 82, 3.1 parjanyaḥ pitā mahiṣasya parṇino nābhā pṛthivyā giriṣu kṣayaṃ dadhe /
ṚV, 9, 113, 3.1 parjanyavṛddham mahiṣaṃ taṃ sūryasya duhitābharat /
ṚV, 10, 66, 6.2 vṛṣaṇā dyāvāpṛthivī ṛtāvarī vṛṣā parjanyo vṛṣaṇo vṛṣastubhaḥ //
ṚV, 10, 98, 1.2 ādityair vā yad vasubhir marutvān sa parjanyaṃ śantanave vṛṣāya //
ṚV, 10, 98, 8.2 viśvebhir devair anumadyamānaḥ pra parjanyam īrayā vṛṣṭimantam //
ṚV, 10, 169, 2.2 yā aṅgirasas tapaseha cakrus tābhyaḥ parjanya mahi śarma yaccha //
Ṛgvedakhilāni
ṚVKh, 2, 13, 6.1 śaṃ naḥ kanikradad devaḥ parjanyo abhivarṣatv oṣadhayaḥ sampravardhantam /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 3.1 tān ādityaḥ parjanyaḥ purobalāko bhūtvābhiprait /
ṢB, 1, 2, 6.1 yat parjanyaḥ purobalāko bhūtvābhiprait tena pumān /
Mahābhārata
MBh, 1, 1, 63.59 parjanya iva bhūtānām akṣayo bhāratadrumaḥ /
MBh, 1, 62, 10.1 kālavarṣī ca parjanyaḥ sasyāni phalavanti ca /
MBh, 1, 78, 1.8 parjanya iva sasyānāṃ devānām amṛtaṃ yathā /
MBh, 1, 102, 2.2 yathartuvarṣī parjanyo bahupuṣpaphalā drumāḥ //
MBh, 1, 114, 45.2 trayodaśaḥ śāliśirāḥ parjanyaśca caturdaśaḥ //
MBh, 1, 114, 56.1 parjanyaścaiva viṣṇuśca ādityāḥ pāvakārciṣaḥ /
MBh, 2, 22, 26.1 tam āsthāya rathaṃ divyaṃ parjanyasamanisvanam /
MBh, 2, 30, 2.2 nikāmavarṣī parjanyaḥ sphīto janapado 'bhavat //
MBh, 2, 42, 58.2 parjanyam iva bhūtāni mahādrumam ivāṇḍajāḥ /
MBh, 3, 13, 28.1 tathā parjanyaghoṣeṇa rathenādityavarcasā /
MBh, 3, 33, 45.2 āste 'tha karṣakas tūṣṇīṃ parjanyas tatra kāraṇam //
MBh, 3, 110, 23.1 kathaṃ pravarṣet parjanya upāyaḥ paridṛśyatām /
MBh, 3, 110, 26.2 sadyaḥ pravarṣet parjanya iti me nātra saṃśayaḥ //
MBh, 3, 188, 69.1 akālavarṣī parjanyo bhaviṣyati gate yuge /
MBh, 3, 188, 88.1 kālavarṣī ca parjanyo nakṣatrāṇi śubhāni ca /
MBh, 3, 211, 16.2 parjanyasahitaḥ śrīmān agnir vaiśvānaras tu saḥ //
MBh, 3, 221, 18.1 parjanyaś cāpyanuyayau namaskṛtya pinākinam /
MBh, 3, 297, 52.3 upajīvanaṃ ca parjanyo dānam asya parāyaṇam //
MBh, 4, 2, 13.2 hradānām udadhiḥ śreṣṭhaḥ parjanyo varṣatāṃ varaḥ //
MBh, 4, 2, 20.21 hradānām iva pātālaṃ parjanyo dadatām iva /
MBh, 4, 27, 15.1 sadā ca tatra parjanyaḥ samyag varṣī na saṃśayaḥ /
MBh, 4, 53, 67.2 kirañśarasahasrāṇi parjanya iva vṛṣṭimān //
MBh, 4, 58, 11.1 yathā varṣati parjanye vidyud vibhrājate divi /
MBh, 5, 22, 11.2 parjanyaghoṣān pravapañśaraughān pataṃgasaṃghān iva śīghravegān //
MBh, 5, 34, 36.1 parjanyanāthāḥ paśavo rājāno mitrabāndhavāḥ /
MBh, 5, 60, 17.1 nikāmavarṣī parjanyo rājan viṣayavāsinām /
MBh, 5, 82, 5.2 anvag eva ca parjanyaḥ prāvarṣad vighane bhṛśam //
MBh, 5, 92, 29.2 śrutvā taṃ rathanirghoṣaṃ parjanyaninadopamam //
MBh, 5, 131, 39.2 parjanyam iva bhūtāni devā iva śatakratum //
MBh, 6, 1, 21.1 vavarṣa cātra parjanyo māṃsaśoṇitavṛṣṭimān /
MBh, 6, BhaGī 3, 14.1 annādbhavanti bhūtāni parjanyādannasaṃbhavaḥ /
MBh, 6, BhaGī 3, 14.2 yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ //
MBh, 6, 43, 6.2 babhūva rathanirghoṣaḥ parjanyaninadopamaḥ //
MBh, 6, 59, 22.2 chādayañ śaravarṣeṇa parjanya iva vṛṣṭimān //
MBh, 6, 92, 14.2 parjanyasamanirghoṣo bhīṣmasya saha pāṇḍavaiḥ //
MBh, 6, 96, 20.2 cakrur ārtasvaraṃ ghoraṃ parjanyaninadopamam //
MBh, 6, 107, 48.1 droṇasya rathanirghoṣaṃ parjanyaninadopamam /
MBh, 6, 114, 86.1 abhyavarṣata parjanyaḥ prākampata ca medinī /
MBh, 6, 116, 22.2 parjanyāstreṇa saṃyojya sarvalokasya paśyataḥ /
MBh, 7, 4, 3.1 parjanya iva bhūtānāṃ pratiṣṭhā suhṛdāṃ bhava /
MBh, 7, 9, 13.2 parjanya iva bībhatsustumulām aśaniṃ sṛjan //
MBh, 7, 13, 5.1 nānadyamānaḥ parjanyaḥ sānilaḥ śucisaṃkṣaye /
MBh, 7, 20, 27.1 nānadyamānaḥ parjanyo miśravāto himātyaye /
MBh, 7, 64, 32.1 tataḥ sāyakavarṣeṇa parjanya iva vṛṣṭimān /
MBh, 7, 99, 1.3 kirañ śarasahasrāṇi parjanya iva vṛṣṭimān //
MBh, 7, 101, 1.3 parjanyasamanirghoṣaḥ punar droṇasya somakaiḥ //
MBh, 7, 104, 29.2 nanāda sumahānādaṃ parjanyaninadopamam //
MBh, 7, 129, 31.1 droṇapāṇḍavaparjanyāṃ khaḍgaśaktigadāśanim /
MBh, 7, 137, 6.1 vimuñcañ śaravarṣāṇi parjanya iva vṛṣṭimān /
MBh, 7, 137, 50.2 parjanya iva gharmānte nādayan vai diśo daśa //
MBh, 7, 150, 50.2 abhyavarṣaccharaiḥ karṇaḥ parjanya iva vṛṣṭimān //
MBh, 7, 155, 27.2 divyāstrajaladaḥ karṇaḥ parjanya iva vṛṣṭimān /
MBh, 7, 166, 59.1 taṃ śabdaṃ pāṇḍavāḥ śrutvā parjanyaninadopamam /
MBh, 8, 15, 30.1 parjanya iva gharmānte vṛṣṭyā sādridrumāṃ mahīm /
MBh, 8, 15, 31.1 drauṇiparjanyamuktāṃ tāṃ bāṇavṛṣṭiṃ suduḥsahām /
MBh, 8, 27, 43.2 kāmatoyapradaṃ loke naraparjanyam arjunam //
MBh, 8, 56, 12.2 parjanyasamanirghoṣaḥ parvatasyeva dīryataḥ //
MBh, 8, 65, 25.2 te ghoṣiṇaḥ pāṇḍavam abhyupeyuḥ parjanyamuktā iva vāridhārāḥ //
MBh, 9, 11, 59.1 śalyaḥ sāyakavarṣeṇa parjanya iva vṛṣṭimān /
MBh, 9, 16, 2.1 tataḥ sa śaravarṣeṇa parjanya iva vṛṣṭimān /
MBh, 9, 23, 5.1 yatraiṣa śabdastumulaḥ parjanyaninadopamaḥ /
MBh, 10, 2, 5.1 parjanyaḥ parvate varṣan kiṃ nu sādhayate phalam /
MBh, 10, 15, 23.2 samā dvādaśa parjanyastad rāṣṭraṃ nābhivarṣati //
MBh, 12, 29, 48.1 kālavarṣāśca parjanyāḥ sasyāni rasavanti ca /
MBh, 12, 38, 22.2 parjanyam iva gharmārtā āśaṃsānā upāsate //
MBh, 12, 67, 31.1 tato mahīṃ pariyayau parjanya iva vṛṣṭimān /
MBh, 12, 70, 23.2 kvacid varṣati parjanyaḥ kvacit sasyaṃ prarohati //
MBh, 12, 76, 13.1 parjanyam iva bhūtāni mahādrumam iva dvijāḥ /
MBh, 12, 76, 36.2 parjanyam iva bhūtāni svādudrumam ivāṇḍajāḥ //
MBh, 12, 92, 1.2 kālavarṣī ca parjanyo dharmacārī ca pārthivaḥ /
MBh, 12, 98, 15.2 śūrāccharaṇam icchantaḥ parjanyād iva jīvanam //
MBh, 12, 139, 5.2 avarṣati ca parjanye mitho bhede samutthite //
MBh, 12, 226, 27.1 avarṣati ca parjanye sarvabhūtāni cāsakṛt /
MBh, 12, 315, 40.1 yo 'dbhiḥ saṃyojya jīmūtān parjanyāya prayacchati /
MBh, 12, 349, 6.2 svajanaṃ taṃ pratīkṣāmi parjanyam iva karṣakaḥ //
MBh, 13, 32, 6.1 varuṇaṃ vāyum ādityaṃ parjanyaṃ jātavedasam /
MBh, 13, 59, 14.2 yeṣāṃ dārāḥ pratīkṣante parjanyam iva karṣakāḥ //
MBh, 13, 60, 24.2 parjanyam iva bhūtāni mahādrumam iva dvijāḥ //
MBh, 13, 145, 9.1 ghoraṃ ca ninadaṃ tasya parjanyaninadopamam /
MBh, 14, 76, 12.1 tataḥ parjanyavat sarve śaravṛṣṭim avāsṛjan /
MBh, 14, 95, 13.2 na ca varṣati parjanyaḥ katham annaṃ bhaviṣyati //
Rāmāyaṇa
Rām, Ay, 1, 30.2 mattaḥ priyataro loke parjanya iva vṛṣṭimān //
Rām, Ay, 3, 13.1 gharmābhitaptāḥ parjanyaṃ hlādayantam iva prajāḥ /
Rām, Ay, 14, 21.1 sa parjanya ivākāśe svanavān abhinādayan /
Rām, Ay, 28, 3.1 abhivarṣati kāmair yaḥ parjanyaḥ pṛthivīm iva /
Rām, Ay, 61, 8.2 abhivarṣati parjanyo mahīṃ divyena vāriṇā //
Rām, Ay, 104, 12.2 tvām eva pratikāṅkṣante parjanyam iva karṣakāḥ //
Rām, Ār, 27, 7.2 nabhaś cakārāvivaraṃ parjanya iva vṛṣṭibhiḥ //
Rām, Su, 37, 15.1 apyarkam api parjanyam api vaivasvataṃ yamam /
Rām, Yu, 18, 9.2 parjanya iva jīmūtaiḥ samantāt parivāritaḥ //
Rām, Yu, 45, 28.1 tato dundubhinirghoṣaḥ parjanyaninadopamaḥ /
Rām, Yu, 67, 20.2 saṃtatāneṣudhārābhiḥ parjanya iva vṛṣṭimān //
Rām, Yu, 116, 88.2 kālavarṣī ca parjanyaḥ sukhasparśaś ca mārutaḥ //
Rām, Utt, 89, 9.1 kāle varṣati parjanyaḥ subhikṣaṃ vimalā diśaḥ /
Agnipurāṇa
AgniPur, 17, 13.1 vayāṃsi ca sasarjādau parjanyaṃ cātha vaktrataḥ /
Harivaṃśa
HV, 1, 34.2 yādāṃsi ca sasarjādau parjanyaṃ ca sasarja ha //
HV, 3, 111.2 parjanyas tapano vyaktas tasya sarvam idaṃ jagat //
HV, 4, 14.1 tathā hiraṇyalomānaṃ parjanyasya prajāpateḥ /
HV, 7, 22.2 hiraṇyalomā parjanya ūrdhvabāhuś ca somajaḥ /
HV, 28, 13.2 kālavarṣī ca parjanyo na ca vyādhibhayaṃ bhavet //
Kumārasaṃbhava
KumSaṃ, 7, 11.2 nirvṛttaparjanyajalābhiṣekā praphullakāśā vasudheva reje //
Kūrmapurāṇa
KūPur, 1, 40, 2.2 vivasvānatha pūṣā ca parjanyaścāṃśureva ca //
KūPur, 1, 41, 19.1 parjanyo 'śvayuji tvaṣṭā kārttike māsi bhāskaraḥ /
KūPur, 1, 41, 22.2 aryamā daśabhiḥ pāti parjanyo navabhistapet /
KūPur, 1, 49, 18.2 vedabāhuḥ sudhāmā ca parjanyaśca mahāmuniḥ /
Liṅgapurāṇa
LiPur, 1, 54, 58.1 gāṅgā gaṅgāmbusambhūtā parjanyena parāvahaiḥ /
LiPur, 1, 55, 25.2 vivasvāṃścaiva pūṣā ca parjanyo'ṃśur bhagas tathā //
LiPur, 1, 55, 55.2 parjanyaścaiva pūṣā ca bharadvājo 'tha gautamaḥ //
LiPur, 1, 59, 32.1 aṃśur vivasvāṃstvaṣṭā ca parjanyo viṣṇureva ca /
LiPur, 1, 59, 34.2 parjanyo'śvayuje māsi tvaṣṭā vai kārtike raviḥ //
LiPur, 1, 59, 38.1 aryamā daśabhir yāti parjanyo navabhis tathā /
LiPur, 1, 96, 99.3 jīvitāḥ smo vayaṃ devāḥ parjanyeneva pādapāḥ //
Matsyapurāṇa
MPur, 4, 29.2 chandāṃsi ca sasarjādau parjanyaṃ ca tataḥ param //
MPur, 9, 19.2 devabāhuḥ subāhuśca parjanyaḥ somapo muniḥ //
MPur, 43, 27.2 sa eva vṛṣṭyā parjanyo yogitvādarjuno'bhavat //
MPur, 51, 20.1 parjanyaḥ pavamānastu dvitīyaḥ so 'nudṛśyate /
MPur, 124, 95.2 hiraṇyaromā parjanyaḥ ketumānrājasaśca saḥ //
MPur, 125, 17.2 teṣāṃ śreṣṭhaśca parjanyaścatvāraścaiva diggajāḥ //
MPur, 125, 19.1 parjanyo diggajāścaiva hemante śītasambhavam /
MPur, 126, 13.2 parjanyaścaiva pūṣā ca bharadvājaḥ sagautamaḥ //
MPur, 143, 39.1 prācīnabarhiḥ parjanyo havirdhānādayo nṛpāḥ /
MPur, 167, 58.1 ahaṃ varṣamahaṃ somaḥ parjanyo'hamahaṃ raviḥ /
MPur, 171, 56.2 pūṣā mitraśca dhanado dhātā parjanya eva ca //
Suśrutasaṃhitā
Su, Sū., 5, 24.2 somo vyānamapānaṃ te parjanyaḥ parirakṣatu //
Viṣṇupurāṇa
ViPur, 1, 17, 86.2 parjanyavaruṇābhyāṃ vā na siddhair na ca rākṣasaiḥ //
ViPur, 1, 22, 12.1 tathā hiraṇyaromāṇaṃ parjanyasya prajāpateḥ /
ViPur, 2, 10, 12.1 viśvāvasurbharadvājaḥ parjanyairāvatau tathā /
ViPur, 3, 1, 22.2 vedabāhuḥ sudhāmā ca parjanyaśca mahāmuniḥ /
ViPur, 3, 11, 44.1 taccheṣaṃ maṇikobhyo 'tha parjanyebhyaḥ kṣipettataḥ /
ViPur, 4, 20, 30.1 vedavādavirodhavacanoccāraṇadūṣite ca tasmin devāpau tiṣṭhaty api jyeṣṭhabhrātary akhilasya niṣpattaye vavarṣa bhagavān parjanyaḥ //
ViPur, 5, 10, 23.2 parjanyaḥ sarvalokasya bhavāya bhuvi varṣati //
ViPur, 6, 1, 51.1 svalpāmbuvṛṣṭiḥ parjanyaḥ sasyaṃ svalpaphalaṃ tathā /
Abhidhānacintāmaṇi
AbhCint, 2, 78.2 jīmūtaparjanyabalāhakā ghano dhārādharo vāhadamugdharā jalāt //
AbhCint, 2, 86.2 parjanyaharyaśvarbhukṣibāhudanteyavṛddhaśravasas turāṣāṭ //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 4.1 kāmaṃ vavarṣa parjanyaḥ sarvakāmadughā mahī /
BhāgPur, 2, 6, 7.1 apāṃ vīryasya sargasya parjanyasya prajāpateḥ /
BhāgPur, 4, 14, 26.2 parjanyo dhanadaḥ somaḥ kṣitiragnirapāmpatiḥ //
BhāgPur, 4, 22, 58.1 varṣati sma yathākāmaṃ parjanya iva tarpayan /
BhāgPur, 10, 3, 49.2 vavarṣa parjanya upāṃśugarjitaḥ śeṣo 'nvagādvāri nivārayanphaṇaiḥ //
Bhāratamañjarī
BhāMañj, 1, 69.2 aśvādhirūḍhaḥ parjanyasturagaḥ sa ca pāvakaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 9.2 padmākṣaḥ padmagarbhaśca parjanyaḥ padmasaṃsthitaḥ //
GarPur, 1, 46, 4.1 īśaścaivātha parjanyo jayantaḥ kuliśāyudhaḥ /
GarPur, 1, 58, 15.1 viśvāvasurbharadvājaḥ parjanyairāvatau tadā /
GarPur, 1, 87, 19.2 hiraṇyaromā parjanyaḥ satyanetraḥ svadhāma ca //
GarPur, 1, 168, 3.2 vāyuḥ kupyati parjanye jīrṇānne dinasaṃkṣaye //
Hitopadeśa
Hitop, 1, 190.2 parjanya iva bhūtānām ādhāraḥ pṛthivīpatiḥ /
Hitop, 1, 190.3 vikale'pi hi parjanye jīvyate na tu bhūpatau //
Kathāsaritsāgara
KSS, 5, 2, 41.2 kālo vidyullatājihvo garjan parjanyarākṣasaḥ //
Rājanighaṇṭu
RājNigh, Ekārthādivarga, Dvyarthāḥ, 50.1 āsphotāyāṃ tu parjanyo vṛṣṭidāruharidrayoḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 368.0 parjanyāya pragāyatedaṃ vacaḥ parjanyāyeti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 368.0 parjanyāya pragāyatedaṃ vacaḥ parjanyāyeti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 369.0 āpo vai parjanyaḥ //