Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 67, 32.5 gṛhāṇa ca varaṃ mattastatkṛte yad abhīpsitam //
MBh, 1, 143, 13.1 pṛṣṭhena vo vahiṣyāmi śīghrāṃ gatim abhīpsataḥ /
MBh, 1, 158, 31.2 nāmnā kumbhīnasī nāma patitrāṇam abhīpsatī //
MBh, 1, 160, 35.2 vibhūṣaṇam ivaiteṣāṃ bhūṣaṇānām abhīpsitam //
MBh, 2, 12, 11.2 tena rājāpi san kṛtsnaṃ samrāḍguṇam abhīpsati //
MBh, 2, 13, 32.1 jñātitrāṇam abhīpsadbhir asmatsaṃbhāvanā kṛtā /
MBh, 2, 15, 1.2 samrāḍguṇam abhīpsan vai yuṣmān svārthaparāyaṇaḥ /
MBh, 2, 15, 7.2 prāptam etanmayā rājan duṣprāpaṃ yad abhīpsitam //
MBh, 2, 23, 2.2 prāptam etanmayā rājan duṣprāpaṃ yad abhīpsitam //
MBh, 2, 30, 24.1 yajasvābhīpsitaṃ yajñaṃ mayi śreyasyavasthite /
MBh, 3, 40, 40.2 yuddhasyāntam abhīpsan vai vegenābhijagāma tam //
MBh, 3, 149, 3.1 bhrātuḥ priyam abhīpsan vai cakāra sumahad vapuḥ /
MBh, 3, 219, 5.2 tvāṃ putraṃ cāpyabhīpsāmaḥ kṛtvaitad anṛṇo bhava //
MBh, 4, 49, 7.2 pratyudyayur bhāratam āpatantaṃ mahārathāḥ karṇam abhīpsamānāḥ //
MBh, 5, 1, 16.2 tathāpi rājā sahitaḥ suhṛdbhir abhīpsate 'nāmayam eva teṣām //
MBh, 5, 47, 84.2 śāradvatāyāpratidvandvine ca yotsyāmyahaṃ rājyam abhīpsamānaḥ //
MBh, 5, 64, 14.1 na cet prayacchadhvam amitraghātino yudhiṣṭhirasyāṃśam abhīpsitaṃ svakam /
MBh, 5, 99, 5.2 sarve śriyam abhīpsanto dhārayanti balānyuta //
MBh, 5, 127, 47.1 na caiṣa śaktaḥ pārthānāṃ yastvadartham abhīpsati /
MBh, 5, 139, 54.1 tad atra puṇḍarīkākṣa vidhatsva yad abhīpsitam /
MBh, 5, 174, 12.3 tapastaptum abhīpsāmi tāpasaiḥ paripālitā //
MBh, 6, 22, 2.2 svargaṃ param abhīpsantaḥ suyuddhena kurūdvahāḥ //
MBh, 6, 103, 78.2 na prahartum abhīpsāmi gṛhīteṣuṃ kathaṃcana //
MBh, 7, 159, 50.2 loke lokavināśāya paraṃ lokam abhīpsatām //
MBh, 9, 40, 33.1 yatra yatra hi yo vipro yān yān kāmān abhīpsati /
MBh, 10, 12, 19.2 tad gṛhāṇa vināstreṇa yanme dātum abhīpsasi //
MBh, 11, 5, 18.1 abhīpsati ca tāṃ nityam atṛptaḥ sa punaḥ punaḥ /
MBh, 12, 7, 38.1 mayā nisṛṣṭaṃ pāpaṃ hi parigraham abhīpsatā /
MBh, 12, 31, 15.2 abhīpsāmi sutaṃ vīraṃ vīryavantaṃ dṛḍhavratam /
MBh, 12, 118, 24.2 na vimānayitavyāśca rājñā vṛddhim abhīpsatā //
MBh, 12, 164, 16.2 kāmān abhīpsitāṃstubhyaṃ dātā nāstyatra saṃśayaḥ //
MBh, 12, 205, 5.1 nāśuddham ācaret tasmād abhīpsan dehayāpanam /
MBh, 12, 220, 44.2 mameyam iti mohāt tvaṃ rājaśriyam abhīpsasi //
MBh, 12, 261, 52.2 parāṃ gatim abhīpsanto yatayaḥ saṃyame ratāḥ //
MBh, 12, 309, 89.2 śubhānyācaritavyāni paralokam abhīpsatā //
MBh, 12, 313, 27.2 triṣvāśrameṣu ko nvartho bhavet param abhīpsataḥ //
MBh, 12, 342, 5.1 asmin hi lokasaṃtāne paraṃ pāram abhīpsataḥ /
MBh, 13, 27, 93.2 svasthānam iṣṭam iha brāhmam abhīpsamānair gaṅgā sadaivātmavaśair upāsyā //
MBh, 13, 61, 65.2 bhūr deyā vidhivacchakra pātre sukham abhīpsatā //
MBh, 13, 132, 16.3 svargavāsam abhīpsadbhir na sevyastvata uttaraḥ //
MBh, 14, 15, 21.1 so 'haṃ gantum abhīpsāmi purīṃ dvāravatīṃ prati /
MBh, 14, 76, 7.2 raṇe jayam abhīpsantaḥ kaunteyaṃ paryavārayan //
MBh, 14, 93, 51.2 tava vipra prasādena lokān prāpsyāmyabhīpsitān //
MBh, 15, 17, 4.1 sa tvā kurukulaśreṣṭha kiṃcid artham abhīpsati /
MBh, 15, 17, 12.2 parair vinihatāpatyo vanaṃ gantum abhīpsati //
MBh, 15, 22, 26.2 kasya hetoḥ parityajya vanaṃ gantum abhīpsasi //
MBh, 17, 3, 19.2 mātroḥ sāmyam abhīpsan vai nakulaṃ jīvam icchasi //
Manusmṛti
ManuS, 5, 136.2 ubhayoḥ sapta dātavyā mṛdaḥ śuddhim abhīpsatā //
ManuS, 5, 156.2 patilokam abhīpsantī nācaret kiṃcid apriyam //
ManuS, 7, 204.2 abhīpsitānām arthānāṃ kāle yuktaṃ praśasyate //
ManuS, 12, 105.2 trayaṃ suviditaṃ kāryaṃ dharmaśuddhim abhīpsatā //
Rāmāyaṇa
Rām, Bā, 36, 1.2 senāpatim abhīpsantaḥ pitāmaham upāgaman //
Rām, Bā, 64, 6.2 na dīyate yadi tv asya manasā yad abhīpsitam /
Rām, Utt, 6, 32.2 duḥkhaṃ nārāyaṇaṃ jetuṃ yo no hantum abhīpsati //
Harivaṃśa
HV, 17, 5.2 tāṃs trīn abhīpsato rājyaṃ vyabhicārapradharṣitān //
Kumārasaṃbhava
KumSaṃ, 6, 86.1 mene menāpi tat sarvaṃ patyuḥ kāryam abhīpsitam /
Kāmasūtra
KāSū, 3, 4, 34.4 mandāpadeśā guṇavatyapi kanyā dhanahīnā kulīnāpi samānair ayācyāmānā mātāpitṛviyuktā vā jñātikulavartinī vā prāptayauvanā pāṇigrahaṇaṃ svayam abhīpseta //
Kātyāyanasmṛti
KātySmṛ, 1, 201.1 vyājenaiva tu yatrāsau dīrghakālam abhīpsati /
Kūrmapurāṇa
KūPur, 2, 26, 38.1 tasmāt sarvaprayatnena tat tat phalamabhīpsatā /
Liṅgapurāṇa
LiPur, 1, 96, 110.2 ato 'smān pāhi bhagavan surān dānair abhīpsitaiḥ //
Suśrutasaṃhitā
Su, Sū., 25, 41.2 tamātmavān ātmahanaṃ kuvaidyaṃ vivarjayedāyurabhīpsamānaḥ //
Viṣṇupurāṇa
ViPur, 1, 11, 28.1 nānyadattam abhīpsyāmi sthānam amba svakarmaṇā /
ViPur, 1, 11, 40.2 nāham artham abhīpsāmi na rājyaṃ dvijasattamāḥ /
ViPur, 1, 12, 36.1 na vidmaḥ kiṃ sa śakratvaṃ kiṃ sūryatvam abhīpsati /
ViPur, 3, 18, 67.1 bhuñjandattaṃ tayā so 'nnamatimiṣṭamabhīpsitam /
ViPur, 5, 6, 28.2 śubhena manasā dhyātaṃ gavāṃ vṛddhimabhīpsatā //
ViPur, 5, 8, 5.2 vayametānyabhīpsāmaḥ pātyantāṃ yadi rocate //
ViPur, 5, 30, 18.1 ārādhya tvāmabhīpsante kāmānātmabhavakṣayam /
Viṣṇusmṛti
ViSmṛ, 92, 2.1 tatpradānenābhīpsitaṃ lokam āpnoti //
Yājñavalkyasmṛti
YāSmṛ, 1, 111.2 mānyāv etau gṛhasthasya brahmalokam abhīpsataḥ //
YāSmṛ, 3, 110.2 yogaśāstraṃ ca matproktaṃ jñeyaṃ yogam abhīpsatā //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 10.1 tadā tadaham īśasya bhaktānāṃ śam abhīpsataḥ /
BhāgPur, 2, 8, 14.2 guṇānāṃ guṇināṃ caiva pariṇāmam abhīpsatām //
BhāgPur, 4, 19, 7.2 dogdhi smābhīpsitānarthānyajamānasya bhārata //
BhāgPur, 4, 24, 17.2 durlabho munayo dadhyurasaṅgādyamabhīpsitam //
BhāgPur, 4, 24, 53.1 etadrūpamanudhyeyamātmaśuddhimabhīpsatām /
BhāgPur, 4, 25, 36.1 diṣṭyāgato 'si bhadraṃ te grāmyānkāmānabhīpsase /
BhāgPur, 10, 3, 35.2 mattaḥ kāmānabhīpsantau madārādhanamīhatuḥ //
Bhāratamañjarī
BhāMañj, 13, 657.2 abhīpsitāni sahasā sidhyantīśvaraśāsanāt //
Devīkālottarāgama
DevīĀgama, 1, 26.1 pātālāt śaktiparyantaṃ sarvametadabhīpsitam /
Garuḍapurāṇa
GarPur, 1, 32, 11.1 ācamyopaviśetprājño baddhāsanamabhīpsitam /
GarPur, 1, 44, 15.1 manaso 'bhīpsitaṃ prāpya devo vaimāniko bhavet /
GarPur, 1, 68, 13.2 dhāraṇaṃ saṃgraho vāpi kāryaḥ śriyamabhīpsatā //
GarPur, 1, 89, 65.3 so 'haṃ patnīmabhīpsāmi dhanyāṃ divyāṃ prajāvatīm //
GarPur, 1, 96, 22.1 mānyāvetau gṛhasthasya brahmalokamabhīpsataḥ /
GarPur, 1, 137, 12.1 acyutānanta govinda prasīda yadabhīpsitam /
Kathāsaritsāgara
KSS, 1, 5, 141.2 vindhyāṭavībhuvi tataḥ sa ca kāṇabhūtir āsīdabhīpsitaguṇāḍhyasamāgamotkaḥ //
KSS, 1, 7, 76.2 gaṇaṃ pañcaśikhaṃ nāma tasyābhīpsitasiddhaye //
KSS, 4, 2, 20.1 sarvadā prāpyate 'smābhistvattaḥ sarvam abhīpsitam /
Mṛgendratantra
MṛgT, Vidyāpāda, 9, 15.2 utpādayatu sarvasmāt sarvaḥ sarvam abhīpsitam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 2.0 asadutpattau kārakavastunaḥ turītantuvemādeḥ sāphalyābhyupagame sarvebhyo bhāvebhyaḥ sarvaḥ sarvam abhīpsitaṃ kim iti notpādayati //
Rasendracintāmaṇi
RCint, 7, 94.2 kartavyaṃ tatphalādhikyaṃ rasajñatvam abhīpsatā //
Rasendracūḍāmaṇi
RCūM, 13, 74.1 yat kiṃcid yācate tasmai tat tad deyam abhīpsitam /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 55.2 labhante 'bhīpsitān kāmān namante ca yathāsukham //
GokPurS, 4, 26.2 teṣām abhīpsitaṃ devī dadāty eva na saṃśayaḥ //
GokPurS, 7, 13.3 nāgā vṛṇīdhvaṃ dāsyāmi yuṣmākaṃ yad abhīpsitam //
GokPurS, 10, 80.3 tuṣṭo 'smi te harivara tapasā kim abhīpsitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 94.1 vasu ratnaṃ suvarṇaṃ ca anyatte yad abhīpsitam /
SkPur (Rkh), Revākhaṇḍa, 61, 10.1 dātavyaṃ parayā bhaktyā svarge vāsamabhīpsatā /
SkPur (Rkh), Revākhaṇḍa, 67, 11.3 kiṃ duḥkhaṃ kiṃ nu santāpo vada kāryam abhīpsitam //
SkPur (Rkh), Revākhaṇḍa, 67, 15.2 yācayābhīpsitaṃ kāryaṃ tuṣṭo 'haṃ tava suvrata /
SkPur (Rkh), Revākhaṇḍa, 192, 90.2 tapaścaryā na vāprāpyaphalaṃ prāptum abhīpsatā //
Sātvatatantra
SātT, 8, 21.2 labhate 'bhīpsitāṃ siddhiṃ mokṣaṃ cāpy akutobhayam //