Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Ṛgveda
Mahābhārata
Rāmāyaṇa
Kumārasaṃbhava
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Garuḍapurāṇa
Kathāsaritsāgara

Atharvaveda (Śaunaka)
AVŚ, 4, 15, 13.2 vācam parjanyajinvitāṃ pra maṇḍūkā avādiṣuḥ //
AVŚ, 10, 10, 6.2 vaśā parjanyapatnī devāṁ apy eti brahmaṇā //
AVŚ, 12, 1, 42.2 bhūmyai parjanyapatnyai namo 'stu varṣamedase //
Kauśikasūtra
KauśS, 13, 14, 7.5 parjanyapatni hariṇyabhijitāsy abhi no vada /
Maitrāyaṇīsaṃhitā
MS, 1, 3, 35, 1.5 agnihvarebhyas tvā ṛtāyubhyā indrajyeṣṭhebhyo varuṇarājabhyo vātāpibhyaḥ parjanyātmabhyaḥ /
Ṛgveda
ṚV, 6, 49, 6.1 parjanyavātā vṛṣabhā pṛthivyāḥ purīṣāṇi jinvatam apyāni /
ṚV, 6, 75, 15.2 idam parjanyaretasa iṣvai devyai bṛhan namaḥ //
ṚV, 7, 103, 1.2 vācam parjanyajinvitām pra maṇḍūkā avādiṣuḥ //
ṚV, 8, 102, 5.1 huve vātasvanaṃ kavim parjanyakrandyaṃ sahaḥ /
ṚV, 9, 113, 3.1 parjanyavṛddham mahiṣaṃ taṃ sūryasya duhitābharat /
Mahābhārata
MBh, 2, 22, 26.1 tam āsthāya rathaṃ divyaṃ parjanyasamanisvanam /
MBh, 3, 13, 28.1 tathā parjanyaghoṣeṇa rathenādityavarcasā /
MBh, 3, 211, 16.2 parjanyasahitaḥ śrīmān agnir vaiśvānaras tu saḥ //
MBh, 5, 22, 11.2 parjanyaghoṣān pravapañśaraughān pataṃgasaṃghān iva śīghravegān //
MBh, 5, 34, 36.1 parjanyanāthāḥ paśavo rājāno mitrabāndhavāḥ /
MBh, 5, 92, 29.2 śrutvā taṃ rathanirghoṣaṃ parjanyaninadopamam //
MBh, 6, 43, 6.2 babhūva rathanirghoṣaḥ parjanyaninadopamaḥ //
MBh, 6, 92, 14.2 parjanyasamanirghoṣo bhīṣmasya saha pāṇḍavaiḥ //
MBh, 6, 96, 20.2 cakrur ārtasvaraṃ ghoraṃ parjanyaninadopamam //
MBh, 6, 107, 48.1 droṇasya rathanirghoṣaṃ parjanyaninadopamam /
MBh, 6, 116, 22.2 parjanyāstreṇa saṃyojya sarvalokasya paśyataḥ /
MBh, 7, 101, 1.3 parjanyasamanirghoṣaḥ punar droṇasya somakaiḥ //
MBh, 7, 104, 29.2 nanāda sumahānādaṃ parjanyaninadopamam //
MBh, 7, 166, 59.1 taṃ śabdaṃ pāṇḍavāḥ śrutvā parjanyaninadopamam /
MBh, 8, 15, 31.1 drauṇiparjanyamuktāṃ tāṃ bāṇavṛṣṭiṃ suduḥsahām /
MBh, 8, 56, 12.2 parjanyasamanirghoṣaḥ parvatasyeva dīryataḥ //
MBh, 8, 65, 25.2 te ghoṣiṇaḥ pāṇḍavam abhyupeyuḥ parjanyamuktā iva vāridhārāḥ //
MBh, 9, 23, 5.1 yatraiṣa śabdastumulaḥ parjanyaninadopamaḥ /
MBh, 13, 145, 9.1 ghoraṃ ca ninadaṃ tasya parjanyaninadopamam /
MBh, 14, 76, 12.1 tataḥ parjanyavat sarve śaravṛṣṭim avāsṛjan /
Rāmāyaṇa
Rām, Yu, 45, 28.1 tato dundubhinirghoṣaḥ parjanyaninadopamaḥ /
Kumārasaṃbhava
KumSaṃ, 7, 11.2 nirvṛttaparjanyajalābhiṣekā praphullakāśā vasudheva reje //
Viṣṇupurāṇa
ViPur, 1, 17, 86.2 parjanyavaruṇābhyāṃ vā na siddhair na ca rākṣasaiḥ //
ViPur, 2, 10, 12.1 viśvāvasurbharadvājaḥ parjanyairāvatau tathā /
Abhidhānacintāmaṇi
AbhCint, 2, 78.2 jīmūtaparjanyabalāhakā ghano dhārādharo vāhadamugdharā jalāt //
AbhCint, 2, 86.2 parjanyaharyaśvarbhukṣibāhudanteyavṛddhaśravasas turāṣāṭ //
Garuḍapurāṇa
GarPur, 1, 58, 15.1 viśvāvasurbharadvājaḥ parjanyairāvatau tadā /
Kathāsaritsāgara
KSS, 5, 2, 41.2 kālo vidyullatājihvo garjan parjanyarākṣasaḥ //