Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Saundarānanda
Divyāvadāna
Harivaṃśa
Nyāyabhāṣya
Kathāsaritsāgara
Saddharmapuṇḍarīkasūtra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 14.0 etad vā ahar īpsantaḥ saṃvatsaram āsate ta āgacchanti //
AĀ, 2, 3, 2, 5.0 puruṣe tv evāvistarām ātmā sa hi prajñānena saṃpannatamo vijñātaṃ vadati vijñātaṃ paśyati veda śvastanaṃ veda lokālokau martyenāmṛtam īpsaty evaṃ sampannaḥ //
Aitareyabrāhmaṇa
AB, 4, 26, 2.0 āpnoti yam īpsati nainaṃ dviṣann āpnoti ya evaṃ veda //
AB, 6, 24, 1.0 devā vai vale gāḥ paryapaśyaṃs tā yajñenaivepsaṃs tāḥ ṣaṣṭhenāhnāpnuvaṃs te prātaḥsavane nabhākena valam anabhayaṃs taṃ yad anabhayān aśrathayann evainaṃ tat ta u tṛtīyasavane vajreṇa vālakhilyābhir vācaḥ kūṭenaikapadayā valaṃ virujya gā udājan //
Atharvaveda (Paippalāda)
AVP, 1, 80, 3.1 jarāṃ mṛtyuṃ prepsatu jīva eṣa nāsya krimir īśāte nota jambhaḥ /
Atharvaveda (Śaunaka)
AVŚ, 9, 5, 12.1 ījānānāṃ sukṛtāṃ lokam īpsan pañcaudanaṃ brahmaṇe 'jaṃ dadāti /
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 26.1 dīrgham āyuḥ svargaṃ cepsan kāmam anyasmai sādhuvṛttāya guruṇānujñātaḥ //
Gopathabrāhmaṇa
GB, 1, 4, 1, 2.0 tam eta īpsanti ye saṃvatsarāya dīkṣante //
GB, 1, 5, 23, 12.2 saubheṣajaṃ chanda īpsan yad agnau catuḥśataṃ bahudhā hūyate yat //
GB, 1, 5, 24, 1.1 śraddhāyāṃ retas tapasā tapasvī vaiśvānaraḥ siṣice 'patyam īpsan /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 24, 6.1 athāsyai mukhena mukhamīpsate /
HirGS, 2, 3, 7.15 grāmānsajātayo yantīpsantaḥ parijākṛtān /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 15, 1.1 devā vai svargaṃ lokam aipsan /
JUB, 1, 15, 2.1 te devāḥ prajāpatim upādhāvan svargaṃ vai lokam aipsiṣma /
JUB, 4, 14, 7.1 taṃ hocuḥ svargaṃ vai lokam aipsiṣma /
Jaiminīyabrāhmaṇa
JB, 1, 233, 11.0 sa rūkṣaḥ paruṣo virājaṃ saṃpipādayiṣann īpsann anāpnuvann āste //
Kāṭhakasaṃhitā
KS, 8, 7, 47.0 nainam āpnoti ya īpsati ya evaṃ veda //
Vārāhagṛhyasūtra
VārGS, 6, 30.0 malajñurabalaḥ kṛśaḥ snātvā sa sarvaṃ labhate yat kiṃcin manasepsitam iti //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 12.0 tasminn abhijanavidyāsamudetam samāhitam saṃskartāram īpset //
ĀpDhS, 1, 5, 15.0 svargam āyuś cepsan //
ĀpDhS, 1, 19, 3.0 ya īpsed iti kaṇvaḥ //
ĀpDhS, 1, 19, 9.0 puṇyasyepsato bhoktavyam //
ĀpDhS, 1, 19, 10.0 puṇyasyāpy anīpsato na bhoktavyam //
ĀpDhS, 2, 17, 10.0 tulyaguṇeṣu vayovṛddhaḥ śreyān dravyakṛśaś cepsan //
Āpastambaśrautasūtra
ĀpŚS, 19, 14, 7.1 sattre pratiṣṭhām īpsan yaśaḥ prajāṃ paśūn svargam ṛddhim īpsan yathāvakāśaṃ yathāsamāmnātam //
ĀpŚS, 19, 14, 7.1 sattre pratiṣṭhām īpsan yaśaḥ prajāṃ paśūn svargam ṛddhim īpsan yathāvakāśaṃ yathāsamāmnātam //
ĀpŚS, 19, 14, 10.1 jyaiṣṭhyam īpsan yaśaḥ prajāṃ vā trivṛtam eva /
Śatapathabrāhmaṇa
ŚBM, 10, 1, 2, 1.1 prajāpatir imāṃl lokān aipsat /
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 1, 17.0 īpsitam annaṃ tad ahar bhuñjīta //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 1.1 ye virājam atiyajante virājam eva ta īpsanto 'muṣmin loke śrāmyanti /
ṢB, 1, 6, 1.2 atha ya enām arvāg dabhnuvanti virājam eva ta īpsanto 'muṣmin loke śrāmyanti /
Mahābhārata
MBh, 1, 14, 20.2 viśiṣṭabalam īpsantyā pañcavarṣaśatāt paraḥ //
MBh, 2, 23, 24.3 tasya pārthivatām īpse karastasmai pradīyatām //
MBh, 5, 30, 10.1 ācārya iṣṭo 'napago vidheyo vedān īpsan brahmacaryaṃ cacāra /
MBh, 5, 106, 9.2 pūrvakāryāṇi kāryāṇi daivāni sukham īpsatā //
MBh, 5, 127, 33.2 īpsann arthaṃ ca dharmaṃ ca dviṣatāṃ ca parābhavam //
MBh, 7, 164, 13.2 suyuddhena parāṃl lokān īpsantaḥ kīrtim eva ca //
MBh, 12, 60, 18.2 tasmād rājñā viśeṣeṇa yoddhavyaṃ dharmam īpsatā //
MBh, 12, 128, 29.2 viśeṣataḥ kuruśreṣṭha prajāpālanam īpsatā //
MBh, 12, 171, 14.1 tasmānnirveda eveha gantavyaḥ sukham īpsatā /
Saundarānanda
SaundĀ, 6, 23.1 sa tu tvadarthaṃ gṛhavāsamīpsan jijīviṣustvatparitoṣahetoḥ /
Divyāvadāna
Divyāv, 6, 14.0 api tu na tvayā śrutaṃ sasurāsurajagadanavalokitamūrdhāno buddhā bhagavanta iti api tu yadīpsasi tathāgatasya śarīrapramāṇaṃ draṣṭum tava gṛhe 'gnihotrakuṇḍaṃ tasyādhastādgośīrṣacandanamayī yaṣṭirupatiṣṭhate tāmuddhṛtya māpaya //
Divyāv, 8, 447.0 sahacittotpādād vāgniścāraṇena yathepsitāścopakaraṇaviśeṣā ākāśādavatariṣyanti //
Divyāv, 8, 479.0 sahacittotpādādvāgniścāraṇena ca yathepsitāścopakaraṇaviśeṣā asya ratnasyānubhāvādākāśādavatariṣyanti //
Divyāv, 8, 529.0 atha supriyo mahāsārthavāhastadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣito yattatprathamalabdhaṃ maṇiratnaṃ dhvajāgre āropya vācaṃ ca niścārayati yojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyante sahābhidhānācca yo yenārthī tasya tadvarṣaṃ bhavati //
Divyāv, 8, 533.0 mahābhiṣiktena supriyeṇa mahārājñā dvitīyaṃ maṇiratnaṃ dhvajāgre āropya pūrvavidhinā dviyojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyantāmiti sahābhidhānācca yo yenārthī tasya tadvarṣati //
Divyāv, 8, 534.0 tṛtīyena maṇiratnena yathoktena vidhinā dhvajāgrocchritena yathepsitopakaraṇaviśeṣavarṣaṇāni sampannāni //
Divyāv, 8, 536.0 tato 'nupūrveṇa jambudvīpaiśvaryabhūtena supriyeṇa mahārājñā tadeva poṣadhe pañcadaśyāṃ śiraḥsnātenopoṣadhoṣitena kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ kṛtvā upakaraṇotpannābhilāṣiṇāṃ strīmanuṣyāṇāṃ jambudvīpanivāsinām yanmaṇiratnaṃ badaradvīpamahāpattanasarvasvabhūtam yathepsitam sarvopakaraṇavarṣiṇaṃ dhvajāgre āropayāmāsa //
Divyāv, 8, 537.0 samanantaraṃ dhvajāgrāvaropite tasmiñ jambudvīpapradhānamaṇiratne kṛtsno jambudvīpanivāsī mahājanakāyo yathepsitairupakaraṇaviśeṣaiḥ saṃtarpitaḥ //
Divyāv, 17, 244.1 api tu yo yuṣmākaṃ ratnairarthī sa yāvadīpsitāni ratnāni gṛhṇātu //
Divyāv, 18, 311.1 teṣāṃ tathā vyutpadyatāṃ na lebhe taccaityam yathepsitaṃ tena suvarṇena kārayitum //
Divyāv, 18, 523.1 tayā vṛddhayā abhihitaṃ yathepsitaṃ kuru //
Harivaṃśa
HV, 2, 26.2 prādād yathepsitaṃ kṣīraṃ tena prāṇān adhārayan //
HV, 13, 68.3 svargam ārogyam evātha yad anyad api cepsitam //
HV, 18, 31.2 yathepsitāṃś ca sarvārthān gaccha tāta yathāsukham //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 16.1 yaḥ khalu cetanāvān sādhananirvartanīyaṃ sukhaṃ buddhvā tad īpsan sādhanāvāptaye prayatate sa sukhena yujyate na viparītaḥ //
Kathāsaritsāgara
KSS, 5, 2, 297.1 sāpi tvadīpsitā nanu divyā rājātmajā kanakarekhā /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 136.1 atha khalu te kumārakāsteṣāṃ krīḍanakānāṃ ramaṇīyakānāmarthāya yathepsitānāṃ yathāsaṃkalpitānāmiṣṭānāṃ kāntānāṃ priyāṇāṃ manaāpānāṃ nāmadheyāni śrutvā tasmādādīptādagārāt kṣipramevārabdhavīryā balavatā javena anyonyam apratīkṣamāṇāḥ kaḥ prathamaṃ kaḥ prathamataramityanyonyaṃ saṃghaṭṭitakāyās tasmād ādīptādagārāt kṣiprameva nirdhāvitāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 12, 39.6 anena mantreṇa japaṃ kṛtvā śīghram īpsitaṃ labhet //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 9, 10.2 amādyad indraḥ somena brāhmaṇāś cepsitair dhanaiḥ /